समाचारं

गुओ गङ्गताङ्गस्य पुत्रस्य अपहरणस्य प्रकरणस्य द्वितीयः न्यायाधीशः प्रारब्धः, प्रतिवादी अन्येषां चतुर्णां बालकानां अपहरणं न स्वीकृतवान् ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचारानुसारं २२ अगस्तदिनाङ्के २ वादने "अनाथ" इति चलच्चित्रस्य आदर्शस्य गुओ गङ्गटाङ्गस्य पुत्रस्य अपहरणस्य प्रकरणं शाण्डोङ्गप्रान्तीय उच्चजनन्यायालयस्य द्वितीयपक्षे आयोजितम् न्यायालयं कार्यवाहीयां भागं ग्रहीतुं।

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २७ दिनाङ्के लिआओचेङ्ग-मध्यवर्ती-जनन्यायालयेन प्रथमे स्तरे स्वस्य निर्णयः घोषितः, प्रतिवादीं हुफुजी-इत्येतत् बाल-अपहरणस्य अपराधस्य कारणेन मृत्युदण्डः दत्तः, २ वर्षस्य अवकाशः, परिवर्तनस्य प्रतिबन्धः च कृतः बालअपहरणस्य अपराधस्य आजीवनकारावासः।

▲गुओ गङ्गताङ्गः सामाजिकमाध्यमेषु न्यायाधीशस्य समाचारं साझां कृतवान्

२२ दिनाङ्के सायं ५:३० वादने गुओ गङ्गताङ्गः न्यायालयात् बहिः गतः । घटनास्थले मीडियाभिः सह साक्षात्कारे गुओ गङ्गताङ्गः अवदत् यत् अस्मिन् विवादे न्यायालये निर्णयः न घोषितः। न्यायालये हुफुजी इत्यनेन स्वीकृतं यत् सः गुओ गङ्गटाङ्गस्य पुत्रस्य गुओ सिन्झेन् इत्यस्य अपहरणं कृतवान्, परन्तु अन्ये चत्वारः अपहृताः बालकाः तस्य सम्बन्धिनः इति न स्वीकृतवान्, ते "फ्रेम्ड्" इति दावान् कृतवान् तदतिरिक्तं प्रथमे क्रमे निर्णयस्य घोषणायाः समये ताङ्ग लिक्सिया अपराधं स्वीकृतवती आसीत्, परन्तु अद्यतनविचारे ताङ्ग लिक्सिया अपि न्यायालये स्वस्य रक्षणार्थं, पीडितायाः क्षमायाचनाय च उपस्थिता आसीत् गुओ गङ्गटाङ्गः अवदत् यत् पीडितेः परिवारस्य सदस्यत्वेन सः न्यायालये प्रासंगिकसामग्रीः प्रस्तौति, न्यायालयेन न्यायपूर्णं न्याय्यं च निर्णयं करिष्यति इति अपेक्षा अस्ति।

२२ दिनाङ्के गुओ गङ्गटाङ्गस्य वकीलः जिंगशी लिआओचेङ्ग लॉ फर्म इत्यस्य वकीलः च गाओ वेइक्सियाओ रेड स्टार न्यूज इत्यस्मै अवदत् यत् प्रथमपदस्य निर्णयस्य अनन्तरं प्रतिवादी हू फुजी न्यायालये अपीलं कृतवान्। गुओ गङ्गताङ्गः अपि निर्णयेन असन्तुष्टः भूत्वा अभियोजकस्य समक्षं विरोधावेदनं दाखिलवान् । इयं द्वितीयपक्षस्य सुनवायी मुख्यतया हुफुजी इत्यस्य अपीलस्य व्यापकविचारे केन्द्रीभूता भविष्यति, सिविलभागः विवादे न सम्मिलितः भविष्यति, लिखितरूपेण च श्रूयते। द्वितीयविचाराणां विषये गुओ गङ्गताङ्गः कठोरविचारः, कानूनानुसारं निर्णयः च अपेक्षते।

