2024-08-22
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, पेरिस्, २१ अगस्त (रिपोर्टरः लुओ यू) यूरोपीय-अन्तरिक्ष-संस्थायाः २१ दिनाङ्के उक्तं यत्, तया प्रक्षेपितेन "बृहस्पति-हिम-उपग्रह-अन्वेषणेन" विश्वस्य प्रथमं चन्द्र-पृथिवी-उड्डयनं सफलतया प्राप्तम्, पृथिव्याः गुरुत्वाकर्षणस्य उपयोगेन अन्वेषणं निर्मास्यति "शॉर्टकटं गृह्यताम्।"शुक्रमार्गेण बृहस्पतिं प्रति आगत्य।
यूरोपीय-अन्तरिक्ष-संस्थायाः आधिकारिकजालस्थले उक्तं यत्, उड्डयन-मिशनं १९ दिनाङ्कात् २० दिनाङ्कपर्यन्तं सम्पन्नम् आसीत् अन्वेषणस्य वेगं दिशां च परिवर्तयितुं पृथिव्याः गुरुत्वाकर्षणं .
यूरोपीय-अन्तरिक्ष-संस्थायाः कथनमस्ति यत् चन्द्रस्य उड्डयनेन सूर्यस्य सापेक्षतया अन्वेषकस्य वेगः ०.९ किलोमीटर्/सेकेण्ड् यावत् वर्धितः, येन पृथिव्याः प्रति उड्डयनार्थं मार्गदर्शनं कृतम् ४.८ किलोमीटर्/सेकेण्ड् यावत्, एवं तस्य मार्गदर्शनं कृत्वा नूतनं कक्षां प्रविश्य शुक्रं प्रति उड्डीयताम् । उड्डयनात् पूर्वं मार्गस्य तुलने चन्द्र-पृथिवी-उड्डयनेन अन्वेषणस्य मार्गः १०० डिग्रीपर्यन्तं विक्षेपः कृतः ।
समासे बृहस्पतिः पृथिव्याः ८० कोटिकिलोमीटर् दूरे अस्ति इति कथ्यते । विशाल रॉकेट् विना "बृहस्पति-हिम-उपग्रह-अन्वेषकं" प्रत्यक्षतया ग्रहं प्रति प्रेषयितुं "प्रायः असम्भवम्" ६० टन वायुवाहितस्य प्रणोदकस्य आवश्यकता भविष्यति तदतिरिक्तं बृहस्पतिं प्राप्त्वा बृहस्पतिस्य कक्षायां मन्दं कृत्वा प्रवेशार्थं अन्वेषणयन्त्रेण अतिरिक्तप्रणोदकस्य बृहत् परिमाणं वहितुं आवश्यकता भवति ।
२०२३ तमस्य वर्षस्य एप्रिलमासे फ्रेंचगियानादेशस्य कौरो-अन्तरिक्षकेन्द्रात् एरियान् ५ रॉकेट् इत्यनेन "जुपिटर आइस सैटेलाइट् एक्स्प्लोरर्" इति प्रक्षेपणं कृतम् । ८ वर्षीयं क्रूजं कृत्वा पृथिवीं शुक्रं च अतिक्रम्य उड्डीय अन्ते बृहस्पतिं प्राप्तुं योजना अस्ति । तदनन्तरं बृहस्पति-युरोपा-गानिमेड-कलिस्टो-इत्यादीनां त्रयाणां चन्द्राणां विस्तृतं अवलोकनं करिष्यति येषु समुद्राः भवितुं शक्नुवन्ति, येन तेषां जीवनस्य निवासयोग्यतायाः अधिकं अन्वेषणं भविष्यति
(शङ्गगुआन न्यूज) २.