समाचारं

अपहरणप्रकरणस्य द्वितीयः विवादः यस्मिन् "अनाथाः" इत्यस्य आदर्शः अस्ति: द्वौ व्यापारिणौ परस्परं शिरक् कृत्वा विवादस्य समये परस्परं दंशतः

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पोस्टर न्यूजस्य मुख्यसम्वादकः झाङ्ग वेन् संवाददाता ली यिफाङ्ग सम्पादकः ली शुओलिन् लिआओचेङ्गतः रिपोर्टिंग् करोति

२०२४ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्के अपराह्णे द्वौ वादने "अनाथः" इति चलच्चित्रस्य आदर्शरूपस्य गुओ गङ्गटाङ्गस्य पुत्रस्य अपहरणस्य प्रकरणस्य द्वितीयः न्यायाधीशः आरब्धः त्रयः घण्टाभ्यः अधिकेभ्यः विवादेभ्यः अनन्तरं न्यायालयात् बहिः गतः गुओ गङ्गताङ्गः पत्रकारेभ्यः अवदत् यत् द्वितीयविचारे न्यायालये निर्णयः न घोषितः।

गुओ गङ्गताङ्गः साक्षात्काराय न्यायालयात् बहिः गतः

"तौ द्वौ परस्परं विवादं कृतवन्तौ, न्यायाधीशस्य समये परस्परं दूरं च गतवन्तौ। अस्मिन् विवादे हू फुजी इत्यनेन स्वीकृतं यत् गुओ झेन् इत्यस्य अपहरणं, व्यापारः च तस्य किमपि सम्बन्धः अस्ति, परन्तु सः अन्येषां बालकानां कृते अपि अङ्गीकृतवान् इति अवदत् यत् तांग् लिक्सिया इत्यनेन स्वयमेव सर्वं समाधाय कृतम् आसीत्, ते "दंशं कृत्वा दंशयन्" इति वदन्ति स्म सर्वथा पश्चातापं विना तथापि न्यायाधीशस्य अन्ते ताङ्ग लिक्सिया एतेषां पीडितानां विषये दुःखिता इति प्रकटितवती ।

द्वितीयविचाराद् पूर्वं गुओ गङ्गटाङ्गः पत्रकारैः उक्तवान् यत् हुफुजी बालकान् अपहृतवान् इति नूतनानि प्रमाणानि तस्य समीपे सन्ति। विवादानन्तरं गुओ गङ्गताङ्गः अवदत् यत् यतः प्रथमपदस्य निर्णयस्य घोषणायाः अनन्तरं हू फूजी, ताङ्ग लिक्सिया च अपीलं कृतवन्तौ इति कारणेन न्यायाधीशः अभवत्, तस्मात् ते केवलं शृण्वन्ति।

परन्तु विवेचनानन्तरं सः न्यायालये नूतनानि प्रमाणानि प्रस्तौति स्म, "अष्टमः बालकः हुफुजी, फेङ्ग झोङ्गमिन् इत्यनेन अपहृतः बालकः लिआङ्गशान्, शाण्डोङ्गतः प्राप्तः। बालस्य माता अपि अद्य न्यायालयम् आगता। अहम् अपि मन्ये यत् एतानि सामग्रीनि सत्यानि सन्ति। इदम्।" हुफुजीविरुद्धं वाक्यं वर्धयितुं शक्नोति” इति ।

"मम विश्वासः अस्ति यत् लोकाभियोगः, प्रासंगिकविभागाः च एतेषां मानवव्यापारिणां घोरं दण्डं दास्यन्ति। वयं उत्तमं परिणामं प्रतीक्षामहे। वयम् अपि आशास्महे यत् प्रत्येकस्य रक्तरंजितप्रकरणस्य माध्यमेन वयं ये भाग्यवन्तः सन्ति, तेषां स्मरणं कर्तुं शक्नुमः यत् ते बालकान् चोरितुं वा किमपि कर्तुं वा न शक्नुवन्ति। भवन्तः मानवव्यापारी भवितुम् न शक्नुवन्ति” इति गुओ गङ्गताङ्गः अवदत्।

गुओ गङ्गटाङ्ग इत्यस्य साक्षात्कारः न्यायालयस्य बहिः एव कृतः

द्वितीयविचाराद् पूर्वं गुओ गङ्गताङ्गः एकघण्टापूर्वं न्यायालयम् आगत्य न्यायालयस्य प्रवेशद्वारे मीडियाभिः सह साक्षात्कारं स्वीकृतवान् इति संवाददाता अवलोकितवान्।

गुओ झेन् अपहृतस्य मानवव्यापारिणः हू फुजी इत्यस्य विषये वदन् गुओ गङ्गताङ्गः भावुकः अभवत्, "सः (हु फुजी) जगति एकः पिशाचः अस्ति। एकस्य बालकस्य चोरणं दुर्घटना इति मन्यते, परन्तु द्वौ, त्रयः, चत्वारः, पञ्च वा बालकाः चोरयित्वा, सः म्रियते वा?"