तस्मिन् दिने प्रातःकाले गुओ गङ्गताङ्गः सामाजिकमाध्यमेषु प्रकाशितस्य भिडियोमध्ये उल्लेखितवान् यत् हुफुजी इत्यस्य आपराधिकवृत्तान्तः अस्ति, अस्मिन् प्रकरणे अपहृताः, व्यापारिताः च पञ्च बालकाः अनेकेषां परिवाराणां कृते विरहस्य पीडां प्राप्नुवन्ति इति "मम विश्वासः अस्ति यत् प्रान्तीयः उच्चन्यायालयः न्यायं करिष्यति" इति हुफुजी, ताङ्ग लिक्सिया इत्यस्याः न्यायाधीशत्वेन एतयोः मानवपिशाचयोः घोरं दण्डं दातुं शक्यते " इति ।

रेड स्टार न्यूज इत्यनेन पूर्वं ज्ञातं यत् गुओ गङ्गटाङ्गस्य पुत्रः गुओ सिन्झेन् १९९७ तमे वर्षे सितम्बरमासे स्वगृहात् अपहृतः अभवत् ।ततः परं गुओ गङ्गटाङ्गः स्वपुत्रं अन्वेष्टुं मार्गे प्रस्थितवान्, तस्मिन् पुत्रस्य सूचना मुद्रितवती मोटरसाइकिलयानं चालयन् ४,००,००० किलोमीटर् यावत् यात्रां कृतवान्,... देशस्य प्रान्तेषु दर्जनशः वाराः यात्रां कृत्वा। २०१५ तमे वर्षे तस्य अनुभवः "लोस्ट् अनाथ" इति चलच्चित्रे रूपान्तरितः, एण्डी लौ इत्यनेन अभिनीतः नायकः लेइ ज़ेकुआन् गुओ गङ्गटाङ्ग इत्यस्य आदर्शः कृतः ।

२०२१ तमे वर्षे जनसुरक्षामन्त्रालयेन आरब्धस्य "पुनर्मिलन-कार्यक्रमस्य" समये अन्ततः २४ वर्षाणि यावत् अपहृतः गुओ-झिन्झेन्-इत्यस्य पुत्रः प्राप्तः, ततः मातापितरौ बालकौ च पुनः मिलितौ, ताङ्ग-लिक्सिया च गुओ झिन्झेन् अपहरणं कृतवन्तः अपराधिनः शङ्किताः अपि गृहीताः।

प्रथमस्तरीयन्यायालयेन ज्ञातं यत् १९९७ तमे वर्षे १९९८ तमे वर्षे च प्रतिवादीनां हू फूजी, ताङ्ग लिक्सिया च विक्रयणार्थं ली मौहुई, गुओ मौझेन्, याङ्ग मौहाओ, ली मौहाओ च इति चतुर्णां बालकानां अपहरणं कृतवन्तौ २००१ तमे वर्षे प्रतिवादी हू फुजी इत्यादयः बालकं याङ्ग मौयु इत्यस्य विक्रयणार्थं अपहृतवन्तः । प्रतिवादी हू फूजी, ताङ्ग लिक्सिया च संयुक्तरूपेण विक्रयणार्थं चतुर्णां बालकानां अपहरणं कृत्वा व्यापारं कृतवन्तौ, अन्ये च एकं बालकं विक्रयणार्थं अपहृतवन्तौ, तेषां कार्याणि बालअपहरणस्य अपराधं च अभवन्

प्रथमपदस्य न्यायालयेन हुफुजी इत्यस्य मृत्युदण्डः वर्षद्वयस्य अवकाशः दत्तः, ताङ्ग लिक्सिया इत्यस्याः आजीवनकारावासस्य दण्डः अपि दत्तः । यतो हि गुओ गङ्गटाङ्गः अन्यस्य पीडितस्य परिवारेण च अपराधसम्बद्धं नागरिकमुकदमं दाखिलम्, न्यायालयेन निर्णयः कृतः यत् हू फूजी, ताङ्ग लिक्सिया च संयुक्तरूपेण गुओ गङ्गटाङ्गस्य ५,००,००० युआन् अधिकं क्षतिपूर्तिं कृतवन्तौ, अन्यपरिवारस्य च संयुक्तरूपेण १,००० युआन् क्षतिपूर्तिं कृतवन्तौ