समाचारं

यदि रुचिः नास्ति तर्हि कथं जीवनस्य विषये वक्तुं शक्नुमः?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


रसः परम्परातः आगच्छति, न तु पुस्तकानां माध्यमेन, अपितु सामाजिकोदाहरणानां माध्यमेन, उदात्तरससमृद्धे समाजे जीवनेन च जनाः सुन्दरवस्तूनाम् मूल्याङ्कनं कर्तुं शिक्ष्यन्ते।

——लिन युतांग "जीवनस्य कला"।


चीनीजनानाम् पारम्परिकजीवनपद्धतेः अद्वितीयबोधः अस्ति ।

सन्ति शान्ताः शान्ताः संवत्सरवत् जीवन्ति, सन्ति ये च सजीवाः सुगन्धाः च शान्ताः शान्ताः च सन्ति।

पूर्वः जीवनद्वारा भौतिकवस्तूनि अन्वेषयति, उत्तरः तु जीवनस्य समृद्ध्यर्थं भौतिकवस्तूनि प्रयुङ्क्ते ।

केचन सन्ति ये अशान्तिं प्रति अवगताः सन्ति, निवृत्त्यर्थं च प्रवर्तन्ते, यथा ताओ युआनमिंग् इत्यादयः सन्ति ये साम्राज्यपरीक्षणेषु कुण्ठिताः भवन्ति, केवलं नागरिकजीवनात् निवृत्ताः भवन्ति, यथा ताङ्ग यिन इत्यादयः सन्ति कुलीनः कुलीनः च व्यक्तिः भूत्वा चेन् जिरु इत्यादिषु पर्वतेषु निवासार्थं स्वस्य दुपट्टं त्यक्त्वा...

ते अद्यापि स्वस्य किङ्ग्क्सिउ-जीवने रुचिं पूर्णाः सन्ति ।


जीवनं अवगच्छति वा इति तस्य नित्यरुचिस्य गभीरतायाः आधारेण भवति ।

निवासस्य शुद्धसाजसज्जा दूरदृष्टियुक्तं व्यक्तित्वं दर्शयति;

उद्याने पुष्पाणि रोपयन्, प्राङ्गणे पत्राणि मार्जयन्,

सः यत् विरलं चायं शीतलतण्डुलं च खादति तत् तस्य सुखं न परिवर्तयति;

अहं प्राचीनं पोस्ट् पठन् कतिपयानि लघु रजः ब्रशं करोमि,

वेणुवेष्टनयुक्ते कुटीरे स्थातुं पर्याप्तं आरामं प्राप्तुं ।

महत् वा स्पष्टं वा न भवति चेदपि तस्य समृद्धः रसः, जीवनस्य लालित्यं च भौतिकजगति आकाशीयशुद्धभूमिं निर्मातुं पर्याप्तम् अस्ति


रसः एकप्रकारस्य जीवनशैली, जनानां विशेषशौकानि च, जीवने च किञ्चित् रसः भविष्यति।

केवलं एतत् यत् भिन्न-भिन्न-जनानाम् भिन्न-भिन्न-रुचिः भवति, भिन्न-भिन्न-प्राकृतिक-प्रज्ञां प्रतिबिम्बयति, जीवनस्य भिन्न-भिन्न-अर्थाः च सन्ति ।

युआन् मेई इत्यनेन "जी कै ज़ी गीतं झुआङ्ग निआनोङ्गं दर्शयति" इति ग्रन्थे लिखितम् ।

न सङ्गीतव्यसनं न मद्यस्य काचम् धारयन्,

यदि बौद्धपुस्तकानि न पठसि तर्हि अमरविधानं न अन्विष्यसि;

किङ्ग्वुसूत्रस्य कति खण्डाः सन्ति इति अहं न जानामि ।

आओपु दन्तयोः कति रेखाः सन्ति इति अहं न जानामि ।

तदतिरिक्तं वातपुष्पजलवेणुवेणुना दोषः नास्ति ।

कुक्कुटस्य गोल्यः, पक्षिपुटं च सङ्गृह्य पूर्वस्य पेटीम् अतिप्रवाहयन्तु ।

संग्रहे ३०,००० खण्डाः पुस्तकानि सन्ति, ये सर्वे रक्तपीतवर्णाः सन्ति;

