समाचारं

मेइटुआन् इत्यस्य पुनरावर्तनीयसङ्गठनम्: “सॉफ्टवेयर-हार्डवेयर-सेवाः” तथा “किराणां खुदरा-विक्रयणं” स्थापितं, विदेशेषु व्यापारस्य नाम Keeta इति अभवत्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Tencent News"एकपङ्क्तिः" ।

लेखक लियू युडियन सम्पादक लियू पेंग

अगस्तमासस्य २३ दिनाङ्के मेइटुआन्-नगरस्य मुख्यकार्यकारी वाङ्ग ज़िंग् इत्यनेन "कम्पनीसङ्गठनं पुनरावृत्तिः निरन्तरं भवति" इति शीर्षकेण आन्तरिकं ईमेलपत्रं जारीकृतम्, यत्र संगठनात्मकसंरचनासमायोजने नूतना प्रगतिः घोषिता ईमेलस्य अनुसारं मेइटुआन् इत्यस्य SaaS, सायकलिंग्, पावरबैङ्कः इत्यादयः व्यवसायाः “सॉफ्टवेयर-हार्डवेयर-सेवासु” विलीनाः अभवन्, यत्र झाङ्ग चुआन् प्रभारी आसीत् विदेशेषु व्यापारस्य आधिकारिकरूपेण नामकरणं कीटा अभवत् तथा च किउ गुआंग्यु इत्यस्य प्रभारी अन्ये विषयाः अपरिवर्तिताः आसन्;


इयं संगठनात्मकपुनरावृत्तिः अस्मिन् वर्षे मेइतुआन् इत्यस्य व्यापारिकसमायोजनस्य निरन्तरता अस्ति । अस्मिन् वर्षे आरम्भे मेइटुआन् इत्यनेन घोषितं यत् सः स्वस्य संगठनात्मकसंरचनायाः समायोजनं करिष्यति तथा च मूलगृहस्य भण्डारव्यापारसमूहस्य, मूलभूतं अनुसंधानविकासमञ्चं, मेइटुआन् मञ्चं च एकीकृत्य, वाङ्ग पुझोङ्गः प्रभारी भवति तदनन्तरं उपर्युक्तव्यापारस्य आधिकारिकरूपेण "कोर लोकल बिजनेस" इति खण्डः इति नामकरणं कृतम् ।

पूर्वसमायोजनेषु Meituan इत्यस्य SaaS, cycling, power bank, Kuailu, Xiaoxiang इत्यादयः व्यवसायाः औपचारिकरूपेण एकीकृताः, नामकरणं च न कृतवन्तः ।

वर्षस्य आरम्भे कृते घोषणायाम् एकदा वाङ्ग ज़िङ्ग् इत्यनेन उक्तं यत्, "मम विश्वासः अस्ति यत् वयं बलं सङ्गृह्य कार्यक्षमतां वर्धयितुं शक्नुमः" इति ।

अस्मिन् आन्तरिक-ईमेल-पत्रे वाङ्ग-जिंग्-इत्यनेन संगठनात्मक-पुनरावृत्तेः अपि स्वस्य अपेक्षाः प्रकटिताः, यत् "नवीन-सङ्गठन-संरचनायाः अन्तर्गतं दलस्य क्षमताम् अधिकं मुक्तं कर्तुं, नूतन-वृद्धि-स्थानं उद्घाटयितुं, मूल-क्षमता-निर्माणं सुदृढं कर्तुं, ग्राहकानाम् कृते अधिकं मूल्यं निर्मातुं च" आशास्ति
 
संलग्नम् : Meituan CEO Wang Xing इत्यस्य आन्तरिक-ईमेलस्य पूर्णपाठः

प्रियसहकारिणः : १.

शोधस्य निर्णयस्य च अनन्तरं कम्पनी स्वस्य व्यावसायिकविभागस्य संगठनात्मकसंरचनायाः च अधिकं पुनरावृत्तिम् अकरोत् :

1. SaaS, सायकिलिंग्, पावरबैङ्कः अन्ये च व्यवसायाः "सॉफ्टवेयर तथा हार्डवेयरसेवासु" विलीनाः अभवन्, यत्र झाङ्ग चुआन् प्रभारी आसीत् ।

2. कुआइलु, क्षियाओक्सियाङ्ग, यूक्सुआन् इत्यादयः व्यवसायाः "किराणां खुदराविक्रये" विलीनाः, गुओ वानहुआइ इत्यस्य प्रभारी आसीत् ।

3. "विदेशीयव्यापारः" इति नामकरणं कीटा इति कृत्वा किउ गुआङ्ग्युः प्रभारी आसीत् ।

उपर्युक्ताः सर्वे व्यापारनेतारः प्रत्यक्षतया मां प्रतिवेदयन्ति।

वयं सर्वेषां व्यवसायानां कृते प्रतीक्षामहे यत् ते “सर्वस्य उत्तमं खादितुम्, उत्तमं जीवितुं च सहायतां कर्तुं”, नूतनसङ्गठनसंरचनायाः अन्तर्गतं दलस्य क्षमताम् अधिकं मुक्तं कर्तुं, विकासाय नूतनं स्थानं उद्घाटयितुं, मूलक्षमतानिर्माणं सुदृढं कर्तुं, ग्राहकानाम् कृते अधिकं मूल्यं निर्मातुं च प्रयतन्ते .

सीईओ वांग ज़िंग

2024.8.23