समाचारं

अन्ते विदेशनीतेः विषये वदन् हैरिस् पाई इत्यस्य आकर्षणं कर्तुं आरब्धवान् : एकविंशतिशतके विजेता अमेरिकादेशः भविष्यति, न तु चीनदेशः

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]

२३ दिनाङ्के पोलिटिको न्यूज नेटवर्क्, फाइनेंशियल टाइम्स् इत्यादीनां मीडियानां समाचारानाम् आधारेण गुरुवासरे रात्रौ स्थानीयसमये डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं आधिकारिकतया स्वीकृतवती, शिकागोनगरे डेमोक्रेटिक नेशनल् कन्वेन्शन इत्यत्र स्वयोजनानां विषये विस्तरेण उक्तवती अद्यपर्यन्तं अमेरिकीविदेशनीतेः विषये विस्तृतं" वक्तव्यम् । विदेशनीति-अनुभवस्य अभावात् प्रायः आलोचितः अमेरिकी-उपराष्ट्रपतिः राष्ट्रपति-जो बाइडेन्-महोदयस्य स्थाने उम्मीदवारः भूत्वा कथं विश्वमञ्चे अमेरिका-देशस्य नेतृत्वं करिष्यति इति प्रथमवारं अपि दर्शितवती अस्ति

हाङ्गकाङ्ग-माध्यमेन "साउथ् चाइना मॉर्निङ्ग् पोस्ट्" इत्यनेन दर्शितं यत् चीन-नीतिः भाषणे बहु स्थानं न गृह्णाति, परन्तु हैरिस्-महोदयस्य स्वरः लघुः नासीत् । सा स्वसमर्थकानां कृते विशालं पाई आकर्षितवती यत् "अन्तरिक्षं, कृत्रिमबुद्धिः इत्यादिषु क्षेत्रेषु वयं विश्वं भविष्ये नेष्यामः इति सुनिश्चितं करिष्यामि। एकविंशतितमे शतके स्पर्धायां विजयं प्राप्स्यति, न तु चीनदेशः .

अस्मिन् प्रायः ४० निमेषात्मके भाषणे आर्थिकसामाजिकविषयेषु निरन्तरं ध्यानं दत्तुं अतिरिक्तं हैरिस् स्वविरोधिनां रिपब्लिकनपक्षस्य च नामाङ्कितायाः ट्रम्पस्य आलोचनां कर्तुं केन्द्रितवती, युक्रेन-गाजा-देशयोः द्वन्द्वयोः विषये अपि चर्चां कृतवती तस्याः भाषणे चीननीतिः प्रमुखतया न दृश्यते स्म ।

हाङ्गकाङ्ग-माध्यमेन सूचितं यत् गत-रविवासरे स्वीकृतेन नूतनेन डेमोक्रेटिक-पक्षस्य मञ्चेन चीन-नीतेः अथवा भारत-प्रशांत-नीतेः दृष्ट्या हैरिस्-बाइडेन्-प्रशासनयोः मध्ये मतभेदाः "कष्टेन एव प्रकाशिताः"।

समाचारानुसारं ९१ पृष्ठीयस्य अस्य दस्तावेजस्य पृष्ठद्वयात् न्यूनं चीनदेशः सम्मिलितः अस्ति सः नियमितरूपेण चीनदेशः अमेरिकादेशस्य मुक्ततायाः प्रौद्योगिक्याः च उपयोगेन अमेरिकादेशस्य तस्य मित्रराष्ट्रानां च हितस्य उल्लङ्घनस्य विषये सावधानः इति दावान् करोति।

परन्तु अयं दलमञ्चः अद्यापि चीनस्य प्रति बाइडेन् प्रशासनस्य सामान्यनीतिप्रस्तावानां रूपरेखां ददाति: यथा बीजिंग-देशेन सह तथाकथित-उग्र-रणनीतिक-प्रतियोगितायाः निवारणाय मित्रराष्ट्रैः सह निकटतया समन्वयः करणीयः, तस्य जबरदस्ती-क्षमतायाः प्रचारः च अन्ये देशाः तथा अनुचितव्यापारप्रथाः अमेरिकी औद्योगिक आधारं सुदृढं कुर्वन्ति तथा च जलवायु, फेन्टानिल्, कृत्रिमबुद्धिः इत्यादिषु यथासम्भवं सहकार्यं कुर्वन्ति...