पुष्पसहस्रं रोप्य शाखाः वर्णाः सुगन्धाः च भविष्यन्ति ।

सुरुचिपूर्णः रसः व्यक्तिस्य उदात्तव्यक्तित्वस्य आधारशिला भवति ।


जीवनप्रेमिणः, जीवनशक्तिपूर्णः च मनुष्यस्य प्रज्ञातः प्राकृतिकरसं प्राप्तुं, रसद्वारा प्राकृतिकप्रज्ञायाः सौन्दर्यस्य पुनरुत्पादने च कुशलः भवति ।

वीणावादनेन पर्वताः प्रवहन्तं जलं च आनयति, शतरंजवादनेन अमरत्वस्य भावना भवति, मसिः सिञ्चति पक्षिणां गायनम्, पुष्पगन्धः च भव्यः रसः स्वस्य, परस्य, समाजस्य च हितकरः भवति।

ज़ी लिङ्ग्युनस्य जूताः, जी शुये इत्यस्य पियानो-प्रेमः, वाङ्ग-युजुन्-महोदयस्य हंसस्य आनन्दः, ताओ युआनमिङ्ग् इत्यस्य गुलदाउदी-प्रशंसः, झोउ-दुन्यी-इत्यस्य कमल-प्रेम च सर्वाणि भावाः प्राचीनानां उदात्त-आचरणाय न्यस्ताः सन्ति


सुरुचिपूर्णः स्वादः अवकाशस्य पोषणमपि कर्तुं शक्नोति ।

काव्यं पुस्तकं च मनोरञ्जनं कर्तुं शक्नुवन्ति, विरलभावनाः च आत्मायाः पोषणार्थं पर्याप्ताः ।

विरलभावनानां पोषणं समृद्धरुचियुक्तानां जीवनपाठः भवति।

निष्क्रियत्वस्य अर्थः न भवति आलस्यं किमपि न करणीयम् इति जगति जनाः पठनं परिश्रमं मन्यन्ते, निष्क्रियजनाः तु पठनं जीवनशैलीरूपेण मन्यन्ते, निष्क्रियजनाः तु चायस्य घूंटं व्यर्थं मन्यन्ते आत्मपरिचर्यायाः ।

जीवने त्रयः आनन्दाः सन्ति इति प्राचीनाः अवदन् - पिहितद्वारेषु पृष्ठतः पुस्तकपठनं, द्वारं उद्घाट्य अतिथिनां स्वागतं, बहिः गच्छन् पर्वतनद्यः अन्वेषणं च

ते यशः धनं च न अन्विषन्ति, अपितु जगति सद्दृश्यानि, सुदृश्यानि, उत्तमपुस्तकानि च प्रयतन्ते, येन भौतिकपरमतापूर्वकं आध्यात्मिकस्वतन्त्रतायाः पोषणं भवति

अपूर्णजगत् कृते किञ्चित् रिक्तस्थानं त्यक्त्वा किञ्चित् अवकाशं संवर्धयितुं जीवनस्य सर्वोत्तमः उपायः अस्ति ।


आङ्ग्लदार्शनिकः ह्यूमः अवदत्- रसात् यत् सुखं प्राप्नोति तत् कामतृप्त्या यत् सुखं प्राप्नोति तस्मात् अपि दूरतरं भवति, काव्यात् तर्कखण्डात् वा यत् सुखं प्राप्नोति तत् अपि विलासपूर्णजीवनेन प्रदत्तस्य सुखस्य अपेक्षया दूरतरं भवति; .

जीवने सुखं न तावत् भौतिकभोगस्य तृप्तिः अपितु आध्यात्मिकभावनानां आनन्दः एव ।

व्यक्तिस्य सौन्दर्यं उदासीनजीवनात् सौन्दर्यं अवशोषयितुं भोक्तुं च क्षमतां वर्धयितुं शक्नोति, तस्मात् जीवनस्य काव्यस्य अनुभूतिम् कर्तुं शक्नोति ।