समाचारं

गे सिकी इत्यनेन पुनः वार्ता भग्नवती यत् २०१७ तमे वर्षे बिग एस बालकानां पालनं न कृतवान् तथा च गु जुने इत्यस्य प्रसन्नतायै कोरियादेशस्य भोजनं केवलं खादितवान्!

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के गेसिकी इत्यनेन लाइव् प्रसारणे एतत् वार्ता भग्नं यत् बिग् एस इत्यस्य सम्पर्कः पूर्वमेव झाङ्ग सैन् इत्यनेन सह अस्ति! सः २०१७ तमे वर्षे कोरियादेशस्य भोजनस्य आनन्दं प्राप्तुं बिग् एस इत्यस्य एकः एव भोजनालयं गच्छन् इति चित्रम् अपि प्रकाशितवान् ।

२०२१ तमे वर्षे वाङ्ग क्षियाओफेइ, झाङ्ग सैन् च हाङ्गझौ-नगरस्य सेन्चुरी-होटेल्-इत्यत्र निवसतः इति वार्ता झाङ्ग-सैन्-इत्यनेन एव प्रकाशिता ।

बिग एस २०१७ तमे वर्षे एकः कोरियादेशस्य भोजनं खादितुम् अगच्छत्

गतरात्रौ गेस्ची पुनः लाइव प्रसारणे वार्ताम् अभङ्गितवान् यत् २०१७ तमे वर्षे बिग् एस बालकं हुआङ्ग चुनमेई इत्यस्य द्वयोः आचार्ययोः च परिचर्यायां त्यक्त्वा, एकः एव कोरियादेशस्य भोजनस्य आनन्दं ग्रहीतुं गतः।

नेटिजनाः शोचन्ति स्म, सा कियत् शिरः मुण्डयितुम् इच्छति? २०१७ तमे वर्षे यदा Xiao Xiaoxiao १ वर्षाणाम् न्यूनः आसीत् तदा सा पूर्वमेव गण्डा भवितुं एतावत् उत्सुका आसीत् वा?

सर्वे अनुमानं कुर्वन्ति स्म यत् सा एकान्ते बहिः गत्वा स्वस्य दूरभाषं चालू करोति वा इति कोरिया-भोजनस्य आनन्दं लभमाणा सा गु-महोदयेन सह मधुरसम्बन्धं स्मरणं कृतवती, तस्याः हृदये सा हृदयस्पर्शी भावः पुनः आगतः

अतः एवम् एव स्थानद्वयं विच्छिन्नं जातं त्वं मां चूकितवान् अहं च त्वां चूकितवान्, पुनः स्वस्वगृहेषु प्रेमस्य माधुर्यं अनुभवितुं आरब्धाः।

अन्ये मन्यन्ते यत्, सर्वथा, सा शीर्षतारका आसीत्, अतः स्वसन्ततिपालनाय आचार्यायाः नियुक्तौ किं दोषः? किं भवता बालकं जनयित्वा सर्वं स्वयमेव कर्तव्यम् ?

किं च, सामान्यधनवन्तः परिवाराः स्वसन्ततिपालनाय आचार्यान् नियोजयन्ति इति सामान्यम्। किं स्वसन्ततिपालनाय आचार्यां नियोजयितुं दोषः ?

बिग एस इत्यस्य चरित्रविन्यासः बालकेभ्यः अविभाज्यः अस्ति

"हप्पीनेस् ट्रिओ" इत्यस्मिन् बिग् एस एकस्याः मातुः भूमिकां निर्वहति यस्याः भूमिकां स्वसन्ततिभ्यः एकं सेकण्डं यावत् विरक्तं न भवति तदापि सा हृदयं विदारयिष्यति, अनियंत्रितरूपेण च रोदिति वास्तवम् अत्यन्तं पाखण्डी। बृहत् वक्रैः सह प्रदर्शनं वास्तवमेव निराशाजनकं भवति, वास्तवतः उत्तमः अभिनेता नास्ति!

वाङ्ग क्षियाओफेई, झाङ्ग सैन् च २०२१ तमे वर्षे हाङ्गझौ सेन्चुरी होटेल् गतवन्तौ इति वार्ता झाङ्ग सैन् इत्यनेन एव प्रकाशिता ।

अन्यत् वस्तु गेस्ची इत्यनेन लाइव् प्रसारणस्य समये उक्तं यत् झाङ्ग यिंगिङ्ग् इत्यनेन वाङ्ग जिओफेइ इत्यनेन सह स्वस्य तिथिनिर्धारणं संवाददातृभ्यः प्रकाशितम् । तस्मिन् समये तौ एव द्वौ जनाः हाङ्गझौ-नगरं गच्छतः ।

परन्तु पपराजी एतादृशी विस्तृतां सूचनां ग्रहीतुं समर्थः अभवत् इति स्पष्टतया वाङ्ग क्षियाओफेई इत्यनेन एव लीक् न कृतम् । अतः झाङ्ग यिंगिङ्ग् इत्यनेन एषा वार्ता पत्रकारेभ्यः कथयितुं प्रवृत्तिः कृता इति न संशयः।