गुओ गङ्गताङ्गः पत्रकारैः उक्तवान् यत् सः अस्य विवादस्य कृते उत्सुकः अस्ति, मानवव्यापारिभिः सह अत्यन्तं न्यायेन व्यवहारः भविष्यति इति आशास्ति। "वयं यत् वस्तुतः इच्छामः तत् अस्ति यत् एतेषां मानवव्यापारिणः येषां बालकानां उपरि हस्तः अस्ति, तेषां दण्डः यथा भवितव्यः तथा भवतु।"

संवाददाता अवलोकितवान् यत् विवादस्य आरम्भात् अद्यापि एकघण्टायाः अधिकं समयः अस्ति, देशस्य सर्वेभ्यः बन्धुजनानाम् अन्विष्यमाणाः बहवः मातापितरः न्यायालयस्य पुरतः समागताः आसन्, ते विवादस्य अन्त्यपर्यन्तं गन्तुं न इच्छन्ति स्म ते किञ्चित् अपि प्रकाशनं प्राप्य उपस्थितानां माध्यमानां चक्षुषा अपहृतबालानां विषये अधिकानि सूचनानि प्रसारयिष्यन्ति इति आशां कुर्वन्ति।

गुओ गङ्गताङ्गः अपि आशां प्रकटितवान् यत् उपस्थिताः माध्यमाः तान् मातापितृभ्यः अधिकं प्रकाशं दातुं शक्नुवन्ति ये अद्यापि स्वसन्ततिं न प्राप्नुवन्ति, "यतोहि ते अद्यापि मार्गे सन्ति तथा च तेषां बालकाः अद्यापि प्रवेशात् पूर्वं अन्तिमक्षणपर्यन्तं न प्राप्ताः court निमेषेभ्यः अनन्तरं सः अपहृतानां बालकानां विषये सूचनां अपि कॅमेरा-समीपे प्रविष्टवान् । तस्मिन् एव काले सः अन्येषां मातापितृणां पुरतः स्वसन्ततिं अन्विष्यमाणानां विषये सूचनाभिः सह चिह्नानि स्थापयति स्म, प्रत्येकं शॉट् प्रति एतां सूचनां प्रसारयितुं प्रयतते स्म

गुओ गङ्गटाङ्गः अपहृतानां बालकानां विषये सूचनां कॅमेराद्वारा परिचययति

अद्यापि स्वसन्ततिं अन्विष्यमाणानां मातापितृणां अतिरिक्तं संवाददाता एतदपि अवलोकितवान् यत् शी केफेङ्ग्, झाङ्ग लिहुआ इत्यादयः मातापितरः ये पूर्वमेव स्वसन्ततिं प्राप्नुवन्ति स्म, ते अपि न्यायालयस्य सुनवायीयां आगतवन्तः।

गतवर्षस्य डिसेम्बर्-मासस्य प्रथमे दिनाङ्के पुत्रस्य अपहरणस्य २५ वर्षाणाम् अनन्तरं क्षी केफेङ्ग् अन्ततः स्वपुत्रेण क्षी किङ्ग्शुआइ इत्यनेन सह पुनः मिलितः । स्वपरिवारं अन्वेष्टुं मार्गे ज़ी केफेङ्गः उद्यमी इति परिचयस्य कारणेन बहिः जगतः ध्यानं आकर्षितवान् स्वस्य चोरितं पुत्रं अन्वेष्टुं एकदा सः मीडियाद्वारा दशलाखं युआन् पुरस्कारं प्रस्तावितवान्

द्वितीयं विवादं कर्तुं अगस्तमासस्य २२ दिनाङ्के प्रातःकाले ज़ी केफेङ्गः षड्भिः मातापितृभिः सह शिङ्गताई-नगरात् लिआओचेङ्ग-नगरं गतः ये गुओ-भ्रातुः समर्थनार्थं ज्ञातिजनं अन्विषन्ति स्म भवितुमर्हति, तत्सह, ये अद्यापि मातापितृन् अन्वेष्टुं मार्गे आसन्, तेषां समर्थनं दातुम् इच्छति स्म, तेभ्यः किञ्चित् बलं दास्यति इति आशां कुर्वन् ।

गुओ गङ्गटाङ्ग इव यद्यपि सः स्वसन्ततिं प्राप्तवान् तथापि ज़ी केफेङ्गः अद्यापि अन्येषां ज्ञातिजनानाम् अन्वेषणाय साहाय्यं कर्तुं मार्गे अस्ति । "मूलतः प्रतिदिनं प्रायः १० वा २० वा परिवार-अन्वेषण-सन्देशाः प्राप्यन्ते स्म ।" तस्य सामर्थ्यस्य अन्तः । "मम बालकः प्राप्तः। मम अधिकः समयः, अधिका क्षमता, अधिकः अनुभवः, अधिका ऊर्जा च अस्ति यत् अधिकान् मातापितरौ स्वसन्ततिं अन्वेष्टुं साहाय्यं कर्तुं अधिकबालानां जैविकमातापितरौ अन्वेष्टुं च साहाय्यं कर्तुं शक्नोमि। वस्तुतः वयं प्रतिदिनं कार्यं कुर्मः मया अधिकं व्ययः कर्तव्यः दिने दशघण्टाभ्यः अपि एतत् कृत्वा” इति ।

