समाचारं

५ चीनीययात्रिकान् वहन् थाईविमानं दुर्घटितम् : विमानं नासिका अधः पतित्वा भूमिगतं १० मीटर् गभीरतायां पतितम् ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अगस्तमासस्य २२ दिनाङ्के थाईलैण्ड्देशस्य सुवर्णभूमि-अन्तर्राष्ट्रीयविमानस्थानकात् दक्षिणदिशि त्राट्-प्रान्तं प्रति मूलतः उड्डीयमानं लघुविमानं थाईलैण्ड्देशस्य चाचोएङ्गसाओ-प्रान्तस्य बकोङ्ग-मण्डले दुर्घटनाम् अभवत् चाचोएङ्गसाओ प्रान्ते प्रकाशितस्य आधिकारिकवार्तानुसारं दुर्घटितविमानस्य अन्तः नव जनाः आसन्, येषु पञ्च चीनदेशीयाः यात्रिकाः आसन् । चाचोएङ्गसाओ-नगरस्य अधिकारी चोन्लाटी योङ्गट्रोङ्ग् इत्यनेन उक्तं यत् जहाजे स्थितानां सर्वेषां जनानां मृत्योः अपेक्षा अस्ति । दुर्घटनायाः विशिष्टं कारणं सम्प्रति अस्पष्टम् अस्ति ।

▲थाईलैण्ड्देशस्य चाचोएङ्गसाओप्रान्ते लघुविमानदुर्घटनास्थले उद्धारकाः २३ अगस्तदिनाङ्के प्रातःकाले कार्यं कृतवन्तः। सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो लाचेन्)

थाईलैण्ड्देशस्य शीर्षस्थः विलासिता-रिसोर्टः सोन्नेवो किरी इत्यनेन मीडिया-सञ्चारमाध्यमेभ्यः पुष्टिः कृता यत् जहाजे द्वौ चालकदलस्य सदस्यौ रिसोर्टस्य कर्मचारी आस्ताम् । रिसोर्ट्-नगरस्य आगन्तुकाः प्रायः निजी-विमानयानेन, ततः वेग-नौकायानेन च रिसोर्ट-होटेल्-नगरं गच्छन्ति ।

बकोङ्ग-मण्डलस्य निवासिनः अवदन् यत् ते दुर्घटितं विमानं आकाशात् पतन्तं दृष्टवन्तः, तदनन्तरं विशालः विस्फोटः अभवत्, तस्य मलिनतायाः कारणात् समीपस्थानां गृहानाम् अपि क्षतिः अभवत् विमानं वने दुर्घटितम् अभवत्, तस्य समीपे नदी आसीत् इति कारणेन भूमौ अतीव आर्द्रः आसीत् इति कथ्यते । उद्धारप्रक्रियायां उद्धारकाः जलपम्पैः जलपम्पैः, पङ्कखननार्थं दीर्घबाहुयुक्तेन उत्खननयन्त्रेण च उपयोगं कृतवन्तः इति कथ्यते विमानस्य भग्नावशेषाः पङ्के विकीर्णाः सन्ति, प्रायः ७० मानवावशेषाः परितः विकीर्णाः इति अधिकारिणः अवदन्।

सूत्रानुसारं उद्धारकर्तारः प्रथमं किमपि अवशेषं न प्राप्नुवन्, परन्तु पश्चात् ज्ञातवन्तः यत् विमानं नासिका अधः पतितं, १० मीटर् गभीरताम् अपि डुबति इति। चोन्लाटी योङ्गट्रोङ्ग् इत्यनेन अपि उक्तं यत् विमानं लम्बवत् पतितम् अतः उद्धारकाणां भूमिगतं १० मीटर् गभीरताम् अपि खनितव्यम् आसीत् । समाचारानुसारं थाईलैण्ड्देशस्य न्यायिकविभागः पीडितानां अवशेषाणां पुनर्निर्माणं कर्तुं प्रयतते।

रेड स्टार न्यूज रिपोर्टर ली जिनरुई व्यापक सीसीटीवी समाचार (मुख्य स्टेशन रिपोर्टर यांग तानली)

सम्पादक झाङ्ग क्सुन सम्पादक वी कोंगमिंग