समाचारं

हाओ होङ्गजुन् विवादे अस्ति! एकदा सः अनुशासनात्मकनिरीक्षणव्यवस्थायां दीर्घकालं यावत् कार्यं कृतवान्, प्रकरणानाम् निबन्धने अनावश्यकरूपेण हस्तक्षेपं कृतवान् इति आरोपः अपि आसीत् ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज क्लायन्ट् इत्यस्य अनुसारं २२ अगस्तदिनाङ्के हेबेईप्रान्तस्य हण्डननगरस्य मध्यवर्तीजनन्यायालये पूर्वपक्षसचिवस्य, डालियाननगरपालिकाजनराजनैतिकपरामर्शदातृसम्मेलनस्य अध्यक्षस्य च हाओ होङ्गजुन् इत्यस्य घूसप्रकरणस्य प्रथमस्तरीयजनसुनवायी अभवत् प्रांत। अभियोजककार्यालयेन हाओ होङ्गजुन् इत्यनेन आरोपः कृतः यत् सः अवैधरूपेण प्रत्यक्षतया वा अन्येषां माध्यमेन वा सम्पत्तिं प्राप्तवान्, यस्य कुलम् ७४.९८ मिलियन युआन् अधिकं भवति ।

▲न्यायालयस्य सुनवायीस्थलम्

हेबेई प्रान्तस्य हाण्डन्-नगरस्य जन-अभियोजकत्वेन आरोपः कृतः यत् २००६ जनवरीतः २०२३ तमस्य वर्षस्य वसन्त-महोत्सवात् पूर्वं प्रतिवादी हाओ होङ्गजुन् यिंगकोउ-नगरस्य, लिओनिङ्ग-प्रान्तस्य उपमेयरस्य, नगरीयजनस्य पार्टीसमितेः सचिवस्य, निदेशकस्य च रूपेण स्वस्य पदस्य उपयोगं कृतवान् सुरक्षाब्यूरो, तथा नगरपालिकादलसमितेः स्थायीसमितेः सदस्यः तथा लिओनिङ्गप्रान्तस्य फुशुन्नगरे अनुशासननिरीक्षणार्थं नगरपालिकाआयोगस्य सचिवः, अनुशासननिरीक्षणार्थं नगरपालिकाआयोगस्य सचिवः , पर्यवेक्षकसमितेः निदेशकः, अनुशासननिरीक्षणार्थं लिओनिङ्गप्रान्तीयआयोगस्य उपसचिवः, पर्यवेक्षकसमितेः उपनिदेशकः, डालियाननगरपालिकाजनराजनैतिकपरामर्शदातृसम्मेलनस्य अध्यक्षः इत्यादयः स्वपदेषु सुविधाः, तेषां अधिकारानां वा स्थितिः वा निर्माणं च बैंके प्रासंगिक-इकायानां व्यक्तिनां च प्रदातुं शेयर-क्रयणं स्थानान्तरणं च, परियोजना-अनुबन्धः, उत्पाद-विक्रयणं, प्रकरण-नियन्त्रणं, नौकरी-प्रवर्धनम् इत्यादिषु विषयेषु सहायता प्रदत्ता, तथा च अवैधरूपेण प्रत्यक्षतया वा अन्येषां माध्यमेन वा प्राप्ता सम्पत्तिः, कुलम् RMB 74.98 मिलियनतः अधिकम् . अभियोजकमण्डलेन आग्रहः कृतः यत् हाओ होङ्गजुन् घूसग्रहणस्य आपराधिकरूपेण उत्तरदायी भवतु इति ।

विवादस्य समये अभियोजकमण्डलेन प्रासंगिकसाक्ष्यं प्रस्तुतम्, प्रतिवादी हाओ होङ्गजुन् च तस्य रक्षकेण च न्यायालयस्य आश्रयेण स्वमतानि पूर्णतया प्रकटितानि न्यायालये । विवादस्य अन्ते न्यायालयः स्थगितवान्, पश्चात् निर्णयस्य घोषणां च कृतवान् ।

सार्वजनिकपुनरावृत्तिपत्रेषु ज्ञायते यत् १९६२ तमे वर्षे जन्म प्राप्य हाओ होङ्गजुन् फुक्सिन् नगरीयजनसुरक्षाब्यूरो इत्यस्य निदेशकः दलसचिवः च, यिंगकोउनगरस्य उपमेयरः, नगरीयजनसुरक्षाब्यूरो इत्यस्य निदेशकः च अभवत्

