समाचारं

जापानदेशः भारताय "यूनिकॉर्न्" इति एंटीना-परिचय-क्षेपणास्त्र-ड्रोन्-इत्येतत् विक्रयति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य "केन्द्रीयसमाचारसंस्थायाः" प्रतिवेदनानुसारं जापान-भारतयोः विदेशमन्त्रिणां रक्षामन्त्रिणां च मध्ये "२+२" इति संवादः २० दिनाङ्के भारते अभवत् जापानदेशात् भारतं प्रति यथाशीघ्रं जहाजानां कृते।

चित्रे जापानस्य "मोगामी" वर्गस्य फ्रीगेट्-विमानेषु सुसज्जितं "यूनिकॉर्न्" एंटीना-प्रणाली दृश्यते

प्रतिवेदने जापानस्य "योमिउरी शिम्बुन्" इत्यस्य उद्धृत्य उक्तं यत् निर्यातार्थं विचार्यमाणा एंटीना-प्रणाली "यूनिकॉर्न्" इति कथ्यते, एषा बहुविध-एंटीना-प्रणाल्यां एकीकृत्य एकस्मिन् प्रणाल्यां एकीकृत्य, यत् आकारं न्यूनीकर्तुं शक्नोति, चोरी-कार्यं च कर्तुं शक्नोति एषा प्रणाली जापानी-कम्पनीद्वारा विकसिता अस्ति, जापान-समुद्री-आत्म-रक्षा-सेनायाः "मोगामी"-वर्गस्य फ्रीगेट्-विमानेषु स्थापिता अस्ति ।

यदि जापानदेशः एतां एंटीना-प्रणालीं भारतं निर्यातयितुं निश्चयति तर्हि "रक्षा-उपकरण-हस्तांतरणस्य त्रयः सिद्धान्ताः" इत्यस्य अनुसारं वायु-रक्षा-रडार-प्रणालीं फिलिपिन्स्-देशं प्रति निर्यातयित्वा सम्पूर्ण-रक्षा-उपकरणानाम् एतत् द्वितीयं निर्यातं भविष्यति

२० अगस्त दिनाङ्के टाइम्स् आफ् इण्डिया इत्यस्य जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं भारतं जापानं च रक्षाउद्योगे अत्याधुनिकप्रौद्योगिकीषु सहकार्यं सुदृढं करिष्यति, यत्र युद्धपोतानां कृते "यूनिकॉर्न्" चोरी-एण्टेना-प्रणाली अपि अस्ति, तथैव सैन्य-अभ्यासानां माध्यमेन च सहकार्यस्य माध्यमेन च... अन्तरिक्षं साइबरक्षेत्रं च सैन्यअन्तरक्रियाशीलतां वर्धयन्तु।

जापानस्य रक्षामन्त्री मिनोरु किहारा इत्यनेन २० दिनाङ्के आयोजितस्य “२+२” मन्त्रिसंवादस्य अनन्तरं जापानस्य “यूनिकॉर्न्” एंटीना-प्रणाल्याः विशेषतया उल्लेखः कृतः, यत् युद्धपोतानां बहुविध-एण्टेना-समूहं शृङ्ग-सदृश-संरचने एकीकृत्य रडार-हस्ताक्षरं शत्रुणा अन्वेषणस्य सम्भावना च न्यूनीकरोति .

पक्षद्वयेन जारीकृते संयुक्तवक्तव्ये उक्तं यत् "मानवरहितभूवाहनानां/रोबोट्-क्षेत्रे सहकार्यस्य सफलसमाप्तेः अनन्तरं" द्वयोः पक्षयोः "'एकशृङ्गस्य' तथा तत्सम्बद्धानां प्रौद्योगिकीनां स्थानान्तरणस्य प्रगतेः मूल्याङ्कनं कृत्वा पूर्वमेव प्रासंगिकव्यवस्थासु हस्ताक्षरं कृतम्" इति ."

समाचारानुसारं "यूनिकॉर्न्"-व्यवस्थायाः विषये द्विपक्षीयवार्तालापः कतिपयवर्षेभ्यः प्रचलति । यूनिकॉर्न्-प्रणाली विस्तृतक्षेत्रात् रेडियोतरङ्गानाम् अभिज्ञानस्य क्षमतायाः कारणात् क्षेपणास्त्र-ड्रोन्-इत्यस्य गतिं अपि ज्ञातुं शक्नोति । एकः अधिकारी अवदत् यत्, भारतं युद्धपोतानां चोरीक्षमतासुधारार्थं सीमितसङ्ख्यायां एतादृशानां प्रणालीनां प्रवर्तनं कर्तुं प्रौद्योगिकीस्थापनं च कर्तुं रोचते।

भारतीय रक्षामन्त्री राजनाथसिंहः मिनोरुकिहारा सह पृथक् बैठकं कृतवान् सः भारतं स्वदेशीयरक्षा उद्योगस्य क्षमतासु सुधारं कर्तुं भारतं वैश्विकनिर्माणकेन्द्रं कर्तुं लक्ष्यं प्राप्तुं जापानदेशेन सह सहकार्यं कर्तुं आशास्ति इति बोधयति।