समाचारं

"फिलाडेल्फिया-गलियारा" गाजा-देशे युद्धविराम-सम्झौतेः गमने बाधां जनयति, अमेरिका-देशः च युद्धविरामः "दृष्टौ" इति वदति ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गाजादेशे युद्धविरामवार्तालापस्य नूतनः दौरः मिस्रदेशस्य काहिरोनगरे प्रचलति।इजरायलस्य भविष्ये गाजादेशे सैन्यस्थितेः विषये असहमतिः, प्यालेस्टिनीबन्दीनां मुक्तिः च युद्धविरामस्य बन्धकस्य च सम्झौतेः समाप्तौ बाधां जनयति।

रायटर्-पत्रिकायाः ​​अनुसारं मे-मासे अमेरिकी-राष्ट्रपतिना बाइडेन्-इत्यनेन प्रस्तावितं युद्धविराम-प्रस्तावम् अङ्गीकृत्य इजरायलस्य नूतनानां माङ्गल्याः कारणेन एते असहमताः उद्भूताः सन्ति, यत् फिलाडेल्फिया-गलियारे, नेचारिम्-गलियारे च (Netzarim Coridor) Keep the garrison इत्यत्र हमासस्य मतं यत् इजरायल् "अन्तिमनिमेषे" वार्तायां शर्ताः परिवर्तयति, येन यत्किमपि रियायतं अधिकानि आग्रहाणि कर्तुं अधिका सम्भावना भवति।

कतार-माध्यमानां समाचारानुसारं २२ अगस्तदिनाङ्के इजरायल-प्रतिनिधिमण्डलेन वार्ता-प्रक्रियायाः कालखण्डे नूतनः प्रस्तावः प्रस्तावितः यत् इजरायल्-देशः "फिलाडेल्फिया-गलियारे" गाजा-मिस्र-सीमायाः अनेकेषु नियतस्थानेषु अन्तर्राष्ट्रीय-बलं नियोक्तुं योजनां करोति, इजरायल-सैन्य-इच्छा च क्रमेण बहिः निवर्तन्ते। "फिलाडेल्फिया-गलियारा" गाजा-मिस्र-देशयोः मध्ये १४ किलोमीटर्-दीर्घः सीमापट्टः अस्ति यः सैन्यबफरक्षेत्ररूपेण कार्यं करोति इजरायल्-देशः मन्यते यत् "फिलाडेल्फिया-गलियारा" हमास-सङ्घस्य कृते शस्त्राणां तस्करी-मार्गः अस्ति

परन्तु पूर्वं दिवसे इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन एकं वक्तव्यं प्रकाशितं यत् सः इजरायलस्य रक्षासेनायाः (IDF) सैनिकानाम् "फिलाडेल्फिया-गलियारात्" निवृत्त्यर्थं न सहमतः भविष्यति, न च तत्र अन्तर्राष्ट्रीयसैनिकानाम् नियोजनाय सहमतः भविष्यति इति इजरायलस्य चैनल् १२ टीवी-स्थानकेन उक्तं यत् नेतन्याहू अद्यैव इजरायल-प्रतिनिधिमण्डलस्य आलोचनां कृतवान् यत् सः वार्तायां दुर्बलः अस्ति, निरन्तरं सम्झौतां च इच्छति। नेतन्याहू-कार्यालयेन एकस्मिन् वक्तव्ये उक्तं यत् इजरायल्-देशः स्वस्य सर्वाणि सैन्य-लक्ष्याणि प्राप्तुं आग्रहं करिष्यति, यत्र गाजा-देशः इजरायल्-देशस्य कृते पुनः कदापि सुरक्षा-धमकी न जनयिष्यति इति च।

नेचारिम-गलियारे सैनिकानाम् परिनियोजनस्य नवीनतम-अनुरोधस्य विषये हमास-सङ्घः विशेषतया चिन्तितः इति सूत्रेण उक्तम्। इजरायल्-देशः मे-मासस्य प्रस्तावे अवदत् यत् नेचारिम्-गलियारेण उत्तर-गाजा-देशं प्रति केवलं निःशस्त्र-नागरिकाः एव प्रत्यागन्तुं शक्नुवन्ति इति। वक्तव्ये इदमपि उल्लेखितम् यत् इजरायलस्य नूतनप्रस्तावः, यः प्रथमवारं रोमनगरे २७ जुलै दिनाङ्के मध्यस्थतासभायां प्रस्तावितः, सः हमास-उग्रवादिनः आवागमनं निवारयितुं नेचारिम्-गलियारे इजरायलस्य सैन्य-उपस्थितेः अभिप्रायं ददाति परन्तु स्पष्टतया न उक्तवान् |. रायटर्-पत्रिकायाः ​​अनुसारं केचन मध्यस्थाः हमास-सङ्घः च इजरायलस्य एतत् कदमम् नेचारिम्-गलियारातः सैनिकानाम् निष्कासनार्थं, गाजा-देशस्य अन्तः स्वतन्त्र-गति-प्रवेशस्य अनुमतिं च कर्तुं पूर्व-प्रतिबद्धताभ्यः प्रस्थानरूपेण दृष्टवन्तः

