समाचारं

फेडरल् रिजर्वतः महती वार्ता! सेप्टेम्बर, निर्णयः कृतः ? अमेरिकी स्टॉक्स् वर्धन्ते

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुधवासरे स्थानीयसमये प्रकाशितस्य फेडरल् रिजर्व-समागमस्य कार्यवृत्तेषु ज्ञातं यत् अधिकांशप्रतिभागिनां मतं यत् सितम्बरमासे दरकटनं उचितं भवेत्।

अगस्तमासस्य २१ दिनाङ्के स्थानीयसमये अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः सामूहिकरूपेण अधिकं बन्दाः अभवन् । समापनसमये डाउ ०.१४%, नास्डैक् ०.५७%, एस एण्ड पी ५०० च ०.४२% वृद्धिः अभवत् ।

मार्चमासपर्यन्तं वर्षे अमेरिकीकार्यवृद्धिः पूर्वं ज्ञातस्य अपेक्षया दूरं न्यूना सुदृढा भवितुम् अर्हति इति बुधवासरे आधिकारिकसरकारीदत्तांशैः ज्ञातम्। अमेरिकी श्रमसांख्यिकीयब्यूरोतः प्रारम्भिकमूलरेखापुनरीक्षणं दर्शयति यत् उपर्युक्तकालखण्डे अमेरिकीगैरकृषिरोजगारस्य ८१८,००० अधः संशोधनं कर्तुं शक्यते, यत् आनुपातिकरूपेण प्रायः ६८,००० मासिकक्षयस्य बराबरम् अस्ति २००९ तमे वर्षात् परं रोजगारपुनरीक्षणं सर्वाधिकं बृहत् आसीत् ।

बाजारस्य दृष्ट्या सामान्यतया चीनदेशस्य लोकप्रियाः अवधारणायाः स्टॉक्स् वर्धिताः, यत्र नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः २.३९% वर्धितः । विप्शॉप् ९% अधिकं, फ्यूटु होल्डिङ्ग्स्, एक्सपेङ्ग मोटर्स्, ली ऑटो च ४% अधिकं, वेइलाई, अलीबाबा च ३% अधिकं, नेटईज, मन्बङ्ग च २% अधिकं, बैडु च २% अधिकं, पिण्डुओडुओ, वेइबो १% अधिकं, हुया, iQiyi, Tencent Music, Bilibili च किञ्चित्, Douyu २% अधिकं, JD.com च ४% अधिकं न्यूनीकृतम् ।

फेड-सभायाः कार्यवृत्तेषु सितम्बर-मासस्य दर-कटाहः 'कृतः' इति दृश्यते ।

बुधवासरे, अगस्तमासस्य २१ दिनाङ्के, स्थानीयसमये, अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः सामूहिकरूपेण अधिकं बन्दाः अभवन् । समापनसमये डाउ ५५.५२ अंकाः अथवा ०.१४% वर्धमानः ४०८९०.४९ अंकाः अभवत्;

एस एण्ड पी ५०० ०.४२% वृद्धिः अभवत्, प्रायः सर्वेषां प्रमुखघटकानाम् वृद्धिः अभवत् । अमेरिकीविनिमयस्थानेषु १० अरबतः न्यूनाः भागाः व्यापारिताः, षट् सप्ताहेषु न्यूनतमः स्तरः । टार्गेट् कॉर्प इत्यस्य द्वितीयत्रिमासिकपरिणामाः सम्पूर्णे बोर्डे अपेक्षां अतिक्रान्तवन्तः तथा च तया पूर्णवर्षस्य लाभमार्गदर्शनं वर्धितम्। द्वितीयत्रिमासे मेसी-विभागभण्डारस्य शुद्धविक्रयः ४.९४ अरब अमेरिकी-डॉलर् आसीत्, यत् वर्षे वर्षे ३.८% न्यूनीकृतः, समापनपर्यन्तं च प्रायः १३% न्यूनः अभवत्

वालस्ट्रीट्-व्यापारिणः जैक्सनहोल्-नगरे फेडरल्-रिजर्व-अध्यक्षस्य जेरोम-पावेल्-महोदयस्य भाषणात् पूर्वं नवीनतम-फेड-नीति-समागमस्य कार्यवृत्तेषु अन्वेषणं कृतवन्तः ।