झाङ्ग यिंगिङ्ग् गे सिकी इत्यस्य सम्मुखीकरणस्य साहसं न कृतवान्

रोचकं तत् अस्ति यत् अस्मिन् समये झाङ्ग सनसान् अपि लाइव् प्रसारणं कुर्वन् आसीत् । तस्याः विषये प्रारम्भिकवार्ता गेस्ची इत्यस्याः लाइव् प्रसारणात् आगता, परन्तु सा स्वस्य लाइव् प्रसारणे गेस्ची इत्यस्य उल्लेखं न कृतवती, अपितु भगिनी लान् इत्यस्य उपरि अङ्गुलीं दर्शितवती ।

गेस्ची इत्यनेन लाइव् प्रसारणस्य समये अपि उल्लेखः कृतः यत् सः आशास्ति यत् झाङ्ग यिंगिंग् तस्य सह सम्बद्धः भवितुम् अर्हति तथा च एतत् अवसरं स्वीकृत्य स्पष्टीकर्तुं शक्नोति यत् तस्याः बिग् एस इत्यस्य च मध्ये किमपि सम्बन्धः अस्ति वा इति।

तथापि झाङ्ग यिंगिङ्ग् इत्यनेन तत् न दृष्ट्वा अभिनयः कृतः, अस्य विषयस्य प्रतिक्रियां दातुं सा न इच्छति स्म । किम् अस्मिन् किमपि गुप्तं रहस्यम् अस्ति ?

कालः झाङ्ग यिंगिङ्ग् इत्यनेन वेइबो इत्यत्र बहुधा पोस्ट् कृत्वा प्रत्यक्षतया मा लिउजी इत्यस्य उत्पादेषु समस्या अस्ति इति आरोपः कृतः। सा अपि सार्थकरूपेण उल्लेखितवती यत् "तिजोरीयां पञ्च मोबाईलफोनाः सन्ति!" वांग जिओफेई आक्रमण!

नेटिजन्स्’ मनोवृत्तिः

केचन नेटिजनाः प्रश्नं कृतवन्तः यत् झाङ्ग सैन् किमर्थं स्वामिनी भवितुं चयनं कृतवान्? तस्याः चरित्रं कीदृशम् ? किं नैतिकसंकल्पनाः सन्ति ? झाङ्ग सैन् सर्वदा वदति यत् सा धनं प्राप्तुं परिश्रमं करोति, लज्जाजनकं किमपि न करोति, अतः अद्यापि तस्याः स्वामिनीत्वस्य आवश्यकता किमर्थम्? किं सा कुंवारेण सह डेटिङ्ग् कर्तुं न शक्नोति स्म ? केचन नेटिजनाः अवदन् - एते जनाः सज्जनाः न सन्ति। सामान्यसम्बन्धं कोऽपि रिकार्ड् कृत्वा वीडियोटेप् कृत्वा स्क्रीनशॉट् जानी-बुझकर रक्षति स्म? षड्यंत्रम् एतावत् गभीरम् अस्ति। यदि वाङ्ग क्षियाओफेई सत्पुरुषः नास्ति तर्हि सा किमर्थं तस्य प्रेम्णि पतितुं चयनं करिष्यति?

केचन नेटिजनाः मन्यन्ते यत् - भगिनी लान् सर्वदा एव अनुभूतवती यत् सा स्वपुत्रस्य बाल्यकाले तस्य सह गन्तुं न शक्नोति स्म, सा च स्वपुत्रस्य हृदये किमपि ऋणी अस्ति। अस्याः घटनायाः समाधानेन तस्याः पुत्राय नूतनः आरम्भः प्राप्तः इव आसीत्, येन भगिनी लान् अपराधबोधात् मुक्तः अभवत् । आशासे यत् वाङ्गः एकस्य उद्यमिनः दृष्टेः साहसस्य च उपयोगं कृत्वा एकस्य उत्तराधिकारिणः संवर्धनं कर्तुं शक्नोति यः निर्णायकनिर्णयान् कर्तुं शक्नोति तथा च समग्रस्थितिं नियन्त्रयितुं शक्नोति! केचन नेटिजनाः अवदन् : ते तस्मिन् समये केचन प्रकाशनानि दृष्टवन्तः, यत् कारणं वाङ्ग क्षियाओफेइ इत्यनेन झाङ्ग यिंगिंग् इत्यस्य चयनं न कृतम् इति।

यतो हि सा तयोः मध्ये बहवः निजीचैट् लीक् कृतवती । यदि वाङ्ग क्षियाओफेई तस्याः अनुरोधं पूरयितुं न शक्नोति तर्हि तस्याः धनं दातव्यं भविष्यति सा वास्तवमेव दुष्टा महिला अस्ति! केचन नेटिजनाः अवदन्- "इयं स्वामिनी एतावत् भयङ्करम् अस्ति! न केवलं अन्येषां विवाहान् नाशयति स्म, अपितु सा कदापि प्रमाणरूपेण एतावन्तः मोबाईल-फोनाः अपि सज्जीकृतवती। एतस्य आधारेण एव सा पूर्वचिन्तनेन वञ्चनाय बहिः आगता! Jumping out from काले काले स्वामिनी, एतत् अत्यन्तं विडम्बनम् अस्ति!”