समाचारं

अमेरिकी-चिन्तन-समूहेन चीन-देशस्य पुनर्एकीकरणस्य योजना प्रकाशिता, लाई किङ्ग्डे-संस्थायाः २०६ लक्षं अनुयायिनः गम्यन्ते, द्वीप-प्रतिनिधिमण्डलं च बीजिंग-नगरं गतः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-चिन्तन-समूहेन चीन-देशस्य ताइवान-देशस्य पुनः एकीकरणस्य मार्गचित्रं प्रकाशितम्, तस्य निर्वाचनं 20.6 मिलियनं निष्ठावान्-प्रशंसकानां हानिः अभवत्, एकस्मिन् महत्त्वपूर्णे क्षणे द्वीपस्य प्रतिनिधिमण्डलं बीजिंग-नगरं गतः। अमेरिकनचिन्तनसमूहाः चीनस्य ताइवानदेशस्य एकीकरणस्य योजनां किमर्थं अग्रे सारयन्ति? लाई चिङ्ग्-ते इत्यस्य अनुमोदनमूल्याङ्कनं किमर्थं न्यूनीकृतम् ? द्वीपप्रतिनिधिमण्डलं बीजिंगनगरं प्रति किं संकेतं प्रेषयति ?

द्वीपे मीडिया-समाचार-अनुसारं ताइवान-देशात् जलेन पृथक्कृतः ज़ियामेन्-विश्वविद्यालयः अद्यैव एकं लेखं प्रकाशितवान् यत्, पार-जलडमरूमध्य-पुनर्मिलनस्य अनन्तरं ताइवान-देशं कथं अधिग्रहणं कर्तव्यम् इति यद्यपि लेखः प्रकाशितस्य किञ्चित्कालानन्तरं अवतारितः, तथापि केन्द्रेण for Strategic and International Studies in the United States इत्यनेन लेखं रक्षित्वा मम आधिकारिकजालस्थले स्थापितं।

मातृभूमिं पुनः एकीकरणस्य द्वौ उपायौ स्तः - सैन्यपुनर्मिलनं शान्तिपूर्णं पुनर्मिलनं च परन्तु मातृभूमिं प्रति प्रत्यागत्य ताइवानदेशः कीदृशं शासनं स्वीकुर्यात् किम्? अथवा "एकः देशः, एकः व्यवस्था"? ताइवानदेशस्य स्वायत्तता कियत्पर्यन्तं भविष्यति ? ते द्वीपस्य अन्तः, ताइवान-जलसन्धिस्य उभयतः, विश्वे अपि ध्यानस्य केन्द्रं कृतवन्तः ।

केचन माध्यमाः मन्यन्ते यत् अस्य प्रतिवेदनस्य विमोचनेन केचन "भविष्यद्वादिना" निहितार्थाः सन्ति प्रतिवेदनस्य प्रकाशकं ज़ियामेन् विश्वविद्यालयस्य क्रॉस्-स्ट्रेट् अर्बन प्लानिंग इन्स्टिट्यूट् इत्यनेन अद्यतनस्य अन्तर्राष्ट्रीयस्थितेः अथवा वायुदिशायाः झलकं प्राप्तम् स्यात् अवसरः अस्ति किं वयं एकीकृतशासनपद्धतेः पूर्वानुमानं योजनां च कर्तुं शक्नुमः।

मातृभूमिस्य पुनर्मिलनं सर्वदा सर्वेषां देशभक्तानाम् इच्छा एव आसीत्, एषा इच्छा दलसम्बद्धतायाः, राष्ट्रियतायाः, प्रदेशस्य वा आधारेण न भवति । भवतः राजनैतिकदृष्टिकोणाः किमपि न सन्ति, पृथिव्यां कुत्रापि भवतः, यावत् भवतः चीनराष्ट्रस्य चिन्ता भवति तावत् भवतः ताइवान-जलसन्धिस्य पक्षद्वयं पुनः मिलित्वा क्षणं प्रतीक्षते |. २० अगस्त दिनाङ्के चीनस्य शान्तिपूर्णपुनर्मिलनस्य प्रचारार्थं वैश्विकविदेशीयचीनीसम्मेलनं चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः संयुक्तमोर्चाकार्यविभागस्य मन्त्री हाङ्गकाङ्गस्य मुख्यकार्यकारी ली जियाचाओ च अभवत् विशेषप्रशासनिकक्षेत्रं अन्ये च अधिकारिणः सभायां उपस्थिताः आसन्।

