समाचारं

फतह-अधिकारिणां "लक्षितहत्या" इत्यस्य उपयोगेन सैन्यकार्यक्रमं स्थगयितुं तस्य अभिप्रायः नास्ति किन्तु आक्रमणस्य केन्द्रीकरणं समायोजयितुं अभिप्रायः अस्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के स्थानीयसमये प्यालेस्टिनीराष्ट्रीयमुक्ति-आन्दोलनस्य (फतहस्य) सशस्त्रगुटस्य अल-अक्सा-शहीद-ब्रिगेड्-इत्यस्य लेबनान-शाखायाः सेनापतिः खलील-मग्दा-इत्यस्य लेबनान-देशे इजरायल्-आक्रमणे मृतः घटनायाः अनन्तरं फतहः तत्क्षणमेव प्रतिक्रियां दातुं स्वस्य अभिप्रायं प्रकटितवान्, परन्तु प्रतिक्रिया कथं दातव्या इति विकल्पः इजरायलस्य आक्रमणस्य पृष्ठतः अभिप्रायस्य वर्तमानस्थितेः विकासस्य च कथं न्यायं करोति इति विषये निर्भरं भवति

स्पष्टतया इजरायल् इदानीं सैन्यकार्यक्रमं स्थगयितुम् न इच्छति, परन्तु सैन्यकार्यक्रमस्य केन्द्रीकरणं समायोजितं भवेत्। इजरायल् इत्यनेन खलील मग्दा इत्यस्य उपरि आक्रमणं "लक्षितहत्या" इति दावितं, यस्य उद्देश्यं प्यालेस्टाइन-इजरायल-योः मध्ये प्रचलति युद्धविरामसम्झौतां प्रभावितं कर्तुं प्रतीयते। आक्रमणे फतह-अधिकारिणः मृत्योः युद्धविराम-सम्झौते अधिकः नकारात्मकः प्रभावः अवश्यमेव भविष्यति ।

वस्तुतः अद्यतनकाले अमेरिकादेशेन इजरायल्-देशे युद्धविरामं स्वीकुर्वन्तु इति निरन्तरं दबावः कृतः, इजरायल्-देशः विलम्बं कर्तुम् इच्छति इति प्रत्यक्षतया अपि सूचितवान् फतह-अधिकारिणां उपरि अयं आक्रमणः पुनः दर्शितवान् यत् इजरायल्-देशः अमेरिका-देशस्य आग्रहस्य प्रतिक्रियां दातुम् न इच्छति, सैन्य-कार्यक्रमं निरन्तरं कृत्वा स्वलक्ष्यं प्राप्तुं च आशास्ति |.

यदा गाजा-पट्टिकायाः ​​स्थितिः आगच्छति तदा यद्यपि इजरायल-सेना ८४% क्षेत्रात् निवृत्ता इति बोधयति तथापि तस्मिन् एव काले लेबनान-इजरायल-सीमायां दबावं अधिकं कठिनं कृतवती फतह-अधिकारिणां उपरि एषः आक्रमणः दक्षिण-लेबनान-देशे अपि अभवत् । तस्मिन् एव काले इजरायल्-देशः प्यालेस्टाइन-देशस्य एकतायाः बाधां कर्तुं प्यालेस्टाइन-देशस्य अन्तः अधिकानि विभाजनं निर्मातुम् इच्छति । प्यालेस्टाइन-देशस्य अन्तः विविधगुटानां बीजिंग-मध्यस्थतायाः अन्तर्गतं मेलनं प्राप्तस्य अनन्तरं इजरायल्-देशः मन्यते यत् यदि मेलनं अधिकं प्रचलति, प्यालेस्टाइन-देशः "एकेन स्वरेण वक्तुं शक्नोति" तर्हि अधिकानि कष्टानि सम्मुखीभवितुं शक्नुवन्ति

अस्मिन् गोले फतहःप्यालेस्टिनी-इजरायल-सङ्घर्षःवर्धनस्य अनन्तरं ते न इच्छन्ति यत् संघर्षः अधिकं वर्धते, इजरायलसेनायाः एषः आक्रमणः फतह-पक्षस्य, प्यालेस्टिनी-पक्षस्य च कृते कठिनसमस्यां जनयितुं तुल्यम् अस्ति अतः फतहः इजरायल्-देशे स्वसदस्यानां वधं कृत्वा "पूर्ण-परिमाणं युद्धं प्रेरयति" इति आरोपं कृतवान् ।

यथा यथा द्वन्द्वप्रसारणस्य जोखिमः वर्धते, दुविधा च अधिकं तीव्रं भवति तथा तथा भविष्यस्य स्थितिविषये अनिश्चितता अधिकं विस्तारिता भवितुम् अर्हति । इजरायलविरुद्धं प्रतिकारात्मककार्याणां "बूट्" अद्यापि न पतितम्, अस्मिन् समये अमेरिकादेशः मध्यपूर्वे हस्तक्षेपं कुर्वन् अस्ति, अस्मिन् समये न केवलं विरोधाभासस्य समाधानं कर्तुं असफलः भवति, अपितु मतभेदं तीव्रं करोति।

अतः इजरायलस्य प्रहाराः यदा स्थितिं प्रेरयन्ति, अमेरिकीस्थानस्य परीक्षणं च कुर्वन्ति, तदा पूर्वमेव भंगुरस्थितौ इन्धनं अपि योजयिष्यन्ति।