समाचारं

गुओ गङ्गताङ्गः - मानवव्यापारिणः सहिष्णुतां न अर्हन्ति ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शीर्ष समाचार संवाददाता झाओ के

अगस्तमासस्य २२ दिनाङ्के "अनाथ" इति चलच्चित्रस्य आदर्शरूपस्य गुओ गङ्गटाङ्गस्य पुत्रस्य गुओ झिन्झेन् इत्यस्य अपहरणस्य प्रकरणस्य श्रवणं शाण्डोङ्ग-प्रान्तीय-उच्चजनन्यायालयस्य द्वितीय-प्रकरणे अभवत् प्रथमवारं २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २७ दिनाङ्के एतत् प्रकरणं घोषितम् ।शाण्डोङ्ग-प्रान्तस्य लियाओचेङ्ग-नगरस्य मध्यवर्ती-जनन्यायालयःप्रथमे सन्दर्भे मानवव्यापारिणः हुफुजी इत्यस्य बालव्यापारस्य कारणेन द्विवर्षस्य निलम्बितदण्डेन सह मृत्युदण्डः दत्तः; प्रथमपदस्य निर्णयानन्तरं प्रतिवादीद्वयं अपीलं कृतवन्तौ ।

अगस्तमासस्य २१ दिनाङ्के सायं टॉप न्यूज इत्यस्य एकः संवाददाता गुओ गङ्गटाङ्ग इत्यस्य सम्पर्कं कृत्वा तस्य हाले जीवनस्य विषये द्वितीयविचारस्य अपेक्षाणां विषये च चर्चां कृतवान् ।

गुओ गङ्गताङ्ग (अन्तर्जालतः स्क्रीनशॉट्)

मानवव्यापारिणः सहिष्णुतां न अर्हन्ति

पूर्वस्य प्रथमविचारस्य विषये वदन् गुओ गङ्गताङ्गः अद्यापि स्वस्य उत्साहं क्रोधं च गोपयितुं न शक्तवान् । सः टॉप न्यूज-सञ्चारकर्तृभ्यः अवदत् यत् सः न्यायालये भवितुं स्पष्टतया स्मरति,न केवलं हुफुजी पश्चात्तापं न कृतवान्, अपितु सः अपराधं स्वीकुर्वितुं अपि न अस्वीकृतवान् ।

गुओ गङ्गताङ्गः अवदत् यत् हुफुजी सम्भवतः मन्यते यत् यदि पुलिसैः ज्ञातं चेदपि सः मुख्यदोषी न भविष्यति, तथा च सः क्रयणविक्रयणार्थं बालकं चोरितवान् इति निश्चितं न भवेत्। गुओ गङ्गताङ्ग इत्यस्य मतं यत्,हुफुजी इत्यस्य बालव्यापारः, चोरी, उत्पीडनं च इत्यादीनि बहवः अपराध-अभिलेखाः सन्ति सः प्रत्येकं चतुः-पञ्चवर्षेषु अपराधं करोति ।

सः मन्यते यत् बालस्य चोरणं खरबूजस्य चोरणात्, क्षेत्रे कुक्कुटस्य भङ्गात् वा भिन्नं नास्ति ।. "गुओ गङ्गताङ्गः अवदत् यत् सः।"अपहृताः बालकाः १०,००० युआन् यावत् विक्रेतुं शक्यन्ते, परन्तु अस्य कुटुम्बस्य कृते यस्य बालकस्य हानिः अभवत्, तेषां कियत् आर्थिकं मूल्यं दातव्यं कियत् दुःखं च सहनीयम्।

गुओ गङ्गताङ्गः अवदत्, .हुफुजी इत्यनेन अन्यस्य बालकस्य अपहरणस्य अपि शङ्का आसीत्, अधुना एषः बालकः प्राप्तः अस्ति

अन्यस्य प्रतिवादी ताङ्ग लिक्सिया इत्यस्य विषये गुओ गङ्गटाङ्ग इत्यस्य मतं आसीत् यत् ताङ्ग लिक्सिया सहायकः नास्ति, अपितु मुख्यः अपराधी अस्ति । गुओ गङ्गताङ्गः पृष्टवान्, सा पुनः पुनः बालकानां अपहरणं कृतवती, १९९८ तमे वर्षे च अनेके बालकाः अपहृतवती, १९९९ तमे वर्षे सा किमर्थं न अवदत्? द्वयोः शङ्कितयोः कृते गुओ गङ्गताङ्गः कठोरतरं दण्डं प्राप्नुयात् इति आशास्ति।

"एकदा कश्चन बालकः अवदत् यत् .

एते २४ वर्षाणि मूल्यवान् इति मम मनसि भवति” इति ।

गुओ गङ्गताङ्गः शीर्षवार्तावादकानां सम्मुखे अवदत् यत् अद्यतनकाले 1999 तमे वर्षेगुओ झिन्झेन् शारीरिक-असुविधायाः कारणात् द्वितीय-विचारे उपस्थितः न भवितुम् अर्हति, परन्तु सः स्वमातुः सह गन्तुं लिआओचेङ्ग्-नगरे भविष्यति

मम बालकः किमपि अवदत् यत् एतानि २४ वर्षाणि मूल्यवान् इति मम मनसि आसीत् ।. "गुओ गङ्गटाङ्गः अवदत् यत् गुओ सिन्झेन् इत्यस्य प्राप्तेः अनन्तरं सः पुलिसं प्रति पत्रं लिखितवान्, बालकः च पत्रे अवदत् यत्,अहं पुलिसैः अतीव कृतज्ञः अस्मि यत् ते मां ज्ञापयन्ति यत् शतशः माइलदूरे मां अन्वेष्टुं मातापितरः सन्ति ये मां अन्वेष्टुं संघर्षं कुर्वन्ति।

गुओ गङ्गटाङ्गः प्रकटितवान् यत् गुओ सिन्झेन् इदानीं सप्ताहे एकवारं वा द्वौ वा पुनः आगच्छति सः अपि कतिपयदिनानि पूर्वं स्वस्य पाककौशलं प्रदर्शितवान्, स्वपरिवारस्य कृते केचन व्यञ्जनानि च पचति स्म।

गुओ गङ्गताङ्गः अवदत् यत् सः तस्य वकिलेन सह अस्य द्वितीयविचाराणां कृते बहु कार्यं कृतवान् वकिलस्य धन्यवादस्य अतिरिक्तं सः बहुसंख्यकनेटिजनानाम् अपि धन्यवादं दातुम् इच्छति यत् तेषां ध्यानं दत्तम्।

गुओ गङ्गटाङ्गः टॉप न्यूज-सञ्चारकर्तृभ्यः अवदत् यत् तस्य नूतनं पुस्तकं "अल्वेज् ऑन द रोड्" इति शीघ्रमेव प्रकाशितं भविष्यति, तथा च सः अवदत् यत् सः सदैव बन्धुजनानाम् अन्वेषणं कुर्वन्तः परिवाराः बालकान् निरन्तरं अन्वेष्टुं साहाय्यं करिष्यति इति। " " .यदि मया अपेक्षितं परिणामं भवति तर्हि अहं शाकविक्रेता रूपेण परिश्रमं करिष्यामि तथा शाकविक्रयणं करिष्यामि तथा च पितामहः भविष्यामि यदि मया अपेक्षितं परिणामं न भवति तर्हि मम अधिकाराणां कृते युद्धं करिष्यामि।”。