सभायां मन्त्री शी ताइफेङ्गः मातृभूमिस्य पुनर्मिलनस्य प्रमुखौ ठोकरौ तीक्ष्णतया दर्शितवान् एकः लोकतान्त्रिकप्रगतिशीलपक्षे ते "ताइवानस्वतन्त्रता"-तत्त्वानि ये जलसन्धि-पार-सङ्घर्षं प्रेरयन्ति, १९९२ तमे वर्षे सहमतिम् अवहेलयन्ति, तस्य आग्रहं च कुर्वन्ति "ताइवान-स्वतन्त्रता" इति वृत्तिः, "चीन-नियन्त्रणं" इति, पाश्चात्य-चीन-विरोधी-शक्तयः ये चीनस्य विकासं नियन्त्रयितुं प्रयतन्ते । परन्तु मन्त्री शी इत्यनेन एतदपि उक्तं यत् ताइवान-प्रकरणस्य समाधानस्य उपक्रमः सर्वदा मुख्यभूमिस्य हस्ते एव अस्ति, भवेत् कोऽपि दलः सत्तायां न भवतु, मातृभूमि-पुनर्मिलनस्य सामान्य-प्रवृत्तिं निवारयितुं न शक्नोति |.

न केवलं बाह्यवातावरणं लाई चिङ्ग्-ते इत्यस्य कृते अत्यन्तं प्रतिकूलम् अस्ति, अपितु ताइवान-देशस्य अन्तः लाई चिङ्ग्-ते इत्यस्य कृते अपि व्यापकसंशयानां सामना भवति । द्वीपे प्रकाशितस्य नवीनतमस्य मतदानपरिणामस्य अनुसारं लाई चिंग-ते इत्यस्य कार्यभारग्रहणस्य केवलं मासत्रयानन्तरं ताइवानदेशे जनसंख्यानुपातस्य आधारेण गणितं प्रायः २०६ लक्षं जनानां "प्रशंसकाः त्यक्ताः" सन्ति लाई किङ्ग्दे ।

तदतिरिक्तं लाई किङ्ग्डे इत्यस्य अनुकूलानुभूतिः येषां जनानां भवति तेषां संख्या मासत्रयपूर्वस्य अपेक्षया १०.३% न्यूनीभूता, यदा तु तस्य प्रति विरक्तानाम् संख्या ५.७% वर्धिता अस्ति ताइवानदेशस्य नेता भवितुं लाई चिङ्ग्-ते इत्यनेन कृतानां उपायानां श्रृङ्खला द्वीपस्य जनानां कृते न स्वीकृता इति स्पष्टम्

जलडमरूमध्यपार-सम्बन्धाः अधिकाधिकं तनावग्रस्ताः भवन्ति, ताइवान-देशस्य अर्थव्यवस्था च अधिकाधिकं कठिना भवति . तेषु खाद्यं, औषधं, अन्ये च वर्गाः ये जनानां आजीविकायाः ​​निकटतया सम्बद्धाः सन्ति, ताइवानस्य फलानां मूल्येषु जूनमासे गतवर्षस्य समानकालस्य तुलने २०% अधिकं अपि वृद्धिः अभवत् । the DPP authorities have to spend a lot of money to find विचित्रं यत् ताइवानदेशस्य जनानां कृते लाइ किङ्ग्डे इत्यस्य अनुकूलः धारणा भवति यदा अमेरिकादेशः अवधिः समाप्ताः शस्त्राणि क्रीणाति।

सम्प्रति ताइवान-अधिकारिणः अद्यापि जलसन्धि-पार-यात्रा-प्रतिबन्धान् शिथिलं न कृतवन्तः, मुख्यभूमिस्य समीपस्थं किन्मेन्-नगरं चञ्चलतां अनुभवितुं आरब्धम् अस्ति २१ अगस्तदिनाङ्के किन्मेन् कुओमिन्ताङ्गस्य जनमतप्रतिनिधिः चेन् युझेन्, हाङ्ग युण्डियन च केषाञ्चन पर्यटन-अभ्यासकानां नेतृत्वं करिष्यन्ति, येन जलसन्धि-पार-पर्यटन-आदान-प्रदानस्य पुनर्स्थापनस्य प्रयासः भवति

मुख्यभूमिचीनदेशस्य पारम्परिकः शिखरपर्यटनस्य ऋतुः "राष्ट्रीयदिवसस्य स्वर्णसप्ताहस्य" पूर्वं अद्यापि एकमासाधिकः अवशिष्टः अस्ति