समाचारं

अन्तर्राष्ट्रीयबास्केटबॉलप्रतियोगितायाः समाप्तिः जिक्सीनगरे त्रयाणां देशानाम् २२० प्रतिभागिभिः सह अभवत्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन न्यूज सर्विस, हार्बिन्, 22 अगस्त (झोउ डी रिपोर्टर वांग नीना) 21 अगस्तस्य सायं हेलोंगजियांग प्रान्ते 36 तमे "प्रचारकप" अन्तर्राष्ट्रीयबास्केटबॉलप्रतियोगितायाः समापनम् जिक्सीक्रीडासम्मेलनप्रदर्शनकेन्द्रे द ब्लैक पैन्थरबास्केटबॉलक्लबतः मङ्गोलिया पुरुषसमूहे चॅम्पियनशिपं जित्वा बीजिंग नॉर्मल् विश्वविद्यालयः पूर्वचीन जियाओटोङ्ग विश्वविद्यालयः च पुरुषसमूहे क्रमशः द्वितीयं तृतीयं च स्थानं प्राप्तवन्तः। रूसस्य खबारोव्स्क् विश्वविद्यालयः महिलासमूहे चॅम्पियनशिपं प्राप्तवान्, महिलासमूहे क्रमशः लियाओनिङ्ग् प्रयोगात्मकक्लबयुवामहिलाबास्केटबॉलक्लबः, ओर्डोस् तिआन्जियाओ बास्केटबॉलक्लबः च क्रमशः द्वितीयं तृतीयं च स्थानं प्राप्तवन्तौ
खेल दृश्य। फोटो जिक्सी नगर पार्टी समिति प्रचार विभाग के सौजन्य से
एषा स्पर्धा पञ्चदिनानि यावत् भवति, अगस्तमासस्य १७ दिनाङ्के उद्घाटिता च ।रूस-मङ्गोलिया-देशयोः ६ दलाः, बीजिंग-गुआङ्गडोङ्ग-किन्घाई-इत्यादीनां स्थानानां च ८ दलाः सन्ति, येषु प्रायः २२० जनाः भागं गृह्णन्ति प्रतियोगितायां भागं गृह्णन्ति ८ पुरुषबास्केटबॉलदलानि ६ महिलाबास्केटबॉलदलानि च सर्वे महाविद्यालयस्य छात्राः सन्ति ।
केषाञ्चन क्रीडकानां समूहचित्रम्। फोटो जिक्सी नगर पार्टी समिति प्रचार विभाग के सौजन्य से
इयं स्पर्धा जिक्सीनगरपालिकाजनसर्वकारेण प्रायोजिता अस्ति, अस्मिन् वर्षे जिक्सीनगरे प्रमुखेषु आयोजनेषु अन्यतमः अस्ति ।
एतत् आयोजनं अन्तर्राष्ट्रीयक्रीडां सांस्कृतिकं च आदानप्रदानं प्रवर्धयति स्म, बास्केटबॉलस्य विषये सामान्यजनस्य ध्यानं उत्साहं च प्रेरितवान्, "क्रीडामञ्चः, पर्यटनं ओपेरा च, सांस्कृतिकवर्धनं च" इति ब्राण्ड् प्रभावं निर्मितवान्, तथा च प्रभावीरूपेण क्रीडां, पर्यटनं, संस्कृतिं च एकीकृतविकासस्य प्रचारं कृतवान् अन्ये उद्योगाः । (उपरि)
प्रतिवेदन/प्रतिक्रिया