बुधवासरे प्रकाशितस्य फेड-समागमस्य कार्यवृत्ते ज्ञातं यत् "केचन प्रतिभागिनः मन्यन्ते यत् वर्धमानः बेरोजगारी-दरः, महङ्गानि न्यूनीकर्तुं च हाले प्रगतिः च अस्मिन् सत्रे २५ आधार-बिन्दु-दर-कटनस्य उचित-आधारं प्रददाति, अथवा ते क दर कटौती। "। "बहुमतेन उक्तं यत् यदि आर्थिकदत्तांशः अपेक्षानुसारं निरन्तरं भवति तर्हि अग्रिमे सत्रे दरकटनं उचितं भवेत्।"

तदतिरिक्तं अधिकांशः प्रतिभागिनः कार्यविपण्यस्य जोखिमानां वर्धनं, महङ्गानि लक्ष्यस्य जोखिमानां न्यूनीकरणं च दर्शितवन्तः । केचन प्रतिभागिनः चिन्ताम् अव्यक्तवन्तः यत् श्रमविपण्यस्य क्रमेण दुर्बलता अधिकगम्भीरक्षयरूपेण परिणतुं शक्नोति। अद्यापि नीतिनिर्मातारः मन्यन्ते यत् महङ्गानि मन्दतां प्राप्तवन्तः, २% लक्ष्यं प्रति प्रगतिम् अकरोत्, एताः प्रवृत्तयः आगामिषु मासेषु महङ्गानि उपरि अधः दबावं निरन्तरं दास्यन्ति इति अपेक्षन्ते सभायाः कार्यवृत्तेषु इदमपि उल्लेखितम् आसीत् यत् फेडस्य तुलनपत्रकक्षययोजना वर्तमानप्रक्रियायाः निर्वाहं निरन्तरं करिष्यति, तथा च प्रतिभागिनः अमेरिकीकोषबाजारस्य उत्तोलनजोखिमस्य विषये चिन्ताम् अभिव्यक्तवन्तः, बैंकव्यवस्थायाः स्थिरतायाः च विषये चिन्ताम् अभिव्यक्तवन्तः, निरन्तरं निरीक्षणस्य आवश्यकतायां बलं दत्तवन्तः मुद्राबाजारस्य वातावरणं तथा गैर-बैङ्कवित्तीयमध्यस्थाः।

हैरिस् फाइनेन्शियल ग्रुप् इत्यस्य जेमी कॉक्स् इत्यनेन उक्तं यत्, "फेड् इत्यस्य निमेषेण सेप्टेम्बरमासे दरकटनस्य विषये सर्वे संशयाः दूरीकृताः।" "फेडस्य संचाररणनीतिः अस्ति यत् समागमः न्यूनतया विपण्य-गतिशीलः भवतु, ते च पटकथायां लप्यन्ते।"

ईटोरो इत्यस्य ब्रेट् केनवेल् इत्यनेन उक्तं यत्, “प्रश्नः एषः नास्ति यत् फेडः सितम्बरमासे दरं कटयिष्यति वा, परन्तु फेडः कियत् दरं कटयिष्यति वा इति मार्केट् सम्प्रति २५ आधारबिन्दुकटनात् अधिकं सम्भाव्यते इति मूल्यं निर्धारयति? तथा च ५० आधारबिन्दुकटनम् अधिकसंभावना प्रतीयते अस्मिन् बिन्दौ अधिकसंभाव्यः परिणामः अस्ति, अगस्तमासस्य नौकरीप्रतिवेदनं निराशं न करोति इति कल्पयित्वा।”

यूबीएस ग्लोबल वेल्थ मैनेजमेण्ट् इत्यस्य सैम मार्सेली इत्यनेन उक्तं यत् फेडः व्याजदरेषु कटौतीं कर्तुं सज्जः भवति तथा च आर्थिक-उपार्जन-मूलभूताः सशक्ताः एव सन्ति इति कारणतः स्टॉक्-सम्बद्धं वातावरणं अनुकूलं वर्तते। सा मन्यते यत् उच्चगुणवत्तायुक्ता वृद्धिः अद्यापि विपण्यात् अधिकं प्रदर्शनं करिष्यति इति अपेक्षा अस्ति।

