2024-08-22
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२३ तमे वर्षे विश्वे ChatGPT इत्यस्य वैश्विकलोकप्रियतां दृष्टवती । जननात्मककृत्रिमबुद्धिद्वारा प्रतिनिधित्वं कृतस्य नूतनपीढीयाः कृत्रिमबुद्धेः आगमनेन कृत्रिमबुद्धिः (AI) प्रौद्योगिक्याः अनुप्रयोगानाञ्च विकासप्रक्षेपवक्रता परिवर्तिता, मनुष्याणां एआइ-योः मध्ये अन्तरक्रियाप्रक्रियायाः त्वरितता अभवत्, कृत्रिमबुद्धिविकासस्य इतिहासे च नूतनः मीलपत्थरः अस्ति .एआइ इत्यनेन सह प्रौद्योगिक्याः निरन्तरं उन्नतिः व्यापकप्रयोगश्च जीवनस्य सर्वेषु क्षेत्रेषु तस्य प्रभावः अधिकाधिकं स्पष्टः भवति अस्य युगस्य पृष्ठभूमितः, Hongmai Juxin सक्रियरूपेण प्रवृत्तेः अनुसरणं करोति, AI प्रौद्योगिकीम् गहनतया एकीकृत्य, नूतनं जनमतप्रबन्धनपारिस्थितिकीतन्त्रं निर्मातुं स्वस्य समृद्ध-उद्योग-अनुभवस्य उपरि निर्भरं भवति
वर्षेषु, Hongmai Juxin उपयोक्तृभ्यः समृद्धं जनमतप्रबन्धनसेवाअनुभवं प्रदातुं प्रतिबद्धः अस्ति, अस्य निरन्तरविकासप्रक्रियायां समृद्धः अनुभवः संचितः अस्ति तथा च पारम्परिकजनमतनिरीक्षणे प्रबन्धने च व्यावसायिकवेदनाबिन्दुभिः सह अतीव परिचितः अस्ति, यथा जनमत-निरीक्षणस्य समयः प्रयासश्च जनमत-रिपोर्ट्-मध्ये आँकडा-विश्लेषणस्य एकः आयामः निगम-निर्णयान् अपव्यय-संसाधनं च प्रभावितं करिष्यति, निगरानीय-प्रबन्धन-प्रणालीषु वर्तमान-वेदना-बिन्दून् च महत्त्वपूर्णतया सुधारं कर्तुं शक्नोति
२०२४ तमे वर्षे द्वितीये "पिन्चुआङ्ग·ग्लोबलब्राण्ड् महोत्सवे" होङ्गमै जुक्सिन् इत्यनेन प्रदर्शितस्य जनमतनिरीक्षणव्यवस्थातः स्पष्टतया अवगन्तुं शक्यते यत् एआइ इत्यस्य जनमतनिरीक्षणप्रणाल्यां एकीकरणानन्तरं जनमतानाम् संग्रहणस्य, संसाधनस्य च क्षमता अभवत् विशेषतः, Hongmai Juxin इत्यनेन जनमतप्रबन्धन-उद्योगे स्वस्य अनुभवस्य आधारेण, यथा अन्तर्जाल, FMCG, शिक्षा, वित्तम् इत्यादीनां विविध-उद्योगानाम् अद्वितीय-अवगमनस्य आधारेण विभिन्नप्रकारस्य उद्योगानां उपविभक्तक्षेत्राणां कृते आँकडा-प्रतिमानाः निर्मिताः सन्ति .इयं प्रौद्योगिकी शीघ्रं संवेदनशीलशब्दानां पहिचानं ग्राहकानाम् आवश्यकतानां पूर्तिं अपि उत्तमरीत्या कर्तुं शक्नोति।
अस्मिन् सम्मेलने होङ्गमै जुक्सिन् इत्यनेन एआइ-क्षेत्रे स्वस्य अभिनव-उपार्जनानि प्रस्तुतानि: एआइ-इत्यस्य एकीकरणस्य माध्यमेन तथा च कुशल-प्राकृतिक-भाषा-संसाधन-क्षमतानां, जटिल-आँकडा-संसाधन-एल्गोरिदम् इत्यादीनां उपयोगेन, जनमत-निरीक्षणे बुद्धिमान् छलांगं प्राप्तवान् अस्ति Hongmai Juxin इत्यस्य प्रणाली न केवलं सम्पूर्णजालस्य सूचनां वास्तविकसमये गृहीतुं शक्नोति, शीघ्रं मुख्यसामग्रीम् निष्कासयितुं शक्नोति, अपितु एकेन क्लिकेण अनुकूलितं, उच्चमूल्यं जनमतप्रतिवेदनं जनयितुं शक्नोति। एषा प्रक्रिया न केवलं निगरानीयदक्षतायां महतीं सुधारं करोति, अपितु भावनात्मकनिर्णयस्य सटीकता अभूतपूर्वं ऊर्ध्वतां प्राप्नोति, येन कम्पनीभ्यः जनभावनाम् अधिकसटीकरूपेण अवगन्तुं, समये एव विपण्यप्रतिक्रियायाः प्रतिक्रियां दातुं च सहायता भवति
Hongmai Juxin एकः व्यावसायिकः दलः अस्ति यस्य समृद्धव्यापारविशेषज्ञता अनुभवश्च अस्ति यत् एतत् उद्यमानाम् अनुकूलितं एक-स्टॉप-व्यापक-सेवाः प्रदातुं शक्नोति यत्र जनसंपर्क-रणनीति-परामर्शः, जनमत-संकट-प्रतिक्रिया, जनमत-निरीक्षणम् इत्यादयः सन्ति इदं सर्वतोमुखीसेवाप्रतिरूपं न केवलं कम्पनीयाः ब्राण्डजागरूकतां वर्धयति, अपितु प्रभावीरूपेण एआइ-प्रौद्योगिकीम् एकीकृत्य, Hongmai Juxin स्वसेवानां सटीकतायां दक्षतायां च अधिकं सुधारं करिष्यति
ए.आइ अनुसन्धानविकासयोः उत्पादकार्यं सेवानुभवं च निरन्तरं अनुकूलनं कुर्वन्तु। तस्मिन् एव काले होङ्गमै जुक्सिन् बुद्धिमान् जनमतप्रबन्धनार्थं नूतनानां अनुप्रयोगानाम् परिदृश्यानां च संयुक्तरूपेण अन्वेषणार्थं जीवनस्य सर्वेषां वर्गानां भागिनानां सह गहनसहकार्यं अपि सक्रियरूपेण अन्वेषयिष्यति।
स्रोतः : झोङ्गशी ऑनलाइन
(स्रोतः : वित्तीयव्यापारसूचना)
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।