पुत्रेण सह मिलनस्य विषये कथयन् ज़ी केफेङ्गः अवदत् यत् सः अतीव सामञ्जस्यपूर्णः अस्ति । "मूलतः प्रतिरात्रं यदा अहं गृहं गच्छामि तदा वयं मिलित्वा रात्रिभोजनं कुर्मः इति उक्तवान् यत् पारिवारिकसुखं भोक्तुं अतीव उत्तमं भवति यत् तस्य पुत्रस्य विवाहः आगामिवर्षे भविष्यति।

ज़ी केफेङ्गः ज्ञातिजनं अन्विष्यमाणानां मातापितरौ वक्तुं साहाय्यं करोति

३० वर्षाणि यावत् स्वपुत्रस्य अन्वेषणानन्तरं सा अस्मिन् वर्षे जूनमासे स्वस्य अपहृतं पुत्रं प्राप्नोत्, सा अपि कर्करोगेण पीडिता माता, "मम पुत्रः मां अत्र वाहितवान्" इति गुओ गङ्गताङ्गः, सा च आशां कृतवती यत् तेषां भ्रातृभगिनीनां साहाय्यं कर्तुं ये अद्यापि बन्धुजनं अन्विषन्ति, "आशासे तेषां बालकाः यथाशीघ्रं गृहं गत्वा मम बालकानां इव पुनः मिलितुं शक्नुवन्ति। पार्श्वे पार्श्वे युद्धं कृतवान् व्यक्तिः इति नाम्ना तान्, अहं तटे अस्मि, अहम् अपि आगत्य तेषां सह गन्तुम् इच्छामि।" तेषां।"

पुत्रेण सह मिलनस्य विषये कथयन् झाङ्ग लिहुआ स्वस्य मुखस्य आनन्दं नियन्त्रयितुं न शक्तवान् । "ते वदन्ति मातरः पुत्रान् स्थूलं कुर्वन्ति। मम सन्दर्भे मम पुत्रः मां स्थूलं कृतवान्। सः प्रतिदिनं त्रीणि भोजनानि पचति।"

पोस्टर न्यूज् इत्यस्य पूर्वसमाचारानुसारं १९९७ तमे वर्षे सितम्बर्-मासस्य २१ दिनाङ्के गुओ गङ्गटाङ्गस्य सार्धद्विवर्षीयः पुत्रः गुओ जेन् अपहृतः । अग्रिमेषु २४ वर्षेषु गुओ गङ्गटाङ्गः स्वपुत्रं अन्वेष्टुं दीर्घयात्राम् आरब्धवान्, एकः एव मोटरसाइकिलेन च वाहनस्य पृष्ठभागे ध्वजः आसीत् । उत्तरे मोहेतः दक्षिणे हैनान् यावत् सः १० मोटरसाइकिलान् आरुह्य त्यक्तवान्, मुक्तवायुः स्वपुत्रस्य अन्वेषणस्य यात्रा च कुलम् प्रायः ५,००,००० किलोमीटर् यावत् अभवत्

न्यायालयस्य प्रवेशद्वारे बन्धुजनानाम् अन्वेषणार्थं मातापितरौ, बन्धुजनानाम् अन्वेषणार्थं सूचनाफलकानि च

२०१५ तमे वर्षे गुओ गङ्गटाङ्गस्य अनुभवः "लोस्ट् अनाथ" इति चलच्चित्रे रूपान्तरितः । अन्तिमेषु वर्षेषु सः "द लोस्ट् अनाथ" इत्यस्य आदर्शरूपेण अधिकैः जनानां कृते अपि अधिकं प्रसिद्धः अभवत् । २०२१ तमस्य वर्षस्य जुलै-मासस्य ११ दिनाङ्के शाण्डोङ्ग-हेनान्-योः जनसुरक्षा-अङ्गयोः शाडोङ्ग-प्रान्तस्य लिआओचेङ्ग-नगरे गुओ-गङ्गटाङ्ग-गुओ-झेन्-परिवारस्य परिवार-मान्यता-समारोहः अभवत् । हू फूजी, ताङ्ग लिक्सिया इति द्वौ शङ्कितौ अपि पुलिसैः गृहीतौ।

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २७ दिनाङ्के शाण्डोङ्ग-प्रान्तस्य लिआओचेङ्ग्-नगरस्य मध्यवर्ती-जनन्यायालयेन मानवव्यापारिणः हुफुजी-इत्यस्य मृत्युदण्डः दत्तः, प्रथमे स्तरे बालव्यापारस्य कारणेन द्विवर्षस्य अवकाशः दत्तः प्रथमपदस्य निर्णयानन्तरं प्रतिवादीद्वयं अपीलं कृतवन्तौ । २०२४ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्के शाण्डोङ्ग-प्रान्तीय-उच्चजनन्यायालये अस्य प्रकरणस्य द्वितीयः प्रकरणः अभवत् ।

सम्पादकः याङ्ग काई

अनुमोदनम् : फेंग शिजुआन