तदतिरिक्तं हाओ होङ्गजुन् अनुशासनात्मकनिरीक्षणव्यवस्थायां अपि बहुवर्षेभ्यः कार्यं कृतवान् अस्ति । २०१६ तमे वर्षात् पूर्वं हाओ होङ्गजुन् फुशुन् नगरपालिकादलसमितेः स्थायीसमितेः सदस्यः, अनुशासननिरीक्षणार्थं फुशुन् नगरपालिकाआयोगस्य सचिवः च अभवत् २०१६ तमस्य वर्षस्य जूनमासे हाओ होङ्गजुन् डालियान्-नगरम् आगत्य नगरपालिकदलसमितेः स्थायीसमितेः सदस्यत्वेन अनुशासननिरीक्षणसमितेः सचिवत्वेन च कार्यं कृतवान् । २०१९ तमस्य वर्षस्य डिसेम्बरमासे हाओ होङ्गजुन् अनुशासननिरीक्षणार्थं लिओनिङ्ग् प्रान्तीयआयोगे उपसचिवरूपेण प्रवेशं कृतवान् । २०२० जनवरीमासे सः अनुशासननिरीक्षणार्थं लिओनिङ्गप्रान्तीयआयोगस्य उपसचिवरूपेण, लिओनिङ्गप्रान्तीयपर्यवेक्षकसमितेः उपनिदेशकरूपेण च २०२२ जनवरीपर्यन्तं कार्यं कर्तुं आरब्धवान्, यदा सः डालियान्-सीपीपीसीसी-सङ्घस्य अध्यक्षः अभवत्

२०२३ तमस्य वर्षस्य फरवरी-मासस्य ५ दिनाङ्के अनुशासननिरीक्षणस्य केन्द्रीयआयोगेन राष्ट्रियपर्यवेक्षकआयोगेन च घोषितं यत् हाओ होङ्गजुन् इत्यस्य अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्का अस्ति तथा च अनुशासननिरीक्षणकेन्द्रीयआयोगेन राष्ट्रियपर्यवेक्षकेन च अनुशासनात्मकसमीक्षा पर्यवेक्षी अन्वेषणं च भवति आयोग।

तस्मिन् एव वर्षे जुलैमासस्य २७ दिनाङ्के अनुशासननिरीक्षणकेन्द्रीयआयोगेन राज्यपरिवेक्षकआयोगेन च जालपुटे सूचना जारीकृता यत् हाओ होङ्गजुन् "द्विगुणं निष्कासितम्" इति अन्वेषणस्य अनन्तरं हाओ होङ्गजुन् स्वस्य आदर्शान् विश्वासान् च त्यक्तवान्, स्वकर्तव्यं मिशनं च त्यक्तवान्, संगठनात्मकसमीक्षायाः प्रतिरोधं कृतवान्, अष्टानां केन्द्रीयविनियमानाम् भावनां अवहेलितवान्, नियमानाम् उल्लङ्घनेन निजीक्लबेषु प्रवेशं कृत्वा निर्गतवान्, तः यात्राव्यवस्थां स्वीकृतवान् निजीव्यापारस्वामिनः, तथा च प्रबन्धनसेवावस्तूनाम् वाहनानि दीर्घकालं यावत् उधारं कृतवन्तः , नियमानुसारं व्यक्तिगतविषयाणां सूचनां दातुं असफलाः, साक्षात्कारेषु पत्रेषु च समस्यानां सत्यं व्याख्यानं न कृत्वा, चयनं नियुक्तौ च अन्येषां कृते लाभं याचन्ते स्म कार्यकर्तारः, तथा च यूनिटे जनानां चयनं नियोजयितुं च वातावरणं भ्रष्टं कुर्वन्ति, उपहारं बेहूदातया स्वीकुर्वन्ति, तथा च स्वजनाः स्वव्यापारक्रियाकलापात् लाभं याचन्ते जनाः व्यक्तिगतलाभार्थं साधने भवन्ति, अनुशासनस्य कानूनप्रवर्तनस्य च उल्लङ्घनं कुर्वन्ति, कानूनस्य उल्लङ्घनं कुर्वन्ति, प्रकरणानाम् निबन्धने आडम्बरपूर्वकं हस्तक्षेपं कुर्वन्ति, अनुशासननिरीक्षणस्य पर्यवेक्षणकार्यकर्तृणां च प्रतिबिम्बं गम्भीररूपेण कलङ्कयन्ति, ते "मृगया" कर्तुं इच्छन्ति, अवैधव्यापारेण सह साझेदारी कुर्वन्ति च owners , धन-प्रति-धन-व्यवहारेषु संलग्नाः, व्यावसायिक-सञ्चालनेषु, परियोजना-अनुबन्धे इत्यादिषु अन्येषां कृते लाभं प्राप्तुं स्वस्य पदस्य लाभं गृहीत्वा, अवैधरूपेण विशाल-मात्रायां सम्पत्तिं स्वीकृतवन्तः

रेड स्टार न्यूज रिपोर्टर फू याओ