समाचारं

किं सेनेटरी नैपकिनस्य अवधिसमाप्तेः १३ वर्षाणाम् अनन्तरं पुनः विक्रीयते? नगरपालिका पर्यवेक्षण ब्यूरो : अन्वेषणार्थं कार्यदलस्य स्थापना कृता अस्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"भवता क्रीतस्य सेनेटरी नैपकिनस्य अवधिः १३ वर्षाणि यावत् समाप्तः स्यात्!"

ब्लोगरेन प्रकाशितस्य विडियो सामग्रीयाः अनुसारं तेषां कृते शुचेङ्ग-मण्डले, लुआन्-नगरे, अनहुई-प्रान्ते, छेड़छाड़युक्तानि सेनेटरी-नैप्किन्-इत्येतत् क्रीतवान्, तथा च एकं संदिग्धं गुहाम् आविष्कृतवान् यत्र अवधि-समाप्त-सेनेटरी-नैपकिन्-सङ्ग्रहः कृतः, तिथयः परिवर्त्य पुनः विक्रीतवान् ब्लोगरः अवदत् यत् एतानि स्वच्छता-उत्पादाः लाभं प्राप्तुं विक्रेतृभिः अथवा असैय्य-व्यापारिभिः निजीरूपेण पुनः प्रयुज्यन्ते, तिथीनां छेदनं कृत्वा ततः वास्तविक-उत्पाद-रूपेण विक्रयणं भवति इति शङ्का वर्तते।

सेनेटरी नैपकिन क्रय तिथि परिवर्तिता इति लब्धम्

२० अगस्त दिनाङ्के ब्लोगरः झेङ्गगुआन् न्यूज् इत्यस्मै अवदत् यत् यतः तस्य केचन सहकारिणः पर्वतीयक्षेत्रेषु दानकार्यं कुर्वन्ति तथा च स्वच्छता-नैपकिनस्य अन्येषां दैनन्दिन-आवश्यकवस्तूनाम् एकस्य समूहस्य आवश्यकता अस्ति, तस्मात् सः तस्य दलेन सह शुचेङ्ग-मण्डले, लुआन्-नगरस्य अनेकेषु भण्डारेषु गतः तान् क्रेतुं नगरं . परन्तु तेषां क्रीतानाम् केषाञ्चन सेनेटरी नैपकिनानाम् उत्पादनदिनाङ्के छेदनं कृतम् इति शङ्का इति तेषां ज्ञातम् । अनेकाः बाह्यपैकेजिंग-इंकजेट्-सङ्केताः रूक्षाः सन्ति, तथा च भिन्न-भिन्न-ब्राण्ड्-सङ्केत-सूचनाः सुसंगताः सन्ति, केचन मूल-औपचारिक-चिह्नस्य अवशिष्टानि लेशानि अपि प्रत्यक्षतया द्रष्टुं शक्नुवन्ति

ब्लोगरः अवदत् यत् प्रमाणानां समेकनार्थं ते एकस्मिन् वा द्वयोः वा बृहत्स्थानीयसुपरमार्केट्-मध्ये सेनेटरी-नैपकिन् क्रीतवन् “पूर्वं च सहितं वयं कुलम् ७ भण्डारेषु सुपरमार्केट्-मध्ये च सेनेटरी-नैपकिन् क्रीतवन्तः, सर्वेषु च तिथिः प्राप्ता तेषां प्रश्नः, यत्र अनेकाः भिन्नाः ब्राण्ड्-समूहाः सम्मिलिताः सन्ति ।

विडियो स्क्रीनशॉट

अन्वेषणस्य श्रृङ्खलायाः अनन्तरं ब्लोगरः एकस्य सुपरमार्केटस्य बहिः एकं शङ्कितं स्वच्छता-उत्पाद-वितरण-वाहनं आविष्कृतवान् "अस्य ट्रकस्य अनुसरणं कृत्वा वयं विडियो-मध्ये गोदामं प्राप्नुमः" इति ।

तदनन्तरं ब्लोगरः पुलिसं आहूतवान् यत्, "बृहत्सुपरमार्केट्-मध्ये बहवः उपभोक्तारः सम्मिलिताः सन्ति, येन समस्यायाः विषये प्रासंगिकविभागानाम् ध्यानं आकर्षयितुं शक्यते his party ततः जनाः घटनास्थले आगत्य तं निवारितवन्तः।

"यदा वयं गोदामस्य बहिः आगताः तदा संयोगेन वयं दृष्टवन्तः यत् मालिकः स्वस्य कारस्य कूपे यन्त्रं चालयति स्म, गोदामस्य द्वारं कुण्डीकृत्य गन्तुं प्रवृत्तः आसीत्, अतः वयं तस्य वाहनम् मार्गे निक्षिप्य तदा ब्लोगरं निवारितवन्तः दूरभाषेण पुलिसं आहूतवन्तः वयं शुचेङ्ग-काउण्टी-विपण्य-निरीक्षण-ब्यूरो-इत्यनेन सह सम्पर्कं कृतवन्तः, प्रकरणस्य निबन्धनार्थं च सम्बन्धितविभागानाम् कर्मचारिणः क्रमेण घटनास्थले आगतवन्तः।

