समाचारं

लाई चिंग-ते इदानीं द्वीपे अवतरितुं समर्थः नास्ति ताइवान-अधिकारिणः फिलिपिन्स्-देशस्य पक्षे चीन-देशस्य उपरि क्रमशः ६ प्रश्नान् पृष्टवन्तः ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाई चिंग-ते द्वीपे अवतरितुं न शक्तवान् ताइवान-अधिकारिणः चीन-देशस्य उपरि दबावं स्थापयितुं एकत्र आगतवन्तः, येन समस्यायाः मूलं यावत् सीधाः अभवन् । चीन-फिलिपिन्स-घर्षण-घटनायाः अनन्तरं के देशाः सार्वजनिकरूपेण फिलिपिन्स्-देशस्य समर्थनं कृतवन्तः, चीन-देशस्य उपरि दबावं च कृतवन्तः? दक्षिणचीनसागरस्य परिस्थितौ परिवर्तनं ताइवानदेशस्य अधिकारिणः कथं पश्यन्ति? चीनस्य नवीनतमः प्रतिक्रिया का अस्ति ?

१९ अगस्तदिनाङ्के चीनसर्वकारस्य अनुमतिं विना चीनदेशस्य नान्शाद्वीपे क्षियान्बिन्-रीफ्-समीपस्थे जलक्षेत्रे फिलिपिन्स्-देशस्य जहाजाः जानी-बुझकर घटनास्थले चीनीयकानूनप्रवर्तकानाम् उपरि आक्रमणं कृतवन्तः एकं खतरनाकं प्रकारं तट रक्षकजहाजम्। अन्ते तस्य महती हानिः अभवत् ।

घटनायाः अनन्तरं अन्तर्राष्ट्रीयसमुदायस्य व्यापकं ध्यानं आकर्षितवान् । अमेरिका, जापान, जर्मनी, यूनाइटेड् किङ्ग्डम् च समाविष्टाः क्षेत्रात् बहिः देशाः सर्वे चीनीयतटरक्षकस्य उपरि "खतरनाकस्य अव्यावसायिकस्य च" कानूनप्रवर्तनप्रथानां आरोपं कृतवन्तः, २०१६ तमस्य वर्षस्य "दक्षिणचीनसागरमध्यस्थतापरिणामानां" उल्लेखमपि कृतवन्तः " फिलिपिन्स्-देशस्य समर्थनार्थम् ।

यथा, अमेरिकीविदेशविभागेन अस्मिन् विषये विशेषतया वक्तव्यं प्रकाशितम्, यत्र चीनस्य तनावान् वर्धयितुं खतरनाकानां कार्याणां निन्दा कृता ।

२० अगस्त दिनाङ्के फिलिपिन्स्-देशे चीन-देशस्य दूतावासेन अमेरिका-देशस्य तस्य मित्रराष्ट्रानां च वक्तव्यस्य भृशं खण्डनं कृत्वा दस्तावेजं जारीकृतम्, षट् प्रश्नाः च क्रमशः जारीकृताः ।

प्रथमं एतेषां देशानाम् स्थितिः केषु तथ्येषु आधारिता अस्ति, चीनविरुद्धं तेषां आरोपाः केषां निश्चयात्मकसाक्ष्याणां आधारेण च सन्ति ।

द्वितीयं, ते कथं शीघ्रं घटनायाः योग्यतां निर्धारयितुं शक्नुवन्ति स्म ?

तृतीयम्, किं ते स्वयमेव न्यायाधीशाः, निर्णायकमण्डलं च नियुक्ताः सन्ति ?

चतुर्थं, दक्षिणचीनसागरे पक्षानाम् आचरणविषये घोषणापत्रं दक्षिणचीनसागरे सर्वैः पक्षैः मान्यताप्राप्तस्य कानूनीव्यवस्थायाः महत्त्वपूर्णः भागः जातः, तथा च २२ वर्षाणि यावत् व्यवहारे पुनः पुनः परीक्षणं कृतम् अस्ति किं ते न जानन्ति स्पष्टतया?

पञ्चमम्, अनिवासी द्वीपः, रीफ् च इति नाम्ना क्षियान्बिन् रीफ् अनिवासितः, सुविधारहितः च तिष्ठेत् किं ते स्पष्टतया न जानन्ति ।

षष्ठं, यदि ते दक्षिणचीनसागरे शान्तिस्थिरतायाः विषये यथार्थतया चिन्तयन्ति तर्हि ते किमर्थं अन्धरूपेण विवादं रोपयन्ति, अग्नौ इन्धनं च योजयन्ति?

