समाचारं

हुआङ्ग यिमिङ्ग् इत्यनेन वाङ्ग सिकोङ्ग इत्यनेन दत्ते हवेलीयां लाइव् प्रसारणं कृतम्, यत्र एतत् त्रिमहलात्मकं विला अस्ति यस्य कक्षः एतावत् विशालः अस्ति यत् एतस्य वातानुकूलकद्वयस्य आवश्यकता आसीत् इति प्रकाशितम्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं हुआङ्ग यिमिङ्ग् नूतने भवने प्रसारणं आरब्धवती यदा सा लाइव् प्रसारणकक्षे स्वसखीभिः सह गपशपं कुर्वती आसीत् तदा सा अवदत् यत् द्वितीयतलस्य कक्षे एकः एव वातानुकूलकः अस्ति यः अतीव उष्णः आसीत्। सा तृतीयतलस्य वातानुकूलकं निष्कास्य अन्तः स्वकक्षे स्थापयितुं निश्चयं कृतवती ।

द्वयोः जनानां वार्तालापात् द्रष्टुं शक्यते यत् हुआङ्ग यिमिंग् यस्मिन् विलायां निवसति तस्य न्यूनातिन्यूनं त्रीणि तलानि सन्ति, कक्षः च अतीव विशालः अस्ति

हुआङ्ग यिमिंगस्य IP-सङ्केतः न्याय्यं चेत्, एषा हवेली शाङ्घाई-नगरे न स्थिता, यत्र अन्तर्जालस्य चर्चा अस्ति, अपितु हुआङ्ग यिमिङ्गस्य गृहनगरे अन्हुइ-नगरे अस्ति । पूर्वं अन्तर्जालमाध्यमेन ज्ञातं यत् वाङ्ग सिकोङ्ग् इत्यनेन हुआङ्ग यिमिङ्ग् इत्यस्मै शङ्घाईनगरे ५ कोटि युआन् मूल्यस्य गृहं दत्तम्, तदतिरिक्तं ३० मिलियन युआन् वार्षिकं अनुरक्षणशुल्कं च दत्तम्

पूर्वं हुआङ्ग यिमिङ्ग् रोदिति स्म, तस्याः माता नूतनगृहं गन्तुं न इच्छति, स्वसन्ततिं भ्रमणार्थं बहिः नेतुम् न ददाति इति, अपि च अन्तर्जालद्वारा बकवासं वदति इति दोषं अपि दत्तवती इति परिवारस्य अन्तः अयं द्वन्द्वः नेटिजनानाम् अपि ध्यानं, चर्चा च उत्पन्ना अस्ति ।

तस्मिन् एव काले हुआङ्ग यिमिङ्ग् इत्यस्याः व्यवहारः केषाञ्चन नेटिजनानाम् अपि संशयं जनयति स्म, येषां मतं यत् सा निर्देशनं अभिनयं च करोति इति । तस्य प्रतिक्रियारूपेण हुआङ्ग यिमिङ्ग् प्रतिवदति स्म यत्, "यदि एतत् वदन् भवतः सुखं भवति तर्हि केवलं तथैव चिन्तयतु" इति । सा अन्यस्य अन्तर्जाल-प्रसिद्धस्य वी ज़ुए-इत्यस्य अपि उल्लेखं कृतवती यत् सा अपि प्रचण्ड-अनलाईन-हिंसायाः, मनोवैज्ञानिक-दबावेन च पीडिता अस्ति इति ।

अपि च, हुआङ्ग यिमिङ्गः स्वपुत्रं यातायातप्राप्त्यर्थम् आनयत् इति घटनायाः कारणात् सामाजिकमूल्यानां विषये अपि चर्चाः आरब्धाः । केचन जनाः मन्यन्ते यत् अन्तर्जाल-अनुमानद्वारा धन-प्राप्तेः एतादृशः व्यवहारः न प्रवर्तनीयः यतः एतेन दुष्ट-सामाजिक-वातावरणं आनयितुं शक्यते, युवानां मूल्यानि च प्रभावितानि भवितुम् अर्हन्ति ते प्रासंगिकविभागेभ्यः आह्वानं कृतवन्तः यत् ते एतस्याः अस्वस्थघटनायाः संशोधनं कृत्वा जालवातावरणं शुद्धं कुर्वन्तु।