समाचारं

घानाविशेषज्ञः - कथं वक्तुं शक्नुमः यत् चीनदेशः घानादेशस्य ऋणसंकटस्य कारणम् अभवत् ?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, २१ अगस्त (Xie Yanbing) घाना आफ्रिका-चीन नीतिपरामर्शकेन्द्रस्य कार्यकारीनिदेशकः पौल फ्रीम्पोङ्गः २१ दिनाङ्के बीजिंगनगरे अवदत् यत् घानादेशस्य चीनदेशं प्रति ऋणस्य समग्रबाह्यऋणस्य अल्पभागः अस्ति “ कथं भवति किं भवन्तः वदन्ति यत् चीनदेशेन घानादेशस्य ऋणसंकटः जातः इति?”
तस्मिन् एव दिने बीजिंगनगरे षष्ठः चीन-आफ्रिका-माध्यम-सहकार-मञ्चः, चीन-आफ्रिका-चिन्तन-टङ्कस्य उच्चस्तरीय-संवादः च उद्घाटितः । फ्रिमपोङ्गः समानान्तर-उपमञ्चे "विजय-विजय-सहकारः: बेल्ट-सडक-उपक्रमस्य संरेखणस्य नूतनदृष्टिकोणं आकारयितुं च आफ्रिका-सङ्घस्य एजेण्डा २०६३" इति उक्तवान्
सः अवदत् यत् "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य संयुक्तनिर्माणेन आफ्रिकामहाद्वीपस्य संपर्कस्य महती उन्नतिः अभवत् तथा च आफ्रिकादेशेभ्यः निवेशस्य वित्तपोषणस्य च समर्थनं प्राप्तम्। परन्तु "एकमेखला, एकः मार्गः" इति उपक्रमस्य अन्तर्गतं आफ्रिकादेशस्य आधारभूतसंरचनानिर्माणपरियोजनानां परितः केचन कोलाहलाः सन्ति, यथा परियोजना स्थायित्वं प्राप्नोति वा, निवेशप्रतिरूपं सम्भवं वा, चीनस्य मूल अभिप्रायः इत्यादयः
"केचन जनाः वदन्ति यत् आफ्रिका-चीनयोः सहकार्यं चीनदेशाय सार्वभौमत्वं विक्रयति, आफ्रिकादेशः च स्वतन्त्रनिर्णयस्य अधिकारं नष्टवान्। वयं मन्यामहे यत् एतत् गलतम् अस्ति, न च सः खण्डितवान्।
फ्रीम्पोङ्ग् इत्यनेन सूचितं यत् "बेल्ट् एण्ड् रोड्" इति सहकार्ये आफ्रिकादेशाः निष्क्रियग्राहकाः न सन्ति, अपितु सक्रियप्रतिभागिनः सन्ति । "उभयपक्षे अस्माकं विकासलक्ष्यैः सह सङ्गतानि शर्ताः वार्तालापं कुर्वन्ति तथा च परियोजना स्थायित्वं आर्थिकविकासाय लाभप्रदं च सुनिश्चितं करोति।"
सः अवदत् यत् यदा बहिः जगत् "एकमेखला, एकः मार्गः" इति उपक्रमस्य अन्तर्गतं आफ्रिकादेशस्य आधारभूतसंरचनानिर्माणपरियोजनानां विषये चर्चां करोति तदा ऋणविषयाणि अनिवार्यतया सम्मिलिताः भविष्यन्ति, यतः आधारभूतसंरचनानिर्माणार्थं धनस्य आवश्यकता भवति, परन्तु चीनदेशेन "ऋणजालम्" न निर्मितम्।
"केचन जनाः मन्यन्ते यत् चीनदेशस्य निवेशेन घानादेशस्य ऋणसंकटः जातः। वस्तुतः घानादेशस्य वर्तमानविदेशीयऋणं ३० अरब अमेरिकीडॉलर् अस्ति, यस्मात् चीनदेशस्य केवलं १.९ अरब अमेरिकीडॉलर् अस्ति। अर्थात् अस्माकं कुलविदेशीयऋणस्य प्रायः ६% भागः एव चीनदेशः अस्ति .अतः कथं वदामः यत् चीनदेशस्य ऋणसंकटं जनयति इति किम्? (उपरि)
प्रतिवेदन/प्रतिक्रिया