इतः अपि विचित्रं यत् दस्तावेजं बाइडेनस्य "द्वितीयपदस्य" बहुविधं सन्दर्भं ददाति परन्तु हैरिस् इत्यस्य उम्मीदवारीयाः वर्णनं न करोति, मुख्यविषयेषु तस्याः विचाराणां विस्तारं वा न करोति। दक्षिणचाइना मॉर्निङ्ग पोस्ट् इति पत्रिकायाः ​​विश्लेषकानाम् उद्धृत्य उक्तं यत् अस्य अर्थः अस्ति यत् एषः दलस्य मञ्चः बाइडेन् इत्यस्य निर्वाचनात् निवृत्तेः पूर्वं संस्करणम् आसीत्, ततः परं तस्य संशोधनं सर्वथा न कृतं स्यात्। हैरिस्-महोदयस्य चीन-नीति-अभिमुखीकरणस्य व्याख्यानार्थं तस्य उपयोगः कर्तुं शक्यते वा इति प्रश्नस्य आवश्यकता वर्तते ।

अमेरिकीराजनैतिकजोखिमपरामर्शदातृसंस्थायाः यूरेशियासमूहस्य चीनविश्लेषकः जेरेमी चान् दक्षिणचाइना मॉर्निङ्गपोस्ट् इत्यस्मै अवदत् यत् हैरिस् कदापि चीनदेशं न गतः, तस्याः रनिंग मेट् वाल्ज् च स्पष्टतया चीनदेशस्य स्थितिः बहु अधिकं परिचितः अस्ति, " अतः सः गन्तुं शक्नोति अन्येषां विदेशनीतिविषयाणाम् अपेक्षया अस्मिन् विषये अधिका सक्रियभूमिकां गृह्णन्ति” इति ।

६० वर्षीयः वाल्ज् अमेरिकनराजनीत्यां प्रवेशात् पूर्वं बहुवर्षपर्यन्तं मध्यविद्यालयस्य शिक्षकरूपेण कार्यं कृतवान् । १९८९ तमे वर्षे सामाजिकविज्ञानशिक्षणे स्नातकपदवीं प्राप्त्वा सः चीनदेशं गत्वा गुआङ्गडोङ्गनगरस्य फोशान् प्रथमक्रमाङ्कस्य मध्यविद्यालये अध्यापनं कृतवान् ततः परं सः बहुवारं चीनदेशं गत्वा किञ्चित् मण्डारिनभाषां कैन्टोनीभाषां च शिक्षितवान् चीनदेशं किमर्थं चिनोति इति कथयन् वाल्ज् तदा अवदत् यत् "चीनदेशः उदयति, अतः एव अहं तत्र गतः" इति ।

वाल्ज् इत्यस्य स्वकीयाः कष्टाः सन्ति तथापि। डेमोक्रेटिकपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः इति घोषितस्य अनन्तरं चीनदेशे अध्ययनभ्रमणकार्यक्रमस्य अध्यापनस्य, संचालनस्य च अनुभवः अमेरिकनबाजैः रिपब्लिकनपक्षैः च "चीनसमर्थकः" इति आक्रमणं कृतवान्

हाङ्गकाङ्ग-माध्यमेन पूर्वं विशेषज्ञ-विश्लेषणस्य उद्धृत्य उक्तं यत् चीन-देशेन सह सम्बन्धानां निबन्धनं “अधिकं सुसंगतं व्यवस्थितं च” कर्तुं बाइडेन्-प्रशासनेन निर्मितस्य चीन-नीतेः अनुसरणं हैरिस्-महोदयस्य अपेक्षा अस्ति वाशिङ्गटनस्य भारत-प्रशांत-रणनीतिः इत्यादिषु विषयेषु सा कठोर-वृत्तिम् अपि स्वीकुर्वितुं शक्नोति इति मन्यते । पूर्वं सा अस्मिन् क्षेत्रे अमेरिकी-सहयोगिभिः सह सङ्गतिं वर्धितवती, अन्येभ्यः एशिया-नेतृभ्यः अधिकं फिलिपिन्स्-राष्ट्रपति-मार्कोस्-जूनियर-इत्यनेन सह मिलित्वा दक्षिण-चीन-सागरे आक्रामकरूपेण संलग्नतां प्राप्तवती

निक्केई एशिया इत्यस्य व्यापकप्रतिवेदनानुसारं यदा हैरिस् सम्मेलने भाषणं ददाति स्म तदा ट्रम्पः स्वयमेव निर्मितस्य सामाजिकमाध्यमेन "रियल सोशल" इत्यत्र दूरतः स्वस्वरं लाइव् प्रसारयति स्म "सा चीनदेशस्य उल्लेखं न कृतवती, ऊर्जायाः उल्लेखं न कृतवती, सा रूस-युक्रेन-देशयोः विषये सार्थकरूपेण न उक्तवती, अद्यत्वे अस्माकं देशस्य नाशं कुर्वन्तः प्रमुखविषयाणां उल्लेखं न कृतवती" इति सः एकस्मिन् पोस्ट्-मध्ये लिखितवान्

दक्षिणचाइना मॉर्निङ्ग पोस्ट् पत्रिकायां उक्तं यत् चीननीतिः स्थानीयसमये १० सितम्बर् दिनाङ्के राष्ट्रपतिपदस्य उम्मीदवारविमर्शे हैरिस्-ट्रम्पयोः मध्ये बहसस्य प्रमुखः विषयः भविष्यति इति अपेक्षा अस्ति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।