समाचारं

एआइ छात्राणां व्यावसायिकशिक्षायां प्रविष्टा अस्ति, विद्यालयाः नूतनसत्रे शिक्षकानां भारं न्यूनीकर्तुं तस्य उपयोगं करिष्यन्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं झेजियांग सामान्यविश्वविद्यालयेन सह सम्बद्धस्य हाङ्गझौ जियान्कियाओ प्रयोगात्मकमध्यविद्यालयस्य (जियान्वेन् प्रयोगात्मकविद्यालयस्य) छात्राः प्रारम्भिकशिक्षणार्थं विद्यालये आगतवन्तः। पूर्वं यत् भिन्नं तत् अस्ति यत् सर्वेषां एआइ (कृत्रिमबुद्धिः) इत्यनेन सह भिन्नः प्रकारः निकटसम्पर्कः भवति ।
00:07
विडियो द्रष्टुं क्लिक् कुर्वन्तु
"अहं अन्धकारे प्रकाशः भूत्वा भवन्तं दिशां दातुम् इच्छामि। अहं वीरतया अग्रे गन्तुम् इच्छामि..." यदा ऊर्जावानः पुरुषस्वरः ढोलकताडनेन सह वादितः तदा छात्रः चेन् तियान्युः तस्य दलस्य सदस्याः च न शक्तवन्तः श्लाघाते। एषः एव समूहः "गीतं" तेषां कृते AI इत्यस्य उपयोगेन एव उत्पन्नम् । संवाददाता अन्यं दृष्टिपातं कृत्वा दृष्टवान् यत् समीपस्थे पैड् इत्यत्र अनेकसमूहानां "समूहचिह्न" योजनाः उत्पन्नाः, ये एआइ इत्यस्य उपयोगेन अपि उत्पन्नाः "वयं समूहचिह्नानां किञ्चित् सुधारं करिष्यामः, परन्तु गीतानि वास्तवमेव महान् ध्वनितुं शक्यन्ते! जिओ चेन् अवदत्।
विद्यालयस्य आरम्भात् पूर्वं छात्राणां कृते एतत् किमर्थं कर्तव्यम्? विद्यालयस्य कक्षायाः आदर्शः “अन्तर्जातीयः कक्षा” इति कथ्यते, सः राष्ट्रियमूलशिक्षाशिक्षणसाधनापुरस्कारं प्राप्तवान् “अस्माकं कृते छात्राणां आवश्यकता वर्तते यत् ते समूहेषु अध्ययनं कुर्वन्तु, चर्चां च कुर्वन्तु, अतः वयं प्रथमवर्गस्य आयोजनं कुर्मः प्रतिवर्षं। शिक्षा, तान् शिक्षयतु यत् कथं अनुकूलनं कर्तव्यम्।" जियान्कियाओ प्रयोगात्मकमध्यविद्यालयस्य (जियानवेन् प्रयोगात्मकविद्यालयस्य) उपप्रधानाध्यापकः झेङ्ग् वेइवेइ इत्यनेन पत्रकारैः उक्तं यत् विद्यालयेन एतत् वर्षं नूतनगुणवत्ताविकासवर्षत्वेन निर्दिष्टम्, तथा च शिक्षा छात्राणां स्वकीयाः कक्षाः नीतयः च निर्मातुं अनुमतिं दातुं भवति समूहस्य संस्कृतिः, विशेषतया, वर्गगीतं, समूहगीतं, वर्गचिह्नम्, समूहचिह्नम् इत्यादीनि सन्ति "ए.आइ. तथा च वयं प्रथमं शिये शिक्षायां तस्य एकीकरणस्य प्रयासं कर्तुम् इच्छामः।"
अन्यत् रोचकं घटना अस्ति संवाददाता घटनास्थले १० छात्रान् यादृच्छिकरूपेण प्राप्नोत्, तेषु ७ छात्राः अवदन् यत् ते पूर्वं एआइ-बृहत्-भाषा-प्रतिरूप-मञ्चस्य उपयोगं कृतवन्तः, परन्तु केचन बालकाः आचार्यस्य अपेक्षया तस्य प्रयोगे श्रेष्ठाः आसन्। चेन् तियान्यो इत्यस्य पिता सम्बन्धित-उद्योगेषु कार्यं करोति, तस्य एआइ-विषये स्वकीया अवगमनम् अस्ति, “यदि भवान् एआइ-प्रश्नान् पृच्छितुं शक्नोति, परन्तु समूहस्य लोगो-समूह-गीतानि च निर्मातुं इव सर्वं कर्तुं न शक्नोति यदि भवान् एआइ इत्यस्य उपरि अवलम्बते तर्हि तस्य उन्नयनार्थं स्वविचारानाम् अपि उपयोगः अवश्यं करणीयः” इति ।
शिये शिक्षायाः अतिरिक्तं जियान्कियाओ प्रयोगात्मकमध्यविद्यालयः जियान्वेन् प्रयोगात्मकविद्यालयः च परिसरप्रबन्धने शिक्षकैः सह सहकार्यं कर्तुं एआइ "शिक्षणसहायकाः" इति कार्यं कर्तुं च नूतनसत्रे एआइ-प्रणालीं प्रवर्तयिष्यन्ति विद्यालयस्य सचिवः गाओ किओङ्ग् इत्यनेन उक्तं यत् यदा शिक्षकाः गृहकार्यं सम्यक् कुर्वन्ति तदा तेषां केवलं स्कैनरस्य अधः स्थापनस्य आवश्यकता भवति भवेत् तत् वस्तुनिष्ठाः प्रश्नाः वा व्यक्तिपरकप्रश्नाः, तेषां सन्दर्भं शिक्षकाणां कृते तत्क्षणमेव पाठयोजना अपि उत्पन्नं कर्तुं शक्यते ज्ञातुम् इच्छन्ति यत् कथं आवेदनं कर्तव्यम्, अथवा विद्यालयस्य केचन नियमाः विनियमाः च के सन्ति, वयं सर्वत्र शिक्षकान् पृच्छामः, तथा च अध्यापकं can know all the rules and regulations by directly talking to the AI. "शिक्षकाणां उपरि भारं न्यूनीकर्तुं विद्यालयः छात्राणां मानसिकस्वास्थ्यस्य रक्षणार्थं विद्यालये छात्राणां भावनानां विश्लेषणार्थं ए.आइ.
विद्यालयेषु एआइ-प्रवर्तनेन अपि बहवः शिक्षकाः आश्चर्यचकिताः भवन्ति । झेङ्ग वेइवेइ इत्यनेन उक्तं यत् एआइ इत्यस्य एतावत् समीपे प्रथमवारं भवितुं शक्यते इति अनुभूतम् "इदं अतीव ताजां जादुई च अस्ति। अहं वास्तवमेव अनुभवामि यत् भविष्यं पूर्वमेव अत्र अस्ति।"
प्रतिवेदन/प्रतिक्रिया