समाचारं

तस्य भार्यायाः विषये अन्यत् आश्चर्यजनकं प्रकाशनं, के वेन्झे इत्यस्य कृते च अन्यत् "संकटम्"?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लोकप्रियपक्षस्य अध्यक्षः के वेन्झे अद्यैव निरन्तरं अशान्तिं कुर्वन् अस्ति युआन् (NT$, अधः समानम्) जुलैमासे । अस्य प्रतिक्रियारूपेण पेग्गी चेन् २० दिनाङ्के प्रतिवदति स्म यत् सा खलु सर्वत्र गृहाणि पश्यति यतोहि सा इच्छति यत् स्वपुत्रस्य विवाहः भवतु इति । पूर्व-डेमोक्रेटिक-प्रतिनिधिः गुओ झेङ्ग्लियाङ्ग् इत्यनेन उक्तं यत् एषा घटना चेन् पेइकी इत्यस्याः चिन्ताम् अदर्शयति, तथा च सा राजनीतिषु अनुभवहीनः अस्ति तथा च "कानूनैः" अपरिचिता अस्ति "सा कदापि महत् संकटं न निबद्धवती, अतः एतत् महत् संकटम् अस्ति" इति

अद्यैव मद्यपानेन वाहनचालनस्य कारणेन पीपुल्स् पार्टीतः राजीनामा दत्तवान् लिन् गुआनियन् इत्यनेन वार्ता भग्नवती यत् पेग्गी चेन् गतमासे ताइवानदेशस्य जनमतसंस्थायाः समीपे NT$१२ कोटिरूप्यकाणां हवेलीं द्रष्टुं गता। तदतिरिक्तं द्वीपस्य अचलसम्पत् एजेन्सी समूहः अपि वायरल् अभवत्, चेन् पेइकी न केवलं १३ तमे तलस्य एकं गृहं गतवान्, अपितु १५ तमे तलस्य द्वौ गृहौ अपि गतः, यतः प्रवेशार्थं वास्तविकनामपञ्जीकरणं आवश्यकम् अस्ति तथा च विलासगृहात् निर्गन्तुं वार्ता प्रसृता। रियल एस्टेट् एजेण्ट् चेन् ताइयुआन् इत्यनेन पूर्वानुभवस्य आधारेण विश्लेषणं कृतम् यत्, "एकस्मिन् समये त्रीणि गृहाणि दृष्ट्वा सामान्यतया गृहक्रयणस्य प्रेरणा अतीव स्पष्टा भवति।" 100% नगदक्रयणानि आसन् .

अस्मिन् विषये प्रेरितस्य चर्चायाः प्रतिक्रियारूपेण चेन् पेइकी अद्य (२२ तमे) पुनः एकवारं प्रतिक्रियाम् अस्थापयत् यत् सा विगतत्रिचतुर्मासेषु गृहाणि पश्यति, मुख्यतया यतोहि तस्याः त्रयः बालकाः एकस्मिन् समये विदेशं गतवन्तः,... सा "रिक्तनीडकाले" अस्ति इति अनुभूतवती "विषादः" पुनः आगच्छति, अतः शीघ्रं किमपि कार्यं अन्वेष्टुम् यत् भवन्तः कर्तुम् इच्छन्ति परन्तु न कृतवन्तः। मम किमपि कार्यं नासीत्, अतः अहं गृहाणि द्रष्टुं समीपे एव गतः ।

चेन् पेइकी इत्यनेन उक्तं यत् सा गतवर्षे एव स्वपुत्रस्य गृहपरिवर्तनयोजनायां साहाय्यं कर्तुं आरब्धा, अस्मिन् वर्षे च सा गृहपरिवर्तनं कर्तुम् इच्छति इति कारणेन एकस्मिन् एव समये गृहाणि पश्यितुं आरब्धा। सः अपि कार्यालयानि दृष्टवान् इति अपि प्रकाशितवान्, परन्तु तेषु अधिकांशः एजेण्टैः सह सम्पर्कं कुर्वन् आसीत्, तस्य धारणा च आसीत् यत् गृहस्वामिनः तान् ग्रहीतुं बहिः आगच्छन्ति न जाने परः पक्षः निर्माता अस्ति वा निर्मातातः पूर्वमेव क्रीतवान् वा । पेग्गी चेन् इत्यनेन अपि स्वीकृतं यत् सा खलु "प्रसिद्धेन वक्त्रा" उक्तं १२ कोटिरूप्यकाणां भवनं द्रष्टुं गता, परन्तु सा अपि अवदत् यत् कदाचित् अन्धकारः भवति, सा स्पष्टतया न पश्यति, परियोजनायाः नाम स्मर्तुं न शक्नोति च