विडियो स्क्रीनशॉट

पूर्वं स्थगितः सुपरमार्केट्-स्वामी परिस्थितेः लाभं गृहीत्वा समीपस्थस्य भण्डारस्य पृष्ठद्वारेण दृश्यं त्यक्तवान् इति ब्लोगरः पत्रकारैः अवदत्। घटनास्थले पुलिस आगमनानन्तरं विषयः मार्केट् सुपरविजन ब्यूरो इत्यस्मै समर्पितः।

गोदामे अधिकानि "समस्या" स्वच्छता-नैपकिनानि संगृहीताः सन्ति वा? अदम्यप्रयत्नानाम् अनन्तरं ब्लोगरः गोदामस्य द्वारं उद्घाट्य मार्केट् सुपरविजन ब्यूरो-कर्मचारिणां, पुलिस-समुदाय-सचिवानां, अन्येषां पक्षानां च साक्ष्येण बहूनां स्वच्छता-नैपकिन-उत्पादानाम् आविष्कारं कृतवान्

ब्लोगरः अवदत् यत् गोदामस्य केचन उत्पादाः अन्वेषणार्थं मार्केट् सुपरविजन ब्यूरो इत्यनेन हृताः सन्ति “अस्माकं आशास्ति यत् प्रासंगिकविभागाः एतानि समस्याप्रदानि उत्पादनानि पुनः आह्वयितुं शक्नुवन्ति।” it of the solution to the problem इति परिणामस्य समाधानस्य।

स्थानीयनगरपालिकापरिवेक्षणब्यूरो कार्यदलस्य स्थापनां कृतवान्

ब्लोगर् इत्यनेन प्रकाशितेन भिडियो अन्तर्जालमाध्यमेन उष्णविमर्शः उत्पन्नः ।

तस्मिन् विडियोमध्ये गोदामस्य पार्श्वे एकस्मिन् ट्रके जी लिङ्ग् सेनेटरी नैपकिनस्य विज्ञापनं स्थापितं यत् अनेके नेटिजनाः ब्राण्ड् इत्यस्य लाइव् प्रसारणकक्षे त्वरितरूपेण प्रविष्टाः यत् कम्पनीयाः स्थितिः विडियोमध्ये उजागरिता अस्ति वा इति।

२० अगस्तदिनाङ्के अपराह्णे जी लिङ्गस्य आधिकारिकप्रमुखभण्डारखाते एकं वक्तव्यं प्रकाशितम् । वक्तव्ये उक्तं यत्, यत्र एषा घटना अभवत्, तस्मात् स्थानीयबाजारनिरीक्षणविभागात् जिलिंगकम्पनीद्वारा अन्वेषणस्य सत्यापनस्य च अनुसारं, यस्मिन् घटनायां सम्बद्धाः सेनेटरी नैपकिनब्राण्ड्-समूहाः ये उत्पादनस्य तिथौ अवैधरूपेण छेदनं कृतवन्तः, तेषु जिलिंग्-कम्पनीद्वारा उत्पादितानां उत्पादानाम् कस्यापि श्रृङ्खलायाः सहभागिता नासीत् . सितम्बर २०२० तः जीलिंग् कम्पनीयाः स्वच्छता नैपकिन-उत्पादानाम् पूर्ण-श्रेणीषु सर्वेषु उत्पादन-तिथिं बैच-सङ्ख्यां च चिह्नितुं नवीनतम-लेजर-कोडिंग्-प्रौद्योगिक्याः उपयोगः कृतः अस्ति

संवाददाता प्रासंगिकस्थितेः विषये ज्ञातुं विडियोमध्ये सम्बद्धानां सेनेटरी नैपकिनकम्पनीनां अन्येषां ब्राण्ड्-कम्पनीनां सम्पर्कं कर्तुं अपि प्रयतितवान्, परन्तु अद्यापि तस्य प्रतिक्रिया न प्राप्ता।

शुचेङ्ग काउण्टी मार्केट सुपरविजन ब्यूरो तारकरणकर्मचारिणः झेङ्गगुआन न्यूजस्य संवाददातृभ्यः अवदन् यत् ते ब्लोगरस्य उजागरीकरणाय महत् महत्त्वं ददति तथा च प्रासंगिकब्राण्डनिर्मातृभिः सह संवादं सत्यापनञ्च कुर्वन्ति। परिस्थितेः विस्तरेण अन्वेषणं कुर्वन्तु।

समन्वयक : शि चुआंग तथा ली जिबो

सम्पादक : सन लुकिंग