2024-08-22
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मुख्यभूमियां ताइवानदेशस्य निवेशः नूतननिम्नस्तरं प्राप्तवान्, लाई चिंग्-ते-मतदानं च क्षीणं जातम्, मुख्यभूमिः पुनः एकीकरणार्थं सशक्ततमं स्वरं निर्गतवती। लाई चिंग-ते इत्यस्य कार्यभारग्रहणस्य केवलं ४ मासानां अनन्तरं निर्वाचनं किमर्थं पतितुं आरब्धम्? पुनर्मिलनस्य विषये मुख्यभूमिः का रुखं कृतवती अस्ति ?
२० अगस्त दिनाङ्के "ताइवान जनमतप्रतिष्ठानेन" प्रकाशितस्य नवीनतमस्य मतदानप्रतिवेदनस्य अनुसारं, मेमासस्य तुलने यदा सः अधुना एव कार्यभारं स्वीकृतवान्, तदा द्वीपस्य जनानां लाइ चिंग-ते प्रति अनुकूलता ११% यावत् न्यूनीभूता, येषु लाई चिंग-ते इत्यस्य strong supporters" इदमपि २०.७% तः वर्तमान १०.१% यावत् तीव्ररूपेण न्यूनीकृतम् अस्ति । ताइवानदेशस्य कुलजनसंख्यायाः अनुमानानुसारं लाई किङ्ग्डे केवलं ३ मासेषु प्रायः २०.६ मिलियनं प्रशंसकान् त्यक्तवान्
प्रतिवेदनस्य विषये टिप्पणीं कुर्वन् फाउण्डेशनस्य अध्यक्षः यू यिंगलोङ्गः अवदत् यत् मतदानप्रतिवेदनेन ज्ञायते यत् सर्वेक्षणं कृतवन्तः जनाः प्रमुखविषयान् निबद्धुं लाई किङ्ग्डे इत्यस्य क्षमतायाः विषये अधिकाधिकं निराशाः सन्ति।
अतः, केषु प्रमुखेषु विषयेषु लाई किङ्ग्डे इत्यनेन द्वीपे जनानां धैर्यं त्यक्तम्?
सर्वप्रथमं जलडमरूमध्यपार-विषयेषु लाई चिङ्ग्-ते इत्यनेन स्वस्य उद्घाटनात् एव तथाकथितस्य "द्वराष्ट्रसिद्धान्तस्य" प्रचारार्थं प्रयत्नः कृतः, यत् प्रत्यक्षतया जनमुक्तिसेनायाः बृहत्-परिमाणस्य "ताइवान-नगरस्य परितः सैन्य-अभ्यासस्य" कारणं जातम् जलडमरूमध्यपारसम्बन्धेषु तनावः अधिकाधिकं जनान् कृतवान् द्वीपे जनाः चिन्तिताः आसन्, परन्तु लाई किङ्ग्डे अद्यापि पश्चात्तापं कर्तुम् इच्छति स्म न आसीत् तस्य स्थाने सः ताइवानस्य सैन्यसैनिकानाम् अड्डानां च बहुवारं निरीक्षणं कृतवान्, "पुनर्एकीकरणं अङ्गीकुर्वन्" इति भावनां अतिशयोक्तिं कृतवान् बलेन सह” इति ।
द्वितीयं आर्थिकविषयेषु लाई किङ्ग्डे इत्यनेन किमपि उपलब्धिः न कृता ।
द्वीपे प्रासंगिकविभागैः प्रकाशितानाम् आँकडानां अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे ताइवानस्य उपभोक्तृमूल्यसूचकाङ्कः २.२७% यावत् अभवत्, यः २% चेतावनीरेखां अतिक्रान्तवान् विशेषतः खाद्यस्य, औषधस्य इत्यादीनां मूल्येषु risen sharply, causing the island to घरेलुजनानाम् अतीव सहजभावना भवति, लाई किङ्ग्डे अधिकारिभिः सह तेषां असन्तुष्टिः च दिने दिने वर्धमाना अस्ति।
विडम्बना अस्ति यत् लाई चिंग-ते इत्यनेन अगस्तमासस्य २१ दिनाङ्के अपि सार्वजनिकभाषणं कृतम् यत् ताइवानस्य मुख्यभूमिभागे निवेशस्य अनुपातः २०१० तमे वर्षे ८३.८% तः गतवर्षे ११.४% यावत् न्यूनीभूतः, मुख्यभूमिं प्रति निर्यातस्य अनुपातः अपि गतवर्षे ४३.१% तः न्यूनः अभवत् अस्मिन् एव काले अस्य वर्षस्य प्रथमार्धे ३१.२% न्यूनतमा आसीत् ।
लाई किङ्ग्डे एतादृशान् आँकडान् स्वस्य "राजनैतिक उपलब्धयः" इति मन्यते तथापि द्वीपस्य जनानां दृष्टौ मुख्यभूमिना सह आर्थिकव्यापारसहकार्यस्य "वियुग्मनम्" ताइवानस्य आर्थिकविकासं बहुधा प्रभावितं कृतवान्
तथ्यैः बहुवारं सिद्धं जातं यत् लाई किङ्ग्डे इत्यादीनां हठिनां "ताइवान-स्वतन्त्रता"-तत्त्वानां अनुमतिः केवलं ताइवान-देशस्य अधिकं हानिं करिष्यति तथा च ताइवान-जलसन्धि-पारं शान्तिं स्थिरतां च क्षीणं करिष्यति |.
अतः गम्भीरक्षणे मुख्यभूमिः अपि पुनः एकीकरणार्थं प्रबलतमं स्वरं निर्गतवती ।
अधुना एव २० अगस्तदिनाङ्के चीनस्य शान्तिपूर्णपुनर्मिलनस्य प्रवर्धनार्थं वैश्विकविदेशीयचीनीसम्मेलनं चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः संयुक्तमोर्चाकार्यविभागस्य मन्त्री शि ताइफेङ्ग् इत्यनेन सभायां स्पष्टतया च भाषणं कृतम् उल्लेखितवान् यत् अद्य चीनदेशः इतिहासस्य कस्यापि समयस्य अपेक्षया अधिकं समीपस्थः अस्ति तथा च चीनराष्ट्रस्य महत् कायाकल्पं देशस्य पूर्णपुनर्मिलनं च साक्षात्कर्तुं समर्थः अस्ति।
शि ताइफेङ्ग इत्यनेन अग्रे बोधितं यत् ताइवान-प्रकरणस्य समाधानार्थं नेतृत्वं, उपक्रमः च सर्वदा मातृभूमिस्य मुख्यभूमिः एव धारयति, भवेत् कोऽपि दलः वा गुटः वा सत्तां गृह्णाति, मातृभूमिस्य पुनर्मिलनस्य ऐतिहासिकप्रवृत्तिं परिवर्तयितुं न शक्नोति।