पूर्वं "कैपिटेशन कम्पनी प्रकरणस्य" प्रति पेग्गी चेन् इत्यस्याः प्रतिक्रियायां ताइपे-नगरस्य पार्षदः यू शुहुइ इत्यनेन एकदा प्रश्नः कृतः यत् फेसबुक् इत्यत्र लिखित्वा पेग्गी चेन् इत्यस्याः स्वीकारः, प्रत्याहारः च वस्तुतः अतीव "कानूनीरूपेण अनपढः" व्यवहारः आसीत् चेन् पेइकी इत्यस्य हवेलीयाः भ्रमणस्य विषये यू शुहुइ इत्यनेन अपि दर्शितं यत् के वेन्झे इत्यस्य पुत्रः पूर्वमेव ३० वर्षीयः अस्ति । अस्माभिः स्वसन्ततिनां सम्मानं कर्तुं शिक्षितव्यं, मातापितरौ च स्वयमेव राजनीतिं कर्तुं प्रवृत्ताः भवेयुः, स्वसन्ततिं च एतादृशे जाले न धक्कायन्तु । "कम्पनीं आरभ्य विलासगृहाणि पश्यन् सर्वं मम पुत्रस्य कारणम् अस्ति। भवतु अहं कम्पनीं उद्घाटयितुं उत्सुकः अस्मि। किं अहं जनसम्पर्ककम्पनीं मुके इत्यस्य अनुकरणं कृत्वा राजनैतिकदानलेखात् धनं प्राप्तुं इच्छामि? किं केवलं तथैव आसीत् discovered too early?" भवन्तः शुहुई अपि प्रश्नं कृतवन्तः, "उद्घाटितम् अस्ति यत् कम्पनीनां विलासितागृहाणां च कृते अत्यधिकं दानं नगदं च अस्ति इति कारणतः?"

द्वीपे एकः मीडिया-व्यक्तिः ज़ी हानबिङ्ग् इत्यनेन स्पष्टतया उक्तं यत् चेन् पेइकी इत्यस्याः चर्चा अभवत् यदा सा भवनं दृष्टवती यतः "व्यक्तित्वं न मेलति" इति । पेग्गी चेन् इत्यस्याः बालकानां प्रेम्णः स्वाभाविकं, परन्तु गोङ्गं, ढोलकं च ताडयित्वा जगति ज्ञापयितुं आवश्यकता नास्ति। तस्याः कृते भवनं द्रष्टुं गन्तुं महत् कार्यं नास्ति, परन्तु यदा के वेन्झे मिथ्यालेखानां काण्डे गृहीतः भवति तदा किं तत् द्रष्टुं गन्तुं लज्जाजनकं न भवति? "कोऽपि उपायः नास्ति, ताइवानस्य राजनीतिः एतादृशी अस्ति।" ज़ी हानबिङ्ग् इत्यनेन बोधितं यत् अधुना जनपक्षस्य गम्भीरतमः समस्या अस्ति यत् "पारिवारिककार्याणि दलकार्याणां पृथक् न भवन्ति" इति तथा भविष्ये पुनः परस्परं न व्यवहारं कर्तुं स्वपरिवारस्य सदस्यान् नियन्त्रयति। यतः चेन् पेइकी इत्यस्य भाषणं प्रायः के इत्यस्मात् भिन्नं भवति, अतः एतेन महत् कष्टं भविष्यति।

ज़ी हानबिङ्ग् इत्यनेन अपि दर्शितं यत् यतः राजनेतारः विशिष्टं व्यक्तित्वं चिनोति, तेन तत् सम्यक् क्रीडितव्यम् इति । यदा के वेन्झे "लघुतृणं" दानं कर्तुं आह्वयति तदा सः सुवर्णं रजतं च धारयितुं न शक्नोति, अधिकांशजनानां मनसि यत् व्ययः न कर्तव्यः इति मन्यते तेषु विषयेषु अधिकं धनं व्ययितुं न शक्नोति "यदि के पी स्पष्टतया एतत् चिन्तयितुं न शक्नोति तर्हि जनपक्षः समाप्तः भविष्यति। यदि सः स्पष्टतया एतत् चिन्तयितुं शक्नोति तर्हि भविष्यस्य आशा भवितुम् अर्हति।"