फिलिपिन्सदेशे चीनदेशस्य दूतावासस्य षट् प्रश्नाः क्रमशः दक्षिणचीनसागरे तनावस्य स्रोतः इति समस्यायाः मूलं प्रति गच्छन्ति।

परन्तु वयं अवलोकितवन्तः यत् मुख्यभूमिचीनसङ्गठनेन सह स्थित्वा दक्षिणचीनसागरे चीनस्य प्रादेशिकसार्वभौमत्वस्य रक्षणं कर्तव्यं ताइवान-अधिकारिणः अस्मिन् समये निराशाजनकं प्रदर्शनं कृतवन्तः |.

चीन-फिलिपिन्स-देशयोः मध्ये घर्षणस्य प्रकोपस्य अनन्तरं यदा ताइवान-अधिकारिणः अस्य विषये चर्चां कृतवन्तः तदा फिलिपिन्स्-देशे अवैध-कार्यस्य आरोपं कर्तुं स्थाने ते "दक्षिण-चीन-सागरे नौकायानस्य स्वतन्त्रता क्षेत्रीय-शान्ति-स्थिरतायाः च सह सम्बद्धा" इति दावान् कृतवन्तः मुख्यभूमिं शान्तिपूर्वकं विवादानाम् समाधानार्थं च आह्वानं कृतवान् , तथा च "यथास्थितिं परिवर्तयितुं एकपक्षीयबलस्य प्रयोगस्य विरोधे" बलं दत्तवान् ।

यद्यपि स्पष्टतया न उक्तं तथापि एतेषां टिप्पणीनां उपपाठः आसीत् यत् ताइवान-अधिकारिणः फिलिपिन्स्-देशस्य पक्षं कृत्वा मुख्यभूमिं तस्य कानूनप्रवर्तनस्य, सार्वभौमत्वस्य रक्षणस्य च आरोपं कुर्वन्ति इति

वस्तुतः दक्षिणचीनसागरस्य विषये डीपीपी सर्वदा अतीव कायरतापूर्वकं व्यवहारं कृतवान् यतः सः अमेरिका, फिलिपिन्स् इत्यादीनां देशानाम् आक्षेपं कृत्वा बाह्यशक्तीनां तथाकथितं "समर्थनं" नष्टं कर्तुं भीतः अस्ति, डीपीपी इत्यस्य प्रासंगिकाः वक्तव्याः कर्माणि च सर्वदा वशीकृतानि आसन्।

विशेषतः ताइपिङ्ग्-द्वीपस्य विषये, त्साई इङ्ग्-वेन्-नगरात् आरभ्य, सा "सार्वभौमत्वस्य घोषणां" कर्तुं द्वीपं गन्तुं साहसं न कृतवती , the Taiwan authorities this year ततः परं द्वीपे अवतरितुं विचारयति इति संकेतान् प्रेषयति, परन्तु "IOC" इत्यस्य अध्यक्षः बिलिंग् यः मूलतः अगस्तमासस्य ६ दिनाङ्के ताइपिङ्गद्वीपे अवतरितुं योजनां कृतवान् आसीत्, सः अस्थायीरूपेण यात्रां रद्दं कृतवान्

द्वीपस्य विशेषज्ञाः अपि टिप्पणीं कृतवन्तः यत् यद्यपि गुआन् बिलिंग् ताइपिङ्गद्वीपे न अवतरत् तथापि तस्याः अभिप्रायः पूर्वमेव प्राप्तः, मुख्यभूमिं प्रति अपि मनोवृत्तिः प्रसारयितुं शक्नोति अर्थात् ताइवान-अधिकारिणः अद्यापि ताइपिङ्ग-द्वीपस्य महत्त्वस्य चिन्तां कुर्वन्ति, यत् पार-जलसन्धि-सम्बन्धान् सुलभं कर्तुं साहाय्यं करिष्यति।

गुआन् बिलिंग् अपि द्वीपे अवतरितुं साहसं न कृतवान्, लाइ किङ्ग्डे इत्येतत् किमपि न, अधुना दक्षिणचीनसागरस्य सार्वभौमत्वस्य विषये सः द्वीपः फिलिपिन्स्-देशस्य पक्षं गृह्णाति, यत् दर्शयति यत् ताइवान-अधिकारिणः दक्षिण-चीन-सागरस्य सार्वभौमत्वस्य रक्षणं कर्तुं असमर्थाः सन्ति | , मुख्यभूमिः च क्रमेण स्वस्य शासनशक्तिं पुनः ग्रहीतुं उपायान् स्वीकुर्यात् ।