समाचारं

Trending Comments丨सन याङ्ग न्यायालयं प्रति प्रत्यागत्य तालीवादनस्य अर्हति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज टिप्पणीकार लु हैताओ
तरणकुण्डे सूर्य याङ्गः। स्रोतः - दृश्य चीन
"बृहत् श्वेतपिपलः" यथा नेटिजनाः वदन्ति तत् पुनः आगच्छति। सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं २० दिनाङ्के झेजियांग प्रान्तीयतैरणक्रीडाप्रबन्धनकेन्द्रात् संवाददातारः ज्ञातवन्तः यत् सन याङ्गः २०२४ तमे वर्षे हेफेई, अनहुईनगरे आयोजिते राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगितायां झेजियांगदलस्य प्रतिनिधित्वं करिष्यति यस्मिन् विशिष्टे आयोजने सन याङ्गः भागं गृह्णीयात् पुरुषाणां ४०० मीटर् मुक्तशैली अस्ति । "सः पुनः आगन्तुं शक्नोति इति रोमाञ्चकारी!"
एतत् खलु बहुजनानाम् अपेक्षायाः परम् अस्ति। अस्मिन् वर्षे मे-मासस्य २८ दिनाङ्कपर्यन्तं चतुर्वर्षीयं त्रयः मासाः च निलम्बनं व्यतीतम्, सन याङ्गः ३३ वर्षाणि प्राप्तवान् । क्रीडकस्य कृते एतत् वयः अतितरुणः नास्ति । निलम्बनस्य समये सामान्यप्रशिक्षणस्य, प्रतियोगितायाः च अभावेन सह सन याङ्गस्य प्रतिस्पर्धात्मकतायाः स्थितिः प्रतियोगितायाः परीक्षणस्य आवश्यकता वर्तते। अतः अस्मिन् पुनरागमनयुद्धे सन याङ्गः कीदृशं परिणामं प्राप्तुं शक्नोति इति कोऽपि न जानाति ।
तथापि परिणामः किमपि भवतु, केवलं क्षेत्रे स्थित्वा तालीवादनस्य योग्यम् अस्ति । यथा सन याङ्गस्य स्टूडियो सामाजिकमाध्यमेषु प्रतिबन्धस्य समाप्तिदिने प्रकाशितवान् यत्, "स्वतः परं तैरकाः निर्भयाः भवन्ति" इति प्रेम्णः पुनरागमनस्य च सर्वोत्तमव्याख्या, सः अद्यापि तदानीन्तनः उच्चभावनायुक्तः युवकः अस्ति .
पूर्वं सर्वाणि वैभवं, विवर्तनानि च अद्यत्वे तरणकुण्डस्य समीपे नूतनं "कूदनमञ्चम्" अस्ति । झेजियाङ्ग-नौसेनायाः प्रतिनिधित्वेन सन याङ्गः अल्पवयसि एव प्रसिद्धः अभवत् । २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां सन याङ्गः ४०० मीटर्-फ्रीस्टाइल्-अन्तिम-क्रीडायां ओलम्पिक-अभिलेखं भङ्ग्य चॅम्पियनशिपं जित्वा चीन-देशस्य प्रथमः पुरुष-तैरण-ओलम्पिक-विजेता अभवत् २०१६ तमे वर्षे रियो-ओलम्पिक-क्रीडायां सन याङ्गः २०० मीटर्-फ्रीस्टाइल्-विजेतृत्वं प्राप्तवान्, इतिहासे प्रथमः तैरकः अभवत् यः पुरुषाणां २०० मीटर् फ्रीस्टाइल्, ४०० मीटर् फ्रीस्टाइल्, १५०० मीटर् फ्रीस्टाइल् ओलम्पिकस्वर्णपदकं च संयोजितवान् परन्तु स्पर्धायाः बहिः डोपिंग-अस्वीकारस्य घटनायाः कारणेन सन याङ्गस्य तैरणक्षेत्रे आकस्मिकः समाप्तिः अभवत् ।
