समाचारं

अमेरिकादेशः शीघ्रमेव व्यय-प्रभावित-शस्त्राणां सामूहिक-उत्पादनार्थं विशालं शस्त्रागारं निर्मास्यति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९६१ तमे वर्षे अगस्तमासस्य २२ दिनाङ्के रूसस्य "स्वतन्त्र" इति पत्रिकायाः ​​प्रतिवेदनानुसारं तत्कालीनः अमेरिकीराष्ट्रपतिः ड्वाइट् आइज़नहावरः स्वस्य संघराज्यस्य सम्बोधने दर्शितवान् यत् सैन्य-उद्योगस्य कृते सर्वकारे व्यापकः अयुक्तः च प्रभावः खतरनाकः अस्ति तथा च... समाजमपि। सः मन्यते यत् "केवलं सूचितः सतर्कः च नागरिकसमाजः" औद्योगिकदिग्गजानां प्रभावं नियन्त्रयितुं शक्नोति ।

राष्ट्रपति आइज़नहावरस्य चेतावनीयाः व्यावहारिकाः प्रभावाः सन्ति। एकं प्रमाणं अस्ति यत् अमेरिकादेशस्य रक्षानिर्माणं अतिमहत्त्वपूर्णशस्त्राणाम् आधारेण भवति, औद्योगिकदिग्गजाः एतानि शस्त्राणि निर्मातुं रुचिं लभन्ते अमेरिकनजनाः एव अवदन् यत् - "अस्माकं सैन्यं जटिल-उच्च-प्रौद्योगिक्याः, अपूरणीय-व्यवस्थानां विषये आकृष्टम् अस्ति। एताः प्रणाल्याः अधिकाधिकं महत्तराः, अकिफायतीः च भवन्ति। उत्पादनस्य समयसीमाः अपि दीर्घाः दीर्घाः भवन्ति military confrontations प्रयुक्तेभ्यः नूतनेभ्यः प्रौद्योगिकी-उत्पादेभ्यः केचन निष्कर्षाः प्राप्ताः ।

एते अमेरिकनजनाः अपि अवगच्छन्ति यत् बृहत् सैन्य औद्योगिक उद्यमानाम् प्रभावः कठिनः अस्ति । दशकैः एताः कम्पनयः अत्यन्तं महत् टङ्कं, युद्धविमानं, बम्बविमानं, क्षेपणास्त्रं, जहाजं, पनडुब्बी च निर्मातुं स्वव्यापारं निर्मितवन्तः अतः अमेरिकादेशः अवश्यमेव अल्पमात्रायां अतिमहत्त्वपूर्णशस्त्राणां उत्पादनं करिष्यति । परन्तु अमेरिकादेशः अस्मिन् आधारे नूतनं उत्पादनं योजयितुं शक्नोति अर्थात् नूतनानि सस्तानि शस्त्राणि उत्पादयितुं ये रूस-युक्रेन-सङ्घर्षे सर्वोत्तमप्रदर्शनं कृतवन्तः नूतनकारखाने ड्रोन्, मानवरहिताः नौकाः, मानवरहितवाहनानि, नूतनानि इलेक्ट्रॉनिकयुद्धानि, टोहीनिगरानीयानि च उपकरणानि उत्पादयितुं शक्यन्ते ।

अमेरिकादेशे युद्धस्य अत्यन्तं कुशलतमानां सस्तानां च साधनानां द्रुतगत्या सामूहिकरूपेण उत्पादनार्थं विशालाः नूतनाः कारखानाः निर्मातुं योजना अस्ति ।

"सूचितः सतर्कश्च" अमेरिकनसमाजः पारम्परिकसैन्य-औद्योगिकदिग्गजानां नित्यं परिवर्तनशीलं प्रभावं एवं दुर्बलीकर्तुं प्रयतते। अमेरिकीसैन्य-औद्योगिक-सङ्कुलाः स्वदेशे नूतनानां, सस्तानां च युद्धसाधनानाम् सामूहिक-उत्पादनं दृष्ट्वा प्रसन्नाः भविष्यन्ति इति संभावना नास्ति । किन्तु यदि राज्यस्य बजटेन १० लक्षं ड्रोन्-यानानां क्रयणं भवति तर्हि पारम्परिक-टङ्क-जहाजानां आदेशाय धनं न्यूनं भविष्यति |.