2024-08-22
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२२ अगस्तदिनाङ्के ए-शेयर-वाणिज्यिक-एरोस्पेस्-अवधारणायां केचन परिवर्तनाः अभवन्, यत्र फाइबरहोम्-इलेक्ट्रॉनिक्स्-संस्थायाः दैनिक-सीमायां प्रहारः अभवत्, तथा च यिटोङ्ग-शताब्द्याः इन्ट्राडे-व्यापारे वृद्धिः अभवत्, एकदा एरोस्पेस्-माइक्रो, एयरोस्पेस्-हुआन्यू, एयरोस्पेस्-चेङ्गुआङ्ग्, तथा च तियान्यिन्-इलेक्ट्रोमेकेनिकल्-इत्येतत् शीर्षलाभकर्तृषु ।
वार्तानुसारं स्पेसएक्स् इत्यनेन अन्ततः स्पेसवॉक् मिशनस्य निष्पादनसमयः अन्तिमरूपेण निर्धारितः अस्ति । २६ अगस्त (आगामि सोमवासरे) स्थानीयसमये प्रातःकाले स्पेसएक्स् इत्यस्य ड्रैगन-अन्तरिक्षयानं अमेरिकादेशस्य फ्लोरिडा-नगरात् प्रक्षेपितं भविष्यति, यत्र पञ्चदिवसीय-अन्तरिक्षयात्रायां चतुर्णां यात्रिकाणां प्रक्षेपणं भविष्यति, ते प्रथम-अन्तरिक्ष-यात्रा-मिशनं प्रायः १४०० किलोमीटर्-दूरे कक्षायां सम्पन्नं करिष्यन्ति | the earth.
नासा-अपोलो-कार्यक्रमात् परं ५० वर्षाणाम् अधिककालात् पृथिव्याः दूरतमं अन्तरिक्षयात्रा अस्ति, तथा च वैन एलेन्-विकिरणमेखलाभिः - पृथिव्याः चुम्बकीयक्षेत्रे फसितानां उच्च-ऊर्जा-कणानां वलयानां माध्यमेन गमिष्यति तस्मिन् एव काले, २.मिशनस्य अर्थः अस्ति यत् मानवाः प्रथमं वाणिज्यिकं अन्तरिक्षयात्रां सम्पन्नं कर्तुं प्रवृत्ताः सन्ति。
१९ अगस्त दिनाङ्के स्थानीयसमये .मस्कः ट्वीट् कृतवान् यत् एतत् महाकाव्यं भविष्यति।
"पोलारिस् डॉन" इति नामकं प्रक्षेपणमिशनं मानवयुक्तस्य अन्तरिक्षकार्यक्रमस्य "पोलारिस् प्रोग्राम्" (पोलारिस् प्रोग्राम् न्यूनातिन्यूनं त्रीणि अन्तरिक्षमिशनं करिष्यति), तस्य नेतृत्वं च जेरेड् आइजैक् इत्यनेन स्पेसएक्स् इत्यनेन सह साझेदारीरूपेण जेरेड् आइजैकमैन् इत्यनेन आरब्धम् , अस्य मिशनस्य प्रक्षेपणं मूलतः २०२२ तमस्य वर्षस्य चतुर्थे त्रैमासिके निर्धारितम् आसीत्, परन्तु अद्यावधि अनेकवारं विलम्बः जातः ।
कथ्यते यत्, ."पोलारिस् डॉन" पञ्चदिनानि यावत् भवति, येषु तृतीयदिने अन्तरिक्षयात्रा सर्वाधिकं ध्यानं आकर्षयति, सम्पूर्णं अन्तरिक्षयात्रायाः लाइव प्रसारणं भविष्यति इति अपेक्षा अस्ति।
तस्मिन् समये अन्तरिक्षयात्रिकद्वयं केबिनात् निर्गमिष्यति, शेषद्वयं च समर्थनार्थं अन्तरिक्षयाने एव तिष्ठति । केबिनात् बहिः गतानां जनानां मध्ये इसहाकमैन् एकः आसीत् । सः अवदत् यत् सः अन्तरिक्षयात्रायाः जोखिमान् अवगच्छति "अर्थात् सः तस्य सहचराः च मृत्युना परितः भविष्यन्ति" इति ।
आइजैकमैन् अमेरिकन-भुगतान-सेवा-प्रदातृसंस्थायाः "Shift4 Payments" इत्यस्य संस्थापकः मुख्यकार्यकारी च अस्ति ।
आइजैकमैन् २०२१ तमस्य वर्षस्य सितम्बरमासे इतिहासे प्रथमे "सर्वनागरिक" अन्तरिक्षपर्यटनपरियोजने "प्रेरणा ४" इत्यस्मिन् भागं गृहीतवान्, सेनापतिरूपेण च कार्यं कृतवान् । तस्मिन् समये सः अन्यैः त्रयैः "नागरिकैः" सह ड्रैगन-अन्तरिक्षयानेन पृथिवीं परितः प्रायः त्रयः दिवसाः यावत् उड्डीयत, ततः प्रत्यागतवान् तस्य उड्डयनस्य ऊर्ध्वता भूमौ प्रायः ५७५ किलोमीटर् आसीत्
पोलारिस् डॉन् मिशन इत्यत्र आइजैकमैन् पुनः सेनापतिरूपेण कार्यं करिष्यति, अन्येषु यात्रिकेषु अमेरिकीवायुसेनायाः सेवानिवृत्तः पायलट् स्कॉट् किड् अपि अस्ति, यः इन्स्पिरेशन ४ इत्यस्य भूसेनापतिषु अन्यतमः आसीत् अन्ये द्वौ यात्रिकौ स्पेसएक्स्-कर्मचारिणौ सारा गिलिस्, अन्ना मेनन् च आस्ताम् ।
दैनिक आर्थिक समाचार व्यापक जनसूचना, प्रतिभूति समय
अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।
दैनिक आर्थिकवार्ता