समाचारं

"I Have a Home in Beijing" इति अध्ययनशिबिरं आयोजितम् आसीत् तथा च तियान-किशोराः ग्रीष्मकाले "बान्धवानां दर्शनार्थं" बीजिंग-नगरम् आगतवन्तः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ अगस्ततः २१ अगस्तपर्यन्तं अनारबीजमातृभूमियात्रा·"बीजिंगनगरे मम गृहम् अस्ति" इति युवासंशोधनशिबिरस्य सह-आयोजकत्वं बीजिंगनगरपालिकयुवालीगसमित्या, बीजिंगनगरसहायता सिन्जियाङ्ग होतान मुख्यालये, झिन्जियाङ्ग होतानजिल्लायुवालीगसमित्या, तथा बीजिंगनगरे आयोजितं बीजिंगयुवाविकासप्रतिष्ठानम्। होतान्-प्रान्तस्य, झिन्जियाङ्ग-कोरस्य १४ तमे विभागस्य कुन्यु-नगरस्य च षट्त्रिंशत् प्राथमिकविद्यालयस्य छात्राः राजधानी-बीजिंग-नगरे एकत्रिताः भूत्वा स्वस्य "बीजिंग-बन्धुभिः" सह सुखदं ग्रीष्मकालं व्यतीतवन्तः
अयं अध्ययनशिबिरः "युग्मीकरणं तथा हस्तग्रहणं, विषयगतदलदिनानि, पारम्परिकसंस्कृतिः, लालशिक्षा च" मुख्यसामग्रीरूपेण गृह्णाति, वैचारिकनेतृत्वं, भावनात्मकविनिमयः, सांस्कृतिकपरिचयः च केन्द्रीकृत्य, बीजिंगनगरस्य युवानां मध्ये आदानप्रदानं, आदानप्रदानं, एकीकरणं च प्रवर्धयति तथा हेनान्, तथा च चीनीयराष्ट्रीयचेतनायाः अधिकं सशक्तं निर्माणं।
अवगम्यते यत् "बीजिंगनगरे मम गृहम् अस्ति" इति परियोजना बीजिंगनगरपालिकायुवालीगसमित्या बीजिंगयुवाविकासप्रतिष्ठानेन च संयुक्तरूपेण आरब्धा। परियोजनायाः कुलम् ८८ लक्षं युआन्-अधिकं दानं संग्रहितम्, ४,३०३ युवानां वित्तपोषणं कृतम्, २० अधिकानि द्विपक्षीय-आदान-प्रदान-क्रियाकलापाः च कृताः, शिक्षण-प्रेमस्य, राजधानी-प्रेमस्य, मातृभूमि-प्रेमस्य च बीजानि रोपितानि जातीय अल्पसंख्यकक्षेत्रेषु युवानां मध्ये।
बीजिंगनगरे अध्ययनकाले बालकाः निषिद्धनगरं, पुरातनं ग्रीष्मकालीनमहलं, पक्षिनीडं, जलघनं च गत्वा चीनविज्ञानप्रौद्योगिकीसंग्रहालयं, बीजिंगनगरस्य पुस्तकालयं, बीजिंगकलाशिल्पसङ्ग्रहालयं च गत्वा पूर्णानुभवं कृतवन्तः राजधानी बीजिंगस्य प्राचीनं आकर्षणं आधुनिकरूपं च । बालकानां अनुरोधेन अध्ययनशिबिरेण सर्वेषां कृते ध्वजारोहणं द्रष्टुं तियानमेन्-चतुष्कं गन्तुं अपि आयोजनं कृतम् ।
"एतत् मम प्रथमवारं बीजिंग-नगरम् आगमनम् अस्ति। यदा वयं राष्ट्रियध्वजस्य अनुरक्षणं कुर्वन्तं राष्ट्रियध्वजरक्षकं दृष्टवन्तः तदा वयं सर्वे गभीरं स्तब्धाः अभवम, होटन-मण्डलस्य अब्दुलबास्ट् तुसुन्बच् अध्ययनशिबिरस्य सारांशसभायां व्याख्यातवान्।
प्रतिवेदन/प्रतिक्रिया