समाचारं

फीनिक्स सिनेमा प्रबन्धकः अनुक्रमणिका

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ अगस्तदिनाङ्के गु चाङ्ग्वेइ इत्यनेन निर्देशितं "हेजहोग्" इति चलच्चित्रं प्रदर्शितं भविष्यति, यत् झेङ्ग् झी, गुओ फाङ्गफाङ्ग्, गु चाङ्ग्वेइ इत्यनेन लिखितम्, गे यू, वाङ्ग जुङ्काई, ली पिङ्ग, लियू वेइवेइ, गेङ्ग ले च अभिनीतम् Ifeng.com Entertainment इत्यस्य “Phoenix Theatre Manager Index” इत्यनेन देशे सर्वत्र बहवः अग्रपङ्क्ति-नाट्यकर्मचारिणः एकत्रिताः येन चलच्चित्रस्य बक्स् आफिस-भविष्यवाणीः कृताः । एकः नाट्यप्रबन्धकः अस्य चलच्चित्रस्य विषये टिप्पणीं कृतवान् यत् अस्मिन् साहित्यिकचलच्चित्रस्य मूलं वर्तते, परन्तु "एलियन" इत्यस्य प्रबलप्रतिद्वन्द्विना सह "द हेजहोग्" इत्यस्य बक्स् आफिस-मध्ये गतिं प्राप्तुं कष्टं भवति अस्य चलच्चित्रस्य अन्तिमः बक्स् आफिसः १६५ मिलियनं, चलच्चित्रस्य समयसूचनानुपातः ३२%, समग्रः स्कोरः च ७.३ अंकाः इति अपेक्षा अस्ति ।

२१ अगस्तदिनाङ्के ११:०२ वादनपर्यन्तं चलच्चित्रस्य प्रदर्शनात् पूर्वविक्रयात् च कुलबक्स् आफिसः १७.४४४ मिलियनः आसीत् ।

Ifeng.com Entertainment इत्यनेन चलच्चित्रस्य विषये भविष्यवाणीं कर्तुं अनेके नाट्यगृहप्रबन्धकाः आमन्त्रिताः ये चलच्चित्रस्य व्यावसायिकप्रतिक्रियायाः विषये आशावादीः न आसन्, तेषां विश्वासः आसीत् यत् वाङ्ग जुङ्काई इत्यनेन अद्यापि बक्स् आफिसस्य समर्थनं कर्तव्यम् इति

नाट्यप्रबन्धकः प्रबन्धकः जू : चलच्चित्रमहोत्सवात् प्रदर्शितस्य चलच्चित्रस्य रूपेण अस्य चलच्चित्रस्य व्यावसायिकप्रतिक्रिया अतीव उत्तमा न भवेत् अन्तिमस्थितिः वाङ्ग जुङ्काई अभिनीतस्य "भग्नसेतु" इत्यस्य सदृशी भवितुम् अर्हति

नाट्यगृहस्य प्रबन्धकः जेसनः चलचित्रं दृष्टवान् : चलचित्रस्य दर्शने केचन बाधाः सन्ति, परन्तु समग्रशैली अद्यापि हास्यं भवति, मुख्यदर्शकाः अद्यापि मूलपुस्तकस्य प्रशंसकाः प्रशंसकाः च सन्ति।

नाट्यप्रबन्धकः प्रबन्धकः झू : अस्मिन् सप्ताहे तुल्यकालिकरूपेण सर्वाधिकं दृष्टं चलच्चित्रं वाङ्ग जुङ्काई इत्यस्य यातायातस्य आशीर्वादः अस्ति, परन्तु चलच्चित्रं कलाचलच्चित्रं दृश्यते, न तु व्यावसायिकचलच्चित्रम्।

नाट्यगृहस्य प्रबन्धकः युए यिंगः अवलोकितवान् यत् - चलच्चित्रस्य गुणवत्ता अद्यापि गारण्टी भवितुमर्हति, परन्तु अस्मिन् सप्ताहे "एलियन" इत्यस्य प्रतिक्रिया अतीव उत्तमः अभवत्, आगामिसप्ताहे केचन चलच्चित्राः पूर्वाग्रहीभवितुं शक्नुवन्ति।

फीनिक्स-सिनेमा-प्रबन्धक-सूचकाङ्कः देशे सर्वत्र अनेक-प्रथम-स्तरीय-सिनेमा-शृङ्खला-कर्मचारिणः एकत्र आनयति यत् ते पञ्च-आयामेभ्यः चलच्चित्र-बाजार-प्रवृत्तीनां मूल्याङ्कनं भविष्यवाणीं च कुर्वन्ति, येषु सन्ति: कलाकार-शक्तिः, निर्देशकस्य शक्तिः, निर्माण-परिष्कारः, प्रचार-वितरण-प्रभावाः, व्यापक-रेटिंग् च सिनेमा-व्यावसायिकानां दृष्ट्या, सहज-बहु-आयामी-चित्रैः सह मिलित्वा, एतत् उद्योगाय वास्तविकं, ताजां, बहुमूल्यं च सन्दर्भ-दत्तांशं प्रदाति, सिनेमा-शृङ्खलानां प्रवृत्तेः कृते घण्टा-वेदरः भवितुम् प्रयतते, अपि च प्रेक्षकाणां कृते द्रष्टुं चयनार्थं सन्दर्भं प्रदाति चलचित्रं अफलाइनम्।