समाचारं

रूसीमाध्यमाः : अमेरिकादेशे रूसस्य राजदूतः उक्तवान् यत् युक्रेनसेनायाः कुर्स्क-प्रान्तस्य आक्रमणस्य प्रतिक्रिया कथं दातव्या इति विषये पुटिन् निर्णयं कृतवान्, युक्रेनदेशः च भृशं दण्डं प्राप्स्यति इति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] TASS इत्यादीनां रूसीमाध्यमानां प्रतिवेदनानां अनुसारं २३ दिनाङ्के अमेरिकादेशे रूसीराजदूतः एण्टोनोवः २२ दिनाङ्के सायं पत्रकारैः अवदत् यत् रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् युक्रेनसेनायाः आक्रमणस्य प्रतिक्रिया कथं दातव्या इति निर्णयं कृतवान् कुर्स्क ओब्लास्ट् इत्यत्र, युक्रेनदेशः च तीव्रदण्डः प्रभावितः भविष्यति इति।

एण्टोनोव, डेटा मानचित्र, स्रोत: विदेशी मीडिया

"प्रत्यक्षतया वक्तुं शक्यते यत् राष्ट्रपतिः (पुटिन्) निर्णयं कृतवान्। मम दृढं विश्वासः अस्ति यत् कुर्स्क-प्रदेशे यत् घटितं तस्य कृते सर्वेषां (सम्बद्धानां) घोरदण्डः भविष्यति।

अधुना रूसदेशस्य कुर्स्क्-प्रान्तस्य स्थितिः ध्यानं आकर्षितवती अस्ति । आरआईए नोवोस्टी इत्यादिभिः माध्यमैः प्राप्तानां समाचारानुसारं युक्रेन-सेना ६ दिनाङ्के कुर्स्क-प्रान्तस्य उपरि आक्रमणं कृतवती, तदनन्तरं राज्ये पक्षद्वयस्य मध्ये संघर्षाः अभवन् यदा पुटिन् १२ दिनाङ्के रूसस्य दक्षिणसीमायां स्थितिविषये सभां कृतवान् तदा सः अवदत् यत् सीमाक्षेत्रेषु युक्रेनदेशस्य उत्तेजनानां श्रृङ्खलायाः कृते रूसः दृढतया प्रतिक्रियां दास्यति इति। सः अपि अवदत् यत् रूसः रूस-युक्रेन-सीमाक्षेत्रेषु स्थितिं मूल्याङ्कयिष्यति तथा च उज्बेकिस्तानदेशं रूसीक्षेत्रात् बहिः निष्कासनं सीमाक्षेत्राणां प्रभावीरूपेण रक्षणं च वर्तमानस्य सर्वोच्चप्राथमिकता अस्ति।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं पुटिन् २२ दिनाङ्के रूसस्य सीमाक्षेत्रेषु स्थितिविषये एकां सभाम् अकरोत् तथा च उक्तवान् यत् युक्रेनदेशस्य सेना २१ दिनाङ्के रात्रौ आरभ्य २२ दिनाङ्के प्रातःकाले यावत् कुर्स्क् परमाणुविद्युत्संस्थाने आक्रमणं कर्तुं प्रयतते स्म परमाणु ऊर्जा एजेन्सी इत्यस्य विषये सूचना दत्ता अस्ति तथा च स्थितिमूल्यांकनार्थं विशेषज्ञान् प्रेषयितुं प्रतिज्ञा कृता अस्ति रूस आशास्ति यत् एजन्सी इत्यस्य विशेषज्ञाः यात्रां कर्तुं शक्नुवन्ति। कुर्स्कक्षेत्रस्य कार्यवाहकः राज्यपालः स्मिर्नोवः २२ दिनाङ्के अवदत् यत् राज्यात् १३३,००० तः अधिकाः जनाः निष्कासिताः, अद्यापि प्रायः २०,००० जनाः खतरनाकक्षेत्रे अटन्ति।