समाचारं

पुटिन् - उज्बेकिस्तानस्य सेना परमाणुविद्युत्संस्थाने आक्रमणं कर्तुं योजनां करोति, आशास्ति यत् प्रासंगिकसंस्थाः स्वप्रतिबद्धतां पूरयिष्यन्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

TASS तथा "Russia Today" (RT) इति प्रतिवेदनानुसारं अगस्तमासस्य २२ दिनाङ्के स्थानीयसमये रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् तस्मिन् अपराह्णे सीमाक्षेत्रे स्थितिविषये मन्त्रिमण्डलसभां कृत्वा उक्तवान् यत् युक्रेनदेशस्य सेना कुर्स्कपरमाणुविद्युत्संस्थाने आक्रमणस्य प्रयासं कृतवती अगस्तमासस्य २१ दिनाङ्के सायंकाले स्थानीयसमये अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः (IAEA) सूचना दत्ता अस्ति, सा च आगत्य स्थितिं आकलनं कर्तुं प्रतिज्ञां कृतवती अस्ति।

समाचारानुसारम् अस्मिन् मासे प्रारम्भे युक्रेनदेशेन रूसस्य कुर्स्क्-क्षेत्रे आक्रमणार्थं सहस्राणि सैनिकाः प्रेषिताः, यत्र कुर्स्क्-परमाणुविद्युत्संस्थानम् अस्ति तत्र कुर्चाटोव्-नगरं प्राप्तुं प्रयतन्ते स्म मास्को-नगरेण युक्रेन-सेनायाः एतत् कार्यं "आतङ्कवादी-कार्यम्" इति निर्धारितं, शत्रु-प्रतिरोधाय अधिकानि सैनिकाः नियोजितानि च ।

पूर्वं अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः महानिदेशकः राफेल् ग्रोस्सी इत्यनेन उक्तं यत् युक्रेनसेनायाः कार्याणि कृत्वा कुर्स्क् परमाणुविद्युत्संस्थानस्य क्षतिः अतीव गम्भीरः अस्ति। सः अपि अवदत् यत् आगामिसप्ताहे परमाणुविद्युत्संस्थानस्य स्थलं गत्वा संयंत्रस्य प्रबन्धनेन सह संवादं कृत्वा आक्रमणं जातम् इति निर्धारयितुं योजना अस्ति। रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन घोषितं यत् ग्रोस्सी इत्यस्य भ्रमणस्य विवरणं सम्प्रति सज्जीकृतम् अस्ति।

परन्तु TASS-समाचार-संस्थायाः उद्धृत्य Zaporozhye-क्षेत्रस्य विधायिका-संस्थायाः सदस्यस्य Renat Karchaa-इत्यस्य साक्षात्कारे उक्तं यत् सः मन्यते यत् ग्रोस्सी आगत्य अपि अन्तर्राष्ट्रीय-परमाणु-ऊर्जा-संस्थायाः युक्रेन-देशः परमाणु-सुरक्षा-धमकीः इति स्वीकुर्वितुं असम्भवः भविष्यति, यतः प्रत्येकं परमाणुजोखिमः उत्पद्यते तदा एजन्सी अपराधिनः नाम न दत्त्वा "गम्भीरचिन्ता" प्रकटयति ।

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् रूसीमाध्यमानां मन्त्रिमण्डलस्य समागमं करोति

"गतरात्रौ शत्रुः (कुर्स्क) परमाणुविद्युत्संस्थाने आक्रमणं कर्तुं प्रयतितवान्।" आशास्ति यत् ते वास्तवमेव एतत् करिष्यन्ति।"

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः २०२३ तमे वर्षे ग्रीष्मर्तौ ज़ापोरोझ्ये परमाणुविद्युत्संस्थाने पर्यवेक्षकाः नियोजिताः, यदा युक्रेनसेना यूरोपस्य बृहत्तमं परमाणुसुविधां कब्जितुं प्रयतते इति कथ्यते अस्मिन् मासे प्रारम्भे जापोरोझ्ये परमाणुविद्युत्संस्थाने एकस्मिन् शीतलनगोपुरे आक्रमणं जातम्।