रायटर्-पत्रिकायाः ​​अनुसारं पाश्चात्य-राजनयिकेन उक्तं यत् अमेरिका-देशेन नेतन्याहू-महोदयस्य प्रस्तावितानि परिवर्तनानि स्वीकृतानि इति भासते, यत्र उभयगलियारेषु सैन्यनियोजनं निरन्तरं निर्वाहयितुम् अपि अस्ति अलजजीरा-पत्रिकायाः ​​अनुसारं संयुक्तराष्ट्रसङ्घस्य अमेरिकीदूतः २२ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे अवदत् यत् गाजादेशे युद्धविरामस्य बन्धकविमोचनस्य च सम्झौता "अधुना दृष्टिगोचरः" अस्ति हमास-देशस्य एकः अधिकारी अवदत् यत् अमेरिका-देशेन प्रस्तूयमाणे संक्रमणकालीन-प्रस्तावे "स्थायी-युद्धविरामः न समाविष्टः" इति ।

हमास-अधिकारिणः अवदन् यत् हमास-सङ्घः प्रायः १०० प्यालेस्टिनी-कारागारस्य मुक्तिं प्रस्तावयति, येषु केचन वृद्धाः सन्ति, तेषां दण्डे २० वर्षाणाम् अधिकं समयः अवशिष्टः अस्ति। इजरायल्-देशः आक्षेपं कृत्वा अमेरिका-देशेन सह सम्मिलितः अस्ति यत् केचन प्यालेस्टिनी-कारागाराः गाजा-नगरात् बहिः अथवा पश्चिमतटस्य बहिः बन्धक-विनिमयरूपेण निर्वासिताः भवेयुः इति प्रस्तावम् अयच्छत् अस्य आधारेण हमास-सङ्घः अमेरिका-इजरायल-योः प्रस्तावान् स्वीकुर्वितुं न अस्वीकृतवान् ।

सिन्हुआ न्यूज एजेन्सी इत्यनेन पूर्वं ज्ञापितं यत् कतारस्य राजधानी दोहानगरे अगस्तमासस्य १५ दिनाङ्के गाजा-युद्धविरामवार्तालापस्य नूतनः दौरः अभवत् ।इजरायल-कतार-अमेरिका-मिस्र-देशयोः प्रतिनिधिभिः भागः गृहीतः, प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनम् (हमास) तु भागं गृहीतवान् अनुपस्थित। सप्ताहान्तात् पूर्वं चतुर्णां देशानाम् प्रतिनिधिभिः सम्झौतेः अन्तिमरूपं प्राप्तुं दृष्ट्या कैरोनगरे वार्ता निरन्तरं भविष्यति।

सिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इति प्रतिवेदनानुसारं मेमासे अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन प्रस्ताविते युद्धविरामप्रस्तावे एतत् अन्तर्भवति यत् गाजापट्टिका प्रथमं षड्सप्ताहात्मकं युद्धविरामं कार्यान्वयिष्यति, यस्मिन् काले इजरायलरक्षासेनाः गाजापट्टिकायाः ​​सघनजनसंख्यायुक्तेभ्यः क्षेत्रेभ्यः निवृत्ताः भविष्यन्ति तदतिरिक्तं मानवीयसहायता "महत्त्वपूर्णतया वर्धिता" भविष्यति तथा च इजरायल् हमास-सङ्गठनेन सह प्यालेस्टिनी-बन्दीनां बन्धकेषु आदान-प्रदानं करिष्यति । नूतनयुद्धविरामप्रस्तावस्य अन्तर्गतं गाजापट्टी अन्ततः स्थायिरूपेण "शत्रुताम् अवरुद्ध्य" पुनर्निर्माणयोजनानि कार्यान्वितुं शक्नोति ।

इजरायलस्य चैनल् १२ टीवी-स्थानकस्य २२ तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं प्यालेस्टिनी-स्रोताः अवदन् यत् हमास-पोलिट्-ब्यूरो-संस्थायाः पूर्वनेतुः हनीयेहस्य हत्यायाः प्रतिकाररूपेण विदेशेषु इजरायल-देशवासिनां उपरि आक्रमणं कर्तुं हमासः विचारयति। इजरायलस्य नागरिकान् वा अधिकारिणः वा लक्ष्यं कृत्वा अस्य अभियानस्य लक्ष्यं कृतम् इति अस्पष्टम् आसीत् ।