द्वीपे अन्यः मीडियाव्यक्तिः हुआङ्ग याङ्गमिङ्ग् इत्यनेन के वेन्झे, चेन् पेइकी इत्येतयोः परिवारेषु धनं भवति इति न दोषः इति बोधयति स्म । परन्तु जनपक्षस्य अध्यक्षत्वेन को वेन्झे इदानीं एव ताइवानक्षेत्रस्य नेतारं निर्वाचितवान् यत् सः कथं गृहं द्रष्टुं गत्वा ताइवानजनमतसंस्थायाः पार्श्वे स्थितं गृहं गन्तुं शक्नोति यस्य एतादृशः उच्चस्तरीयः अस्ति। हुआङ्ग याङ्गमिङ्ग् इत्यनेन उक्तं यत् वस्तुतः प्रसिद्धाः जनाः प्रायः स्वसहकारिणः सम्पत्तिं द्रष्टुं पृच्छन्ति । के वेन्झे-चेन् पेइकी-योः व्यवहारः "कदापि विश्वं न दृष्टवान्" इव अनुभूयते । हुआङ्ग याङ्गमिङ्ग् शोचति स्म यत् राजनीतिषु शौकियायाः कृते एतादृशं किमपि भवितुम् अर्हति, परन्तु के वेन्झे दशवर्षेभ्यः राजनीतिषु अस्ति, तस्य पतिपत्न्याः एतादृशी स्थितिः किमर्थं भविष्यति? केवलं वक्तुं शक्यते यत् पेग्गी चेन् इत्यस्याः चिन्ता इदानीं के वेन्झे इत्यस्य राजनैतिकवृत्तेः विषये नास्ति।

गुओ झेङ्गलियाङ्ग इत्यनेन दर्शितं यत् के वेन्झे इत्यस्य मूलगृहस्य विपण्यमूल्यं ९ कोटिः भवितुम् अर्हति इति दम्पती द्वौ अपि राष्ट्रियताइवानविश्वविद्यालये वैद्यौ स्तः, अतः तेषां आयः निश्चितरूपेण तत् स्वीकुर्वितुं शक्नोति। वर्तमानं १२ कोटिरूप्यकाणां मूल्यं तस्य मूलगृहस्य मूल्यात् दूरं नास्ति अतः तत् तावत् अतिशयोक्तिः नास्ति । परन्तु यत् अधिकं अतिशयोक्तिपूर्णं तत् अस्ति यत् चेन् पेइकी एतावत् वक्तुं प्रीयते "अहं मन्ये सा स्वपुत्रस्य रक्षिका अस्ति। सा स्वपुत्रस्य अतीव रक्षिका अस्ति। कदाचित् सा भीतः अस्ति यत् तस्य पुत्रस्य प्रश्नः भविष्यति। अन्ते गुओ झेङ्ग्लियाङ्गः स्पष्टतया स्वीकृतवान् यत्, "एतत् ज्ञायते यत् चेन् पेइकी चिन्तिता अस्ति, तस्याः राजनीतिविषये कोऽपि अनुभवः नास्ति, कानूनेन च परिचिता नास्ति। सा कदापि महत् संकटं न निबद्धवती, अतः एतत् महत् संकटम् अस्ति।

लैनिङ्ग् नागरिकप्रतिनिधिः ये युआन्झी इत्यनेन प्रकटितं यत् अन्तर्जालस्य उपरि एकं चित्रं प्रचलति इति चित्रस्य वामभागे मीडियाव्यक्तिः शाङ्ग यिफु इत्यस्य फोटो अस्ति, दक्षिणभागे च के वेन्झे इत्यस्य विशालः गुब्बारे "शतशः कोटिजनाः" इति शब्दाः सन्ति । तस्मिन् लिखितम् । ये युआन्झी इत्यनेन उक्तं यत् अस्य चित्रस्य स्वरूपस्य अर्थः अस्ति यत् के वेन्झे इत्यस्य विषये हसितम् अस्ति, तस्य प्रतिबिम्बं विपर्ययितुं मूलतः कठिनं भविष्यति। अतः ये युआन्झी इत्यनेन चेन् पेइकी इत्यस्याः विषये स्पष्टीकरणं करणीयम् अन्यथा तस्याः उपरि सहजतया आक्रमणं भविष्यति इति बोधितम् । (स्ट्रेट्स हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)