समाचारं

यिन ली ३३ तमे ओलम्पिकक्रीडायां भागं गृहीतवन्तः बीजिंग-क्रीडकानां प्रशिक्षकाणां च प्रतिनिधिभिः सह चर्चां कृत्वा, सर्वे निरन्तरं परिश्रमं करिष्यन्ति, देशस्य राजधानीयाश्च कृते नूतनानि सम्मानानि च प्राप्नुयुः इति आशां प्रकटितवान्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग दैनिकस्य अनुसारं 21 अगस्तस्य अपराह्णे नगरपालिकायाः ​​समितिसचिवः यिन ली इत्यनेन ३३ तमे ओलम्पिकक्रीडायां भागं गृह्णन्तः बीजिंगक्रीडकानां प्रशिक्षकाणां च प्रतिनिधिभिः सह चर्चा कृता नगरीयजनराजनैतिकपरामर्शदातृसम्मेलनेन नगरस्य जनानां च कृते सः सहभागिनां क्रीडकानां प्रशिक्षकाणां च हार्दिकं आभारं प्रकटितवान् सदस्याः मातृभूमिं प्रति सम्मानं जित्वा राजधानीयां गौरवं वर्धयितुं सर्वेभ्यः धन्यवादं प्रकटितवान्। सः बोधितवान् यत् महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणानां भावनायाः सम्यक् अध्ययनं कार्यान्वयनञ्च, राजधानीयाः उत्तरदायित्वं मिशनं च मनसि स्थापयितुं, सर्वोत्तमत्वस्य मानकस्य पालनम्, उत्तरदायित्वं ग्रहीतुं पहलं कर्तुं, क्रीडायाः प्रवर्धनं च आवश्यकम् सुधारं नवीनतां च कुर्वन्ति, तथा च क्रीडाशक्तिनिर्माणस्य सेवायां नेतृत्वं कर्तुं उदाहरणं च स्थापयितुं प्रयतन्ते। नगरपालिकादलसमितेः उपसचिवः मेयरः च यिन योङ्गः संगोष्ठ्यां भागं गृहीतवान् ।
अस्मिन् ओलम्पिकक्रीडायां बीजिंग-क्रीडकाः बहादुरीपूर्वकं युद्धं कृत्वा स्वस्य मिशनं पूर्णं कृतवन्तः तथा च मेला-प्रतियोगितायाः, मैत्रीपूर्ण-आदान-प्रदानेन च प्रतियोगितायाः परिणामस्य आध्यात्मिक-सभ्यतायाः च द्विगुणं फसलं प्राप्तवन्तः यिन ली इत्यनेन उक्तं यत् एताः उपलब्धयः दलस्य, देशस्य, जनानां च परिचर्यायाः समर्थनस्य च परिणामः, नगरस्य क्रीडामोर्चायाः एकीकृतसङ्घर्षस्य परिणामः, कठिनप्रशिक्षणस्य, दृढसङ्घर्षस्य, परिश्रमस्य च परिणामः अस्ति क्रीडकाः प्रशिक्षकाः च। प्रतियोगिताक्रीडायाः आकर्षणं न केवलं "सुवर्णविजेता क्षणः", अपितु प्रतियोगितायाः समये प्रदर्शितः उच्चभावना अपि भवति । सर्वे व्यावहारिकक्रियाभिः सह "द्रुततरं, उच्चतरं, बलिष्ठतरं - अधिकं एकीकृतं" मूर्तरूपं ददति तथा च बीजिंगक्रीडायाः अग्रे गन्तुं नूतनं अध्यायं लिखन्ति। आशासे सर्वे निरन्तरं परिश्रमं कृत्वा देशस्य राजधानीयाश्च कृते नूतनानि सम्मानानि प्राप्नुयुः।
यिन ली इत्यनेन बोधितं यत् महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणेन अस्माकं कृते नूतनप्रारम्भबिन्दुतः क्रीडायाः विकासं प्रवर्धयितुं दिशा दर्शिता। अस्माभिः तस्य अध्ययनं सम्यक् अवगन्तुं च बीजिंग-नगरस्य वास्तविक-स्थितेः आलोके कार्यान्वितुं च करणीयम् | राजधानीयाः क्रीडा-उद्योगस्य विकासं प्रवर्धयितुं "डबल-ओलम्पिक-नगरस्य" लाभाय पूर्णं क्रीडां ददातु येन निरन्तरं नूतना प्रगतिः नूतनाः परिणामाः च प्राप्तुं शक्यन्ते। सक्रियरूपेण उच्चगुणवत्तायुक्तानि इवेण्ट्-ब्राण्ड्-निर्माणं कुर्वन्तु, इवेण्ट्-सेवाक्षमतां वर्धयन्तु, अधिकानि शीर्ष-अन्तर्राष्ट्रीय-इवेण्ट्-संवर्धनं च कुर्वन्तु । राष्ट्रिय-सुष्ठुता-लोकसेवा-व्यवस्थायां सुधारं कर्तुं, क्रीडा-सुविधानां निर्माण-सञ्चालन-स्तरं च सुधारयितुम् प्रयत्नाः भविष्यन्ति । क्रीडा-उद्योगस्य विकासं गभीरं प्रवर्धयन्तु तथा च क्रीडा-उपभोगस्य जीवनशक्तिं अधिकं उत्तेजयन्तु। क्रीडाप्रतिभानां कृते उच्चभूमिनिर्माणं त्वरितुं, अधिकानि उच्चस्तरीयप्रतिभानां संवर्धनं परिचयं च, युवानां क्रीडाआरक्षितप्रतिभानां दलस्य विकासं विस्तारं च कुर्वन्तु।
यिन ली आशास्ति यत् सर्वे क्रीडकाः प्रशिक्षकाः च अद्यतनकार्यक्रमेषु उच्चगुणवत्तायुक्तानि सज्जतानि करिष्यन्ति, अधिकं परिणामं प्राप्तुं प्रयतन्ते च। नगरीयक्रीडाब्यूरो प्रणालीनियोजनं सुदृढं करोति, कार्यं च सम्यक् कार्यान्वितं करोति। सर्वेषु स्तरेषु दलसमित्याः, सर्वकाराश्च क्रीडायाः विकासाय महत् महत्त्वं ददति, सर्वेषु पक्षेषु नीतिसमर्थनं वर्धयन्ति, बीजिंगनगरे क्रीडकानां प्रशिक्षकाणां च विकासाय उत्तमं वातावरणं निर्मान्ति च
समागमे ओलम्पिकविजेता मा लाङ्ग, काओ युआन्, याङ्ग जियायु, प्रशिक्षकप्रतिनिधिः झाङ्ग जिओहुआन् च ओलम्पिकक्रीडायां भागग्रहणस्य अनुभवान् साझां कर्तुं भाषणं दत्तवन्तः। सभायाः अनन्तरं सहभागिनः नेतारः क्रीडकानां प्रशिक्षकाणां च प्रतिनिधिभिः सह छायाचित्रं गृहीतवन्तः।
नगरपालिकानेतारः झाओ लेई, झाङ्ग जियाण्डोङ्ग, सिमा हाङ्ग, हान ज़िरोङ्ग, नगरपालिकासर्वकारस्य महासचिवः जेङ्ग जिन् च उपस्थिताः आसन् ।
सम्पादक लियू जियानी
प्रतिवेदन/प्रतिक्रिया