अन्येषु वार्तासु बुधवासरे प्रकाशितानां अमेरिकीसरकारस्य आँकडानां द्वारेण ज्ञातं यत् मार्चमासपर्यन्तं वर्षे देशे कार्यवृद्धिः पूर्वं ज्ञातापेक्षया दूरं न्यूना सुदृढा भवितुम् अर्हति। अमेरिकी श्रमसांख्यिकीयब्यूरो इत्यस्य प्रारम्भिकमूलरेखापुनरीक्षणं दर्शयति यत् उपर्युक्तावधिमध्ये गैर-कृषिरोजगारस्य ८१८,००० अधः संशोधनं कर्तुं शक्यते, यत् प्रायः ६८,००० मासिकक्षयस्य बराबरम् अस्ति अर्थशास्त्रज्ञाः बहुधा अधोगतिपुनरीक्षणस्य अपेक्षां कृतवन्तः आसन्, केचन १० लक्षपर्यन्तं जनानां हानिः अपि सूचितवन्तः । अन्तिमदत्तांशः आगामिवर्षस्य आरम्भे एव प्रकाशितः भविष्यति। अकृषिवेतनसूचीदत्तांशः प्रतिवर्षं आधाररेखापुनरीक्षणं करोति, परन्तु अस्मिन् वर्षे पुनरीक्षणं मार्केटैः फेडनिरीक्षकैः च निकटतया निरीक्षितं यतः ते एतादृशान् संकेतान् अन्विषन्ति यत् श्रमबाजारः प्रारम्भे निवेदितस्य अपेक्षया शीघ्रं शीतलं भवितुं शक्नोति। केचन अर्थशास्त्रज्ञाः अवदन् यत् प्रारम्भिक-अकृषि-वेतनसूची-दत्तांशः अनेकैः कारकैः व्याप्तः भवितुम् अर्हति, यथा व्यावसायिक-निर्माणस्य बन्दीकरणस्य च समायोजनं, अनधिकृत-आप्रवासी-श्रमिकाणां गणना कथं भवति इति च

मार्चमासे संयुक्तराज्ये संशोधितानां कुलगैर-कृषि-रोजगार-आँकडानां प्रकाशनानन्तरं "फेड्-मुखपत्रिका" निक-टिमिरोस्-इत्यनेन सामाजिक-माध्यमेषु टिप्पणी कृता यत् अमेरिकी-रोजगार-वृद्धिः वास्तवमेव तावत् प्रबलः नासीत् यथा पूर्वं प्रतिमासं ज्ञायते स्म तथ्याङ्केषु ज्ञातं यत् मार्चमासपर्यन्तं १२ मासेषु अमेरिकादेशे पूर्वं ज्ञापितानां अपेक्षया ८१८,००० न्यूनानि कार्यस्थानानि सृज्यन्ते, येन नियोजितजनानाम् औसतमासिकसङ्ख्या (पूर्वं २४६,०००) ६८,००० यावत् न्यूनीकृता अस्ति . कुलजनसङ्ख्यायाः अतिरिक्तं प्रतिवेदने रोजगारस्तरस्य ०.५% संशोधनं कृतम्, यत् २००९ तमे वर्षात् बृहत्तमम् अस्ति ।

एवरकोरस्य कृष्णगुहा इत्यनेन उक्तं यत् तीव्ररूपेण संशोधिताः वेतनदत्तांशः फेडस्य मूल्याङ्कनं सुदृढं करिष्यति यत् श्रमबाजारः प्रतिबन्धात्मकनीतिभिः अन्तर्गतं मृदुतां गच्छति स्म तथा च फेडस्य व्याजदरेषु समये समायोजनस्य आवश्यकता वर्तते येन एषा स्थितिः अधिकं विस्तारं न प्राप्नुयात्।

अन्ये विपण्यपक्षे। अमेरिकीकोषस्य उपजः मिश्रितः आसीत्, यत्र २ वर्षीयः अमेरिकीकोषस्य उपजः १.२ आधारबिन्दुभिः ४.०७२%, ३ वर्षीयः अमेरिकीकोषस्य उपजः १ आधारबिन्दुः ३.८७३% यावत् वर्धितः, ५ वर्षीयः अमेरिकीकोषस्य उपजः ०.५ आधारबिन्दुपर्यन्तं न्यूनः अभवत् रिपोर्ट् ३.७६%, १० वर्षीय अमेरिकी कोषस्य उपजः १.४ आधारबिन्दुभिः न्यूनीभूतः ३.८७४%, ३० वर्षीयः अमेरिकीकोषस्य उपजः १.७ आधारबिन्दुभिः न्यूनः भूत्वा ४.१२५% यावत् अभवत्