निलम्बनकाले सः विवाहं कृतवान्, पीएच.डी सर्वेषां दृष्ट्या क्षीणः अभवत्। बहवः जनाः चिन्तयन्ति यत् कदाचित् सः कदापि क्रीडायां न आगमिष्यति इति। परन्तु वर्षेभ्यः तरणकुण्डे डुबकी मारितुं, उड्डयनमत्स्यवत् सुचारुतया तरितुं च सः कियत् आकांक्षति इति केवलं सन याङ्गः एव जानाति यथा सन याङ्गस्य स्टूडियो सामाजिकमाध्यमेषु बहुकालपूर्वं उक्तवान् यत्, "दृढता प्रेम च सन याङ्गस्य कदापि न परिवर्तमानं अनुसरणम्। भविष्ये भवन्तं न्यायालये पश्यामः।
प्रेम दीर्घकालं यावत् स्थातुं शक्नोति, बहुवर्षेभ्यः परं "क्षेत्रे भवन्तं पश्यामः" इति शब्दाः विशेषतया स्पर्शप्रदाः सन्ति । स्पर्धाक्रीडायाः आकर्षणमेव तस्य एतादृशं विकल्पं कृतवान् ।
सद्यः समाप्ते पेरिस् ओलम्पिकक्रीडायां चीनीयतैरकाः विशेषतः झेजियांग-नौसेना परिश्रमं कृतवन्तः, नवीनाः च बृहत्संख्यायां उद्भूताः, प्रमुखेषु स्पर्धासु उत्कृष्टं परिणामं प्राप्तवन्तः "पृष्ठतरङ्गाः" पूर्वमेव अग्रणीः इति वक्तुं शक्यते । बृहद्भ्राता इति नाम्ना सन याङ्गस्य पुनरागमनस्य महत्त्वं केवलं प्रदर्शनस्य विषये एव नास्ति । जीवनपर्यन्तं एकं वस्तु चिनुत। यदि भवान् "तैरणकः" अस्ति तर्हि भवता तरणकुण्डं प्रति प्रत्यागन्तुं भवति । मम परिचयं तैरकं प्रति "प्रत्यागन्तुं" मम प्रेमस्य व्याख्यानं मम करियरस्य च व्याख्यानं दातुं भवति।
यथा भवन्तः कल्पयितुं शक्नुवन्ति, एतत् पुनरागमनं केषाञ्चन कष्टानां सामनां करिष्यति। यथा, क्रीडायाः लयं स्थितिं च पुनः प्राप्तुं अन्येभ्यः अपेक्षया अधिकं परिश्रमं कर्तुं आवश्यकम् अन्यस्य उदाहरणार्थं यदि भवतः प्रदर्शनं यथा अपेक्षितं तथा उत्तमं नास्ति तर्हि अन्येभ्यः अपेक्षया अधिकं संवीक्षणस्य, दबावस्य च सामना कर्तुं शक्यते परन्तु इदानीं सूर्य याङ्गः निर्णयं कृत्वा सर्वशक्त्या सज्जतां कुर्वन् अस्ति तदा अस्माकं केवलं ध्यानं आशीर्वादं च प्रेषयितुं आवश्यकम्।
अनियंत्रित किशोरतः निरन्तरस्य दिग्गजः यावत्, यद्यपि सन याङ्गस्य क्रीडावृत्तिः सुचारु-नौकायानस्य तथाकथितः "सिद्धः" न अभवत्, तथापि वयं मन्यामहे यत् तरणकुण्डस्य प्रति तस्य प्रेम निष्कपटं दृढं च अस्ति विजयस्य अनुसरणार्थं परिश्रमस्य अतिरिक्तं किं न एतादृशः धैर्यस्य अनन्तरं पुनः आरम्भः अपि एकप्रकारस्य क्रीडाकौशलः?
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया