समाचारं

पञ्चदश-प्रतिबन्धस्य पलटनम् : एच.आई.वी.-रोगेण पीडितानां जनानां सदस्यतां न निराकर्तुं शक्यते

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ तमे दिनाङ्के CNN इत्यस्य प्रतिवेदनानुसारं अमेरिकीसङ्घीयन्यायाधीशः लियोनी ब्रिङ्केमा इत्यनेन २० दिनाङ्के निर्णयः कृतः यत् अमेरिकीसैन्येन एच.आई.वी of Controversial Handling" एच.आई.वी. २०२२ तमे वर्षे एव ब्रिङ्केमा इत्यनेन सैन्यस्य नियमः पलटितः यत् एच.आई.वी.-सकारात्मकानां रोगिणां सैन्यसेवायां अधिकारीरूपेण सम्मिलितुं वा विदेशेषु नियुक्तिः वा न भवति

वाशिंगटन, डीसी, अमेरिका, पञ्चदश।

समाचारानुसारं संघीयन्यायाधीशः ब्रिङ्केमा इत्यनेन उक्तं यत् अमेरिकी-रक्षाविभागेन एच.आई.वी अस्य जनानां समूहस्य विरुद्धं भेदभावः सैन्यस्य भर्तीलक्ष्येषु अपि गम्भीररूपेण बाधकं भवति” इति । सा आग्रहं कृतवती यत् पञ्चदशपक्षेण समानपरिस्थितौ नागरिकान् अमेरिकीसैन्यसेवायां सम्मिलितुं आवेदनं कर्तुं तदनुरूपं कर्तव्यं च स्वीकुर्वन्तु इति प्रकरणस्य निर्णये उक्तं यत् लक्षणहीनाः एच.आई.वी.-सकारात्मकाः सेवासदस्याः वैश्विकनियोजनेषु भागं ग्रहीतुं सहितं सैन्यकर्तव्यं कर्तुं शक्नुवन्ति, यदि ते चिकित्सां निरन्तरं प्राप्नुवन्ति तथा च स्वस्य एच.आई.वी.

प्रकरणस्य समये रक्षाविभागेन तर्कः कृतः यत् "चिकित्सा सफला वा न वा इति न कृत्वा, सैन्येन चिकित्सा, वित्तीय, कूटनीतिकजोखिमान् परिहरितुं ज्ञातजोखिमान् प्रस्तुतवन्तः सम्भाव्यसेवासदस्याः अङ्गीकारणीयाः" इति पञ्चदशपक्षेण एतदपि बोधितं यत् एच.आई.वी.वाहकानां सैन्यसेवायां नामाङ्कनं प्रतिबन्धयितुं "युद्धचिकित्सासेवायै रक्तस्य सुरक्षिता आपूर्तिः सुनिश्चित्य यथोचितरूपेण सम्बद्धा" इति परन्तु ब्रिङ्केमा इत्यस्य तर्कः आसीत् यत् पञ्चदशस्य नीतेः "सरकारस्य वैधहितेन सह कोऽपि सम्बन्धः नास्ति तथा च सेवासदस्यानां रक्ताधानद्वारा एच.आइ.वी.-संक्रमणस्य किमपि उदाहरणं दातुं असफलता" इति तदतिरिक्तं येषां सेवासदस्यानां एच.आई.वी.

प्रतिवेदनानुसारं अस्मिन् प्रकरणे वादी त्रयः एच.आइ.वी.-सकारात्मकाः रोगिणः सन्ति, वकिलाः च अमेरिकन-अल्पसंख्यक-दिग्गज-सङ्घस्य सन्ति । एते व्यक्तिः सन्ति ये सैन्यसेवायां सम्मिलितुं वा पुनः सम्मिलितुं वा इच्छन्ति परन्तु वर्तमाननीतीनां कारणात् तत् कर्तुं असमर्थाः सन्ति । वादीनां एकः इसाया विल्किन्स् इत्यनेन सेनाआरक्षिते सम्मिलितुं इच्छन् एच.आइ.वी. निर्णयस्य बहिः आगत्य विल्किन्स् इत्यनेन विज्ञप्तौ उक्तं यत्, "एतत् न केवलं मम व्यक्तिगतविजयः, अपितु एच.आइ.वी.-सकारात्मकानां जनानां कृते अपि विजयः अस्ति ये सेवां कर्तुम् इच्छन्ति" इति ।