अन्तर्राष्ट्रीयतैलस्य मूल्यं सर्वत्र न्यूनीकृतम् अमेरिकी-तैलस्य अक्टोबर्-अनुबन्धः १.६८% न्यूनः भूत्वा ७१.९४ अमेरिकी-डॉलर्/बैरल्, ब्रेण्ट्-तैलस्य अक्टोबर्-अनुबन्धः १.४१% न्यूनः भूत्वा ७६.०७ अमेरिकी-डॉलर्/बैरलः अभवत् ।

कोमेक्स स्वर्णस्य वायदा ०.०२% न्यूनतां प्राप्य २,५५०.२ डॉलर प्रति औंसः अभवत्;

NVIDIA प्रथमं AINPC-पञ्जीकृतं क्रीडां विमोचयति

क्षेत्राणां दृष्ट्या ११ प्रमुखेषु एस एण्ड पी ५०० क्षेत्रेषु ९ क्षेत्रेषु वृद्धिः अभवत्, २ क्षेत्रेषु पतनं च अभवत् । तेषु सामग्रीक्षेत्रं १.१५% वृद्ध्या लाभस्य अग्रणी अभवत्, वित्तीय ऊर्जाक्षेत्रे च क्रमशः ०.१४%, ०.०१% च न्यूनता अभवत्

लोकप्रियप्रौद्योगिक्याः भण्डारः अधिकतया वर्धितः । टेक्सास् इन्स्ट्रुमेण्ट्स् तथा एड्वान्स्ड् माइक्रो कम्प्यूटर् २% अधिकं, इन्टेल् २%, एएसएमएल, मेटा, क्वालकॉम् च १% अधिकं, टेस्ला, एनविडिया, आर्म, एएमडी च प्रायः १% अधिकं, अमेजन, सिस्को च वर्धिताः , माइक्रोन् टेक्नोलॉजी, एली लिली इत्यस्य किञ्चित् वृद्धिः अभवत्, एप्पल्, ब्रॉडकॉम्, माइक्रोसॉफ्ट, नेटफ्लिक्स्, टीएसएमसी, गूगल ए च किञ्चित् पतिताः ।

माइक्रोसॉफ्ट् इत्यस्य ०.१६% न्यूनता अभवत् । माइक्रोसॉफ्ट इत्यनेन बुधवासरे स्वस्य व्यावसायिक-एककाः कथं प्रतिवेदनं कुर्वन्ति इति समायोजितवान्, निवेशकानां कृते एआइ-योगदानं अधिकं स्पष्टतया प्रदर्शयितुं स्वस्य अन्वेषण-वार्ता-विज्ञापन-आयस्य किञ्चित् भागं स्वस्य Azure-क्लाउड्-कम्प्यूटिङ्ग्-एकके स्थापयित्वा। तस्मिन् एव काले माइक्रोसॉफ्ट एआइ तथा ध्वनिप्रौद्योगिकीसेवाभ्यः Nuance इत्यस्मात् राजस्वं उत्पादकताव्यापार-एकके स्थानान्तरयिष्यति, यस्मिन् Office अनुप्रयोग-समूहः अपि अन्तर्भवति अस्य कदमस्य परिणामः अभवत् यत् पूर्ववित्तवर्षे विभागानां राजस्ववृद्धेः पुनर्विवरणं, सितम्बरमासस्य त्रैमासिकस्य अपेक्षाणां पुनरीक्षणं च अभवत् यद्यपि माइक्रोसॉफ्ट-कम्पन्योः मेघव्यापारे वृद्धिः मन्दतां प्राप्तवती तथापि २०२५ वित्तवर्षस्य उत्तरार्धे वृद्धिं त्वरयिष्यति इति कम्पनी अवदत् । समायोजनस्य अनन्तरं माइक्रोसॉफ्ट इत्यस्य अपेक्षा अस्ति यत् बुद्धिमान् क्लाउड् राजस्वं २३.८ अरब अमेरिकी डॉलरतः २४.१ अमेरिकी डॉलरपर्यन्तं भविष्यति तथा च प्रथमवित्तत्रिमासे १ तः २ प्रतिशताङ्कपर्यन्तं राजस्वं न्यूनीभवति २७.७५ अब्ज अमेरिकी डॉलरतः २८.०५ अब्ज अमेरिकी डॉलरपर्यन्तम्।