पूर्वं रोसाटोमस्य महाप्रबन्धकः अलेक्सी लिखाचेवः, अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः महानिदेशकः ग्रोस्सी च द्वयोः परमाणुविद्युत्संस्थानयोः स्थितिविषये चर्चां कृत्वा व्यक्तिगतस्थितेः मूल्याङ्कनार्थं कुर्स्क्-नगरं गन्तुं आमन्त्रितवन्तौ

आईएईए-प्रवक्ता एएफपी-सञ्चारमाध्यमेन अवदत् यत् ग्रोस्सी इत्यनेन आमन्त्रणं स्वीकृत्य आगामिसप्ताहे कुर्स्क्-नगरं गन्तुं योजना कृता अस्ति । तदनन्तरं सः कीवदेशं गत्वा युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन सह वार्तालापं च करिष्यति। ग्रोस्सी इत्यस्य मते कुर्स्क-परमाणुविद्युत्संस्थानस्य समीपे कस्यापि युद्धकार्यक्रमस्य विषये आईएईए अतीव चिन्तितः अस्ति यतः सः चेर्नोबिल्-नगरस्य समानप्रकारस्य रिएक्टरस्य संचालनं करोति

"(तेषां परितः) रक्षात्मकं गुम्बदं नास्ति, केवलं सामान्यं छतम् अस्ति, यस्य अर्थः अस्ति यत् रिएक्टरस्य कोरः अत्यन्तं उजागरः अस्ति" इति ग्रोस्सी अवदत्, तोपपरिधिमध्ये सैनिकानाम् परिनियोजनं "मम अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः च कृते अतीव चिन्ताजनकम् अस्ति" इति च अवदत् ." चिन्तितः" इति सः केषां सैनिकानाम् उल्लेखं करोति इति न निर्दिष्टवान् ।

रूसदेशस्य कुर्स्कपरमाणुविद्युत्संस्थानस्य उफानमानचित्रम्

TASS-समाचार-संस्थायाः कथनमस्ति यत् "यद्यपि IAEA-कर्मचारिणः पूर्णतया अवगताः सन्ति यत् अपराधी कीवः एव" तथापि मास्को-नगरेण अन्तर्राष्ट्रीय-परमाणुऊर्जा-संस्थायाः बहुवारं आलोचना कृता यत् एजेन्सी-संस्थायाः परमाणु-सुविधासु आक्रमणानां अपराधिनां कदापि पहिचानं न कृतम् इति

प्रतिवेदने जापोरोझ्ये-प्रदेशस्य विधायिका-संस्थायाः सदस्यस्य काचा-इत्यस्य अपि उद्धृतं कृतम् यत् - "अन्तर्राष्ट्रीय-परमाणु-ऊर्जा-एजेन्सी संयुक्तराष्ट्र-सङ्घस्य एजेन्सी अस्ति, अधुना च अस्माकं प्रति 'अमित्र-देशानां' वर्चस्वं वर्तते, सर्वप्रथमं संयुक्त-सङ्घस्य राज्यानि अन्तर्राष्ट्रीयपरमाणु ऊर्जा एजेन्सी एतस्य प्रवृत्तेः प्रतिरोधं कर्तुं शक्नोति इति कल्पयितुं कठिनम्, एषा वस्तुनिष्ठवास्तविकता उक्तवती यत् प्रत्येकं परमाणुजोखिमः उत्पद्यते तदा अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी “गम्भीरचिन्ता” प्रकटयति परन्तु अपराधिनं न चिनोति।

"कीवशासनं परमाणुसुरक्षायाः एकमात्रं खतरा अस्ति, भवेत् तत् जापोरोझ्ये परमाणुविद्युत्संस्थानम् अथवा कुर्स्कपरमाणुविद्युत्संस्थानम्।" परमाणुसुरक्षां सुनिश्चित्य व्यापकं, निःशर्तं, अत्यन्तं व्यावसायिकं च उपायं कृत्वा” इति ।

अगस्तमासस्य ६ दिनाङ्के प्रातःकाले स्थानीयसमये युक्रेन-सेना रूसस्य कुर्स्क-प्रान्तं भित्त्वा द्वन्द्वस्य प्रारम्भात् परं युक्रेन-देशेन रूसी-क्षेत्रे कृतः बृहत्तमः आक्रमणः आसीत् ।

