2024-08-22
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, 22 अगस्त (सिन्हुआ) पारिस्थितिकी पर्यावरण मन्त्रालयेन 22 तमे दिनाङ्के सूचना जारीकृता यत् केन्द्रीयपारिस्थितिकी-पर्यावरण-संरक्षण-निरीक्षणदलानां द्वितीय-समूहस्य तृतीय-चरणं शङ्घाई, झेजियांग, जियांगक्सी, हुबेई, 2016 नगरेषु प्रेषितं भविष्यति। हुनान, चोङ्गकिंग, युन्नान इत्यादिषु २० दिनाङ्कात् २१ दिनाङ्कपर्यन्तं निरीक्षणेषु प्रान्तीय (नगरपालिका) प्रतिक्रियाभिः सूचितं यत् केषुचित् स्थानेषु पारिस्थितिकी-पर्यावरणसंरक्षणदायित्वस्य कार्यान्वयनम् पर्याप्तं प्रबलं नासीत्।
निरीक्षकः सूचितवान् यत् सामान्यतया सप्तप्रान्ताः (नगरपालिकाः) पारिस्थितिकसभ्यतायाः निर्माणाय पारिस्थितिकपर्यावरणसंरक्षणाय च महत् महत्त्वं ददति, याङ्गत्सेनद्याः आर्थिकमेखलायाः आवश्यकताः सख्तीपूर्वकं कार्यान्वन्ति यत् "संयुक्तरूपेण बृहत्परिमाणस्य संरक्षणं कर्तुं न तु संलग्नाः भवेयुः" इति बृहत्-परिमाणे विकासे", तथा च प्रदूषणस्य निवारणाय नियन्त्रणाय च गहनप्रयत्नाः कुर्वन्ति, तेषां कार्येण च महत् परिणामः प्राप्तः। महत् परिणामं प्राप्तम्, परन्तु निरीक्षकेन काश्चन समस्याः अभावाः च अपि प्राप्ताः
निरीक्षकेन ज्ञातं यत् केषुचित् स्थानेषु अद्यापि शी जिनपिङ्गस्य पारिस्थितिकसभ्यताविचाराः पूर्णतया कार्यान्विताः न सन्ति, उच्चगुणवत्तायुक्तविकासस्य उच्चस्तरीयसंरक्षणस्य च समन्वयने अद्यापि अन्तरं वर्तते, "उच्चद्वयं" परियोजना अन्धरूपेण प्रारब्धाः सन्ति तथा च दुर्बलतया नियन्त्रिताः सन्ति, समस्या निर्माणकचराणां अवैधनिष्कासनं अधिकं प्रमुखं भवति, तथा च याङ्गत्से-नद्याः रक्षणं पुनर्स्थापनं च अद्यापि विद्यते प्रदूषणनिवारणे नियन्त्रणे च दुर्बलाः कडिः सन्ति, केषुचित् स्थानेषु परिवेशस्य वायुगुणवत्ता पुनः उच्छ्रितः अस्ति, दोषाः च सन्ति केषुचित् नगरेषु पर्यावरणीयसंरचनानां विषये प्रकाशः कृतः अस्ति, पारिस्थितिकीसंरक्षणं पुनर्स्थापनं च अद्यापि सुदृढीकरणस्य आवश्यकता वर्तते, काष्ठभूमिषु प्रकृतिसंरक्षणेषु च पारिस्थितिकक्षतिः समये समये अभवत्, तथा च केचन खानि पारिस्थितिकीशासनं मरम्मतं न भवति पर्यावरणपरीक्षणसंस्थासु आँकडामिथ्याकरणस्य समस्याः सन्ति।
निरीक्षकेन एतत् बोधितं यत् निरीक्षितप्रान्तानां मार्गदर्शनं आग्रहः च आवश्यकं यत् ते अध्ययनं कर्तुं सुधारयोजनानां निर्माणं च कुर्वन्तु, अनुवर्तनकार्य्ये प्रेषणं पर्यवेक्षणं च निरन्तरं सुदृढं कुर्वन्तु, आविष्कृतसमस्यासु निकटतया दृष्टिपातं कुर्वन्तु, कार्यान्वितुं स्थानीयशुद्धिकरणानाम् प्रचारं च कुर्वन्तु तथा व्यावहारिकं परिणामं प्राप्नुवन्ति।