गूगल ए ०.८०%, एप्पल् ०.०५% न्यूनता अभवत् । ब्रिटेनस्य एण्टीट्रस्ट् नियामकेन नूतनानां डिजिटल मार्केट् कानूनानां पूर्वं गूगलस्य एप्पल् इत्यस्य एप् स्टोर् इत्येतयोः अन्वेषणं बन्दं कृतम् अस्ति। यूके कम्पटीशन एण्ड् मार्केट्स् अथॉरिटी (सीएमए) इत्यनेन उक्तं यत् एकवारं नूतनाः नियमाः प्रभावे आगच्छन्ति तदा तस्य प्रारम्भिकं कार्यं एप् स्टोर्स् इत्यत्र केन्द्रीक्रियते। नूतनाः कानूनाः सीएमए-सङ्घस्य व्यापकाः अधिकाराः दास्यन्ति, यत्र नियमभङ्गं कुर्वतां व्यवसायेषु बृहत् दण्डः अपि भवति । अङ्कीयबाजारः, प्रतिस्पर्धा, उपभोक्तृविधेयकः, यः प्रवर्तमानः अस्ति, नियामकाः "रणनीतिकबाजारस्थानं" इति निर्दिष्टानां कम्पनीनां अन्वेषणं कर्तुं शक्नुवन्ति मसौदे कम्पनीयाः वैश्विकवार्षिकराजस्वस्य १०% पर्यन्तं दण्डस्य व्यवस्था अस्ति । "एप् विकासकाः सहितं यूके-प्रौद्योगिकी-व्यापाराणां कृते एप्-पारिस्थितिकीतन्त्रस्य कृते एकरूपं क्रीडाक्षेत्रं प्राप्तुं महत्त्वपूर्णं यत् उद्योगस्य विकासे सहायतां कर्तुं, निवेशं वर्धयितुं, यूके-उपभोक्तृणां कृते उत्तमं परिणामं प्रदातुं च शक्नोति।

तदतिरिक्तं एप्पल् एप् स्टोर् इत्यस्य दीर्घकालीनः प्रमुखः मैट् फिशर् कम्पनीयाः पुनर्गठनस्य भागरूपेण कम्पनीं त्यक्त्वा गमिष्यति। एप्पल् इत्यस्य परिवर्तनं वैश्विकनियामकपरीक्षायाः प्रतिक्रियारूपेण भवति इति कथ्यते ।

एनवीडिया ०.९८% वृद्धिः अभवत् । एनवीडिया इत्यनेन बुधवासरे एकं गेम डेमो प्रकाशितम्। NVIDIA ACE इति एकं मञ्चं यत् विकासकान् जनरेटिव एआइ इत्यस्य माध्यमेन बुद्धिमान् गेम एनपीसी निर्मातुं शक्नोति । सरलतया वक्तुं शक्यते यत् एसीई पूर्णतया स्वरयुक्तानि, पूर्णतया एनिमेटेड् विडियो गेम पात्राणि निर्मातुम् अर्हति यथा पूर्वं कदापि न कृताः ।

टेस्ला ०.९८% वृद्धिः अभवत् । एलोन् मस्क इत्यनेन कम्पनीं स्वीकृत्य पूर्वं ट्विट्टर् इति नाम्ना प्रसिद्धायाः कम्पनी एक्स इत्यस्य उपरि आरोपं कृत्वा संघीयन्यायाधीशः अङ्गीकृतवान्। न्यायाधीशः मार्टिनेज्-होल्गुइन् बुधवासरे अवदत् यत् दूरस्थकार्यस्य प्रतिबन्धः विकलाङ्गताभेदं न भवति। वादी दिमित्री बोरोडाएन्को नामकः कैंसररोगेण जीवितः पूर्वइञ्जिनीयरिङ्गप्रबन्धकः च दावान् करोति यत् महामारीकाले कार्यालयं प्रति प्रत्यागन्तुं न अस्वीकृतवान् इति कारणेन सः निष्कासितः। न्यायाधीशेन ज्ञातं यत् वादी निर्दिष्टुं असफलः अभवत् यत् मस्कस्य नीतिः यत् कर्मचारिणः कार्यालयं प्रति प्रत्यागन्तुं विशेषतया विकलाङ्गकर्मचारिणः प्रभाविताः भवन्ति तथा च अधिकविस्तृतं संशोधितं मुकदमा दाखिलं कर्तुं चतुःसप्ताहं दत्तवान्। मस्क इत्यनेन कम्पनीं अधिग्रहीतस्य अनन्तरं पूर्वकर्मचारिभिः दाखिलेषु अनेकेषु मुकदमाषु एषः प्रकरणः अन्यतमः अस्ति