परन्तु कुर्स्क-प्रान्तस्य युद्धेन रूसस्य कुर्स्क-परमाणुविद्युत्संस्थानस्य सुरक्षायाः कृते खतरा वर्तते । सीसीटीवी-वार्तानुसारं १८ अगस्त-दिनाङ्कस्य प्रातःकाले स्थानीयसमये कुर्चाटोव-नगरस्य उपरि विशालः विस्फोटः श्रुतः यत्र कुर्स्क-परमाणुविद्युत्संस्थानम् अस्ति

तस्मिन् एव काले युक्रेनदेशस्य रूसनियन्त्रितस्य जापोरोझ्ये परमाणुविद्युत्संस्थानस्य सुरक्षास्थितिः अपि क्षीणा भवति । अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये जापोरिजिया-परमाणुविद्युत्संस्थानस्य शीतलनगोपुरे अग्निः प्रज्वलितः, युक्रेन-देशयोः अग्निकारणं अन्यपक्षस्य दोषं दत्तवन्तौ । परन्तु वियनानगरे अन्तर्राष्ट्रीयसङ्गठनेषु रूसस्य स्थायीप्रतिनिधिः उल्यानोवः अगस्तमासस्य १८ दिनाङ्के अवदत् यत् IAEA विशेषज्ञैः निर्धारितं यत् शीतलनगोपुरस्य अग्निः रूसदेशेन सह किमपि सम्बन्धः नास्ति इति।

ग्रोस्सी परमाणुविद्युत्संस्थानद्वयस्य समक्षं सुरक्षाधमकीविषये चिन्तितः आसीत्, युद्धपक्षद्वयं च संयमं कर्तुं आह्वयत् सः एकस्मिन् वक्तव्ये अवदत् यत्, “अहं अत्यन्तं चिन्तितः अस्मि, पुनः सर्वेभ्यः पक्षेभ्यः अधिकतमं संयमं कर्तुं, कठोररूपेण पालनं कर्तुं च आह्वानं करोमि परमाणुविद्युत्संस्थानानां रक्षणार्थं उपायाः।" इति पञ्च विशिष्टसिद्धान्तान् च निर्मितवान्” इति ।

यदा युक्रेनदेशः कुर्स्क्-नगरे नूतनं आक्रमणं करोति तदा ब्रिटिश-"फाइनेन्शियल-टाइम्स्"-पत्रिकायाः ​​समाचारः अस्ति यत् युक्रेन-सेनायाः कृते कुर्स्क्-ओब्लास्ट्-सीमा-आक्रमणेन न केवलं डोन्बास्-अग्रपङ्क्तौ रूसी-सेनायाः निरोधः न कृतः, अपितु डोन्बास्-नगरे रूसी-सेनायाः अग्रिमः त्वरितः अभवत् .डोनेट्स्कस्य दिशि आक्रमणम्।

समाचारानुसारं युक्रेन-सेना डोन्बास्-अग्रपङ्क्तौ १०,००० तः अधिकान् सैनिकाः निवृत्ताः सन्ति । अनेन रूसीसेना डोनेट्स्क्-नगरे आक्रमणस्य प्रक्रियां त्वरितवती पूर्वं अगस्त-मासस्य २० दिनाङ्के पूर्वी-युक्रेन-देशस्य महत्त्वपूर्णं केन्द्रनगरं "न्यूयॉर्क-नगरं" गृहीतवती इति ।

परन्तु युक्रेन-सेना अद्यापि कुर्स्क-दिशि बृहत्तर-प्रमाणेन आक्रमणं कर्तुं सज्जा अस्ति । अस्मिन् क्षणे युक्रेन-सेना अधिकानि आरक्षित-ब्रिगेड्-सङ्घटनानाम् निवेशं कृत्वा कुर्स्क-नगरस्य दक्षिणपश्चिमदिशि सेम्-नद्याः त्रीणि पोण्टून-सेतुः विस्फोटितवती । अमेरिकन "युद्धक्षेत्रम्" इति स्तम्भे उक्तं यत् अस्य अर्थः अस्ति यत् युक्रेनदेशस्य सेना नदीयाः दक्षिणतटे स्थितं कुर्स्कक्षेत्रं आक्रमणं कृत्वा ग्रहणं कर्तुं आशास्ति