समाचारं

न्यूनतम आक्रामक टॉन्सिल शल्यक्रियायाः समये १० वर्षीयायाः बालिकायाः ​​अप्रत्याशितरूपेण मृत्युः अभवत् इति स्वास्थ्यविभागः प्रतिक्रियाम् अददात्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर डिंग पेंग

अद्यैव हार्बिन्-नगरस्य लिन्-नामकायाः ​​१० वर्षीयायाः बालिकायाः ​​एकस्मिन् चिकित्सालये न्यूनतम-आक्रामक-टॉन्सिल-शल्यक्रियायां दुर्घटना अभवत् । अगस्तमासस्य २२ दिनाङ्के हार्बिन् नगरस्वास्थ्यआयोगेन जिमु न्यूज इत्यस्य संवाददातारं प्रति प्रतिक्रियां दत्त्वा अस्य विषयस्य अन्वेषणं आरब्धम् इति उक्तम्।

लिनस्य पिता लिन् महोदयः जिमु न्यूज इत्यस्मै अवदत् यत् अगस्तमासस्य ६ दिनाङ्के मध्याह्ने तस्य पुत्रीयाः बीजिंग-बाल-अस्पताले हेइलोङ्गजियाङ्ग-अस्पताले न्यूनतम-आक्रामक-टॉन्सिल्-शल्यक्रिया अभवत् तस्मिन् दिने मध्याह्न १२:४० वादने अहं शल्यक्रियाकक्षं प्रविष्टवान्, ततः प्रायः एकघण्टानन्तरं चिकित्सालयः मां सूचितवान् यत् शल्यक्रिया सफला अभवत् ।

तस्मिन् दिने अपराह्णे प्रायः २:३० वादने वैद्यः सहसा मातापितरौ सूचितवान् यत् बालकस्य कासः, फुफ्फुसस्य रक्तस्रावः च अस्ति, तस्मात् सः ICU प्रेषितः भविष्यति इति । तदनन्तरं उद्धारकार्यक्रमेषु बालः अन्ततः अप्रभावी अभवत् प्रायः सायं ४:५० वादने लिन् महोदयः तस्य पत्नी च अन्तिमवारं स्वपुत्रीं द्रष्टुं कथितौ ।

चिकित्सालयेन निर्गतं निदानप्रमाणपत्रं (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)

लिन् महोदयः अवदत् यत् घटनायाः कृते प्रदत्तस्य शल्यक्रियाकक्षस्य भिडियानुसारं तस्य पुत्री प्रत्यक्षतया शल्यक्रियामेजस्य उपरि उद्धारिता, तस्मिन् समये सा ICU न प्रेषिता। तेषां ज्ञातं यत् शल्यक्रियायाः समये एकः वैद्यः स्वस्य सेलफोनस्य अनेकवारं जाँचं कृतवान्, तथा च शल्यक्रियायाः अनन्तरं रोगीणां महत्त्वपूर्णचिह्नानां निरीक्षणं कुर्वन् आसीत् उपसंज्ञाहरणविशेषज्ञः जिनः तत्क्षणमेव स्वपुत्र्याः असामान्यतां न लक्षितवान् सः एव मुख्यः संज्ञाहरणविशेषज्ञः आसीत् पूर्वं शल्यक्रियाकक्षं त्यक्त्वा शि याङ्गः केवलं तदा एव तत् आविष्कृतवान् यदा सः शल्यक्रियायाः ५ निमेषेभ्यः अनन्तरं (१:४१ वादने) प्रत्यागतवान्, प्राथमिकचिकित्सायाः उपायं च कर्तुं आरब्धवान् । परन्तु उद्धारस्य प्रथमेषु १७ निमेषेषु द्वौ संज्ञाहरणविशेषज्ञौ परिचारिकाश्च उद्धारकार्यं कुर्वन्तौ आस्ताम् मुख्यशल्यचिकित्सकः गाओ पुनः शल्यक्रियाकक्षे १:५८ वादनपर्यन्तं न उपस्थितः।

२२ दिनाङ्के जिमु न्यूजस्य एकः संवाददाता बीजिंग बालचिकित्सालये हेइलोङ्गजियाङ्ग-अस्पतालस्य चिकित्साविभागं फ़ोनं कृतवान् कर्मचारिणः अवदन् यत् एतस्य विषयस्य अन्वेषणं सम्बन्धितविभागकर्मचारिभिः क्रियते। संवाददाता बीजिंग-बाल-अस्पतालस्य हेलोङ्गजियाङ्ग-अस्पतालस्य निदेशकौ ली-जिन-योः कृते आहूतवान्, परन्तु कोऽपि उत्तरं न दत्तवान् ।

चिकित्सालयेन परिवाराय निर्गतस्य मृत्युलेखे उक्तं यत् अगस्तमासस्य ६ दिनाङ्के अपराह्णे १:३६ वादने लिन् इत्यस्य शल्यक्रिया समाप्तवती अस्मिन् समये रोगी महत्त्वपूर्णलक्षणाः स्थिराः आसन् तथा च रक्तस्य आक्सीजनस्य संतृप्तिः ९९% आसीत् अपराह्णे १:४३ वादने रोगी रक्तस्य प्राणवायुसंतृप्तिः सहसा ९२% यावत् न्यूनीभूता, अपराह्णे २:१० वादने यावत् रोगी रक्तस्य प्राणवायुसंतृप्तिः सहसा ३८% यावत् न्यूनीभूता, श्वासनलिकायाः ​​रक्तस्रावः निरन्तरं आस्पिरेत् ३ वा.

हार्बिन् नगरपालिकास्वास्थ्यआयोगस्य, दाओलीजिल्लास्वास्थ्यब्यूरो इत्यस्य च कर्मचारिणः जिमु न्यूजस्य संवाददातृभ्यः अवदन् यत् अस्य विषयस्य अन्वेषणं कृतम् अस्ति, अद्यापि अन्वेषणं क्रियते।

लिनस्य माता ताङ्गमहोदया जिमु न्यूज इत्यस्मै अवदत् यत् तस्याः पुत्रीयाः मृत्युकारणं ज्ञातुं अगस्तमासस्य १३ दिनाङ्के शवपरीक्षा कृता, परन्तु शवपरीक्षायाः परिणामाः प्राप्तुं ६० कार्यदिनानि यावत् समयः स्यात्।