वित्तीय-सञ्चयस्य वृद्धेः अपेक्षया अधिकं न्यूनता अभवत् । अमेरिकन एक्स्प्रेस् २% अधिकं, सिटीग्रुप्, वेल्स फार्गो, कैपिटल वन फाइनेंशियल इत्येतयोः १% अधिकं न्यूनता अभवत् अमेरिका, मिजुहो फाइनेंशियल, ब्ल्यारॉक्, अमेरिकन इन्टरनेशनल् ग्रुप्, यूबीएस ग्रुप् च किञ्चित् वर्धिताः, ड्यूचे बैंक् १% अधिकं च वृद्धिः अभवत् ।

ऊर्जायाः भण्डारः मिश्रितः आसीत् । शेवरॉन्, बीपी, इम्पेरियल् ऑयल्, श्लुम्बर्गर, ड्यूक एनर्जी, मर्फी ऑयल इत्येतयोः मध्ये किञ्चित् वृद्धिः अभवत्, यदा तु शेल्, मैराथन् ऑयल्, अमेरिकन् एनर्जी, कोनोकोफिलिप्स्, ओक्सिडेण्टल पेट्रोलियम, एक्सोन् मोबिल्, पेट्रोब्रास् इत्येतयोः मध्ये किञ्चित् न्यूनता अभवत्

चीनदेशस्य लोकप्रियाः अवधारणा-समूहाः सामान्यतया वर्धिताः, यत्र नास्डैक-चाइना-स्वर्ण-ड्रैगन-सूचकाङ्कः २.३९% वर्धितः । विप्शॉप् ९% अधिकं, फ्यूटु होल्डिङ्ग्स्, एक्सपेङ्ग मोटर्स्, ली ऑटो च ४% अधिकं, वेइलाई, अलीबाबा च ३% अधिकं, नेटईज, मन्बङ्ग च २% अधिकं, बैडु च २% अधिकं, पिण्डुओडुओ, वेइबो १% अधिकं, हुया, iQiyi, Tencent Music, Bilibili च किञ्चित्, Douyu २% अधिकं, JD.com च ४% अधिकं न्यूनीकृतम् ।

विप्शॉप् ९% उल्लासः अभवत् । वार्तायां विप्शॉप् इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे स्वस्य वित्तीयप्रतिवेदनं प्रकाशितम्, यस्मिन् दर्शितं यत् द्वितीयत्रिमासे कम्पनी २६.९ अरब युआन् राजस्वं प्राप्तवती तथा च नॉन-जीएएपी शुद्धलाभः २.२ अरब युआन् आसीत्, जीएमवी ५०.६ अरब युआन् इति गतवर्षस्य समानकालस्य समानम्। सक्रियसुपर वीआईपी (SVIP) उपयोक्तृणां संख्यायां वर्षे वर्षे ११% वृद्धिः अभवत्, येन ऑनलाइन उपभोगे ४७% योगदानं जातम् । तस्मिन् एव काले Vipshop इत्यस्य निदेशकमण्डलेन नूतनं शेयरपुनर्क्रयणयोजनां अनुमोदितवती यत् कम्पनीं विद्यमानं शेयरपुनर्क्रयणयोजनां सम्पन्नं कृत्वा २४ मासानां अन्तः अमेरिकी-निक्षेप-शेयरस्य अथवा ए-वर्गस्य साधारण-शेयरस्य १ अरब-डॉलर्-पर्यन्तं पुनः क्रयणं कर्तुं शक्नोति

स्रोतः - सिक्योरिटीज टाइम्स्

रिपोर्टिंग् तथा अधिकारसंरक्षणार्थं चैनल्स्: एप्लिकेशन मार्केट् तः "Morning Video" क्लायन्ट् डाउनलोड् कुर्वन्तु तथा च एक-क्लिक्-प्रवेशार्थं "Help" इति अन्वेषणं कुर्वन्तु;अथवा WeChat: xxcbcsp इत्यत्र रिपोर्टिंग् ग्राहकसेवां योजयन्तु; यदि भवन्तः सामग्रीसहकार्यस्य आवश्यकतां अनुभवन्ति तर्हि कृपया सर्वकारस्य उद्यमसेवामेजस्य च 19176699651 इति दूरवाण्याः क्रमाङ्के सम्पर्कं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया