समाचारं

अमेरिकी-दक्षिणकोरिया-वायुसेनाः पञ्चदिनेषु द्विसहस्रं युद्धविमानं प्रेषयिष्यन्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी "Air & Space Forces Magazine" इत्यस्य 21 दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारम् अस्मिन् सप्ताहे "Ulchi Freedom Shield" इति अभ्यासस्य समये अमेरिकादेशस्य दक्षिणकोरियादेशस्य च युद्धविमानानि उच्चतीव्रतायुक्तानि उड्डयनक्रियाकलापाः कुर्वन्ति। समाचारानुसारं "उत्तरकोरियादेशस्य सम्भाव्यक्षेपणास्त्राक्रमणानां" प्रतिक्रियायै अयं अभ्यासः निर्मितः आसीत् ।

दक्षिणकोरिया-वायुसेनायाः २० दिनाङ्के जारीकृतस्य आधिकारिक-प्रेस-विज्ञप्तेः उद्धृत्य प्रतिवेदने उक्तं यत् अमेरिकी-दक्षिणकोरिया-वायुसेनाः "उल्ची-स्वतन्त्रता-कवच"-इत्यस्मिन् अद्यपर्यन्तं बृहत्तम-परिमाणेन १२० घण्टापर्यन्तं दिवारात्रौ निरन्तरं प्रस्थानानि करिष्यन्ति इति विशेषतः "२४ घण्टानां निरन्तरव्यावहारिकविमानप्रशिक्षणम्" अगस्तमासस्य १९ दिनाङ्कात् २३ दिनाङ्कपर्यन्तं पञ्चदिनानि यावत् क्रमशः कृतम् । प्रथमवारं दक्षिणकोरिया-वायुसेनायाः ११, १६, २० च युद्धपक्षस्य F-15K, FA-50, KF-16 च युद्धविमानाः सन्ति, तथा च उभयोः पक्षयोः सहभागितायाः परिमाणं ५ युद्धपक्षेषु प्राप्तम् अस्ति, तथा च... अमेरिकीवायुसेनायाः ८, ५१ च युद्धविमानाः पञ्चदिवसीयस्य अभ्यासस्य कालखण्डे एफ-१६, ए-१० इत्यादीनां विविधप्रकारस्य २०० तः अधिकाः युद्धविमानाः कुलम् २००० उड्डयनं कर्तुं निश्चिताः सन्ति अभ्यासे प्रतिद्वन्द्वस्य उच्चगतिविमानेन वायुप्रवेशस्य अनुकरणार्थं आभासीशत्रुविमानानाम् (संभवतः लक्ष्यविमानानां) गठनानां उपयोगः अपि भविष्यति तथा च वास्तविकयुद्धक्षमतां वर्धयितुं क्रूजक्षेपणास्त्रप्रक्षेपणं भविष्यति।

१९ अगस्त दिनाङ्के दक्षिणकोरियादेशस्य अमेरिकीसेनायाः गुन्सान् वायुसेनास्थानके अवतरित्वा अमेरिकीवायुसेनायाः ८ तमे युद्धविङ्गस्य ८० तमे युद्धविमानदलस्य एफ-१६सी-विमानं टैक्सीयानं कृतवान्

२० अगस्त दिनाङ्के दक्षिणकोरियावायुसेनायाः ११ तमे युद्धविमानस्य एफ-१५के युद्धविमानं दक्षिणकोरियावायुसेनायाः उड्डयनात् पूर्वं भूमौ टैक्सीयानं कृतवान्

अमेरिकीवायुसेनायाः ५१ तमे युद्धविभागेन एकस्मिन् प्रेसविज्ञप्तौ उक्तं यत् अमेरिकीयुद्धविमानानि दक्षिणकोरियावायुसेनायाः सह "वास्तविकयुद्धपरिदृश्येषु" "सामूहिकशस्त्राणां प्रतिकारार्थं" सामूहिककार्यं सुदृढं कर्तुं एतत् क्षेत्रं सहितं उड्डयन-युद्ध-अभ्यासं करिष्यन्ति destruction". " " .

अयं "उल्ची फ्रीडम शील्ड्" अभ्यासः ११ दिवसान् यावत् स्थास्यति, यत्र अमेरिका, दक्षिणकोरिया तथा तथाकथित "संयुक्तराष्ट्रकमाण्ड" सदस्यदेशानां १९,००० सैन्यकर्मचारिणः भागं गृह्णन्ति उत्तरकोरियायाः आक्रमणस्य सम्भाव्यं परिदृश्यं समाविष्टं भविष्यति। अमेरिकीसेनाकोरियाप्रवक्ता रायन् डोनाल्डः एकस्मिन् संवाददातासम्मेलने अवदत् यत् अभ्यासः "सर्वक्षेत्रेषु वास्तविकधमकीं प्रतिबिम्बयिष्यति" यत्र "उत्तरकोरियायाः क्षेपणास्त्रधमकी" अपि अभ्यासे अन्तरिक्षसम्बद्धानि तत्त्वानि अपि समाविष्टानि भविष्यन्ति, यथा " सामग्रीः यथा "जीपीएस" jamming" तथा "cyber attacks" इति । दक्षिणकोरियादेशस्य राष्ट्रियरक्षामन्त्रालयेन अपि सार्वजनिकप्रतिवेदनेषु उक्तं यत् "उल्चीफ्रीडम शील्ड्" अभ्यासे "उत्तरकोरियादेशस्य परमाणुधमकीयाः प्रतिक्रिया" अन्तर्भवति। प्रतिवेदने एतदपि उक्तं यत् गतवर्षस्य अभ्यासस्य समये अमेरिकीवायुसेना अपि वायुसेनाद्वयात् युद्धविमानैः सह प्रशिक्षणार्थं बी-१बी रणनीतिकबम्बविमानं प्रेषितवती तथापि अद्यापि अस्पष्टं यत् पुनः एतादृशी अमेरिकी “रणनीतिकसम्पत्तिः” दृश्यते वा इति अस्मिन् वर्षे अभ्यासे।

अमेरिकीवायुसेनायाः बी-१बी सामरिकबम्बविमानाः दक्षिणकोरियायाः केएफ-१६ युद्धविमानाः च संयुक्तरूपेण दक्षिणकोरियायाः वायुसेनायाः प्रशिक्षणं कुर्वन्ति

उत्तरकोरियादेशस्य विदेशमन्त्रालयस्य अमेरिकनसंशोधनसंस्थायाः अभ्यासस्य आरम्भात् पूर्वं १८ दिनाङ्के कोरियादेशस्य केन्द्रीयसमाचारसंस्थायाः जालपुटे एकं वक्तव्यं प्रकाशितम् यत् अस्मिन् समये "अमेरिकादेशः दक्षिणकोरिया च आक्रामकं बृहत्प्रमाणेन कृतवन्तौ" इति प्रबल आन्तरिकबाह्यविरोधस्य अभावेऽपि संयुक्तसैन्यव्यायामाः" तथा च "क्षेत्रे स्थितिं अधिकं व्यापकं कृतवन्तः।" "सैन्यसङ्घर्षः विरोधाभासपूर्णः सम्मुखीकरणश्च उत्तरकोरियायाः वक्तव्ये अपि उक्तं यत् अस्मिन् अभ्यासे उत्तरकोरियादेशेन सह परमाणुसङ्घर्षस्य अभ्यासः अपि अन्तर्भवति एतेन ज्ञायते यत् "उल्ची स्वतन्त्रताकवचः" परमाणुयुद्धस्य पूर्वाभ्यासरूपेण उत्तेजकः अस्ति, सर्वथा "रक्षात्मकः" वा "पारदर्शी" वा नास्ति। परन्तु "विश्वस्य आक्रामकतायाः आक्रामकतमः उत्तेजकः च युद्धव्यायामः।" वक्तव्ये उक्तं यत् उत्तरकोरिया "स्वराष्ट्रीयसंप्रभुतायाः, सुरक्षाहितस्य, प्रादेशिकस्य अखण्डतायाः च दृढतया रक्षणार्थं, कोरियाप्रायद्वीपस्य, क्षेत्रस्य च पर्यावरणं सुरक्षायाः अनुकूलं कर्तुं च सशक्तं रक्षाबलं निर्मातुं प्रमुखप्रयत्नाः निरन्तरं करिष्यति" इति