समाचारं

चीन-ब्राजील्-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि आयोजयितुं ब्राजील्-देशः बहुविधाः क्रियाकलापाः आयोजयति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १५ दिनाङ्के राष्ट्रपतिः शी जिनपिङ्ग् ब्राजीलस्य राष्ट्रपतिः लूला च द्वयोः देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि इति अभिनन्दनसन्देशयोः आदानप्रदानं कृतवन्तौ तस्मिन् एव दिने ब्राजीलस्य विदेशमन्त्रालये, काङ्ग्रेस-आदिषु संस्थासु द्वयोः देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि इति आयोजयितुं अनेकाः क्रियाकलापाः आयोजिताः
अगस्तमासस्य १५ दिनाङ्के ब्राजीलस्य राजधानी ब्रासिलियानगरे ब्राजीलस्य उपराष्ट्रपतिः आल्कमिन् (मध्यः) "ब्राजील्-चीन: समावेशी-स्थायिविकासस्य प्रति मैत्रीसहकार्यस्य पञ्चाशत् वर्षाणि" इति प्रदर्शनस्य भ्रमणं कृतवान्
१५ अगस्तदिनाङ्के प्रातःकाले ब्राजीलस्य विदेशमन्त्रालयेन "ब्राजील-चीन: पञ्चाशत् वर्षाणि मैत्रीं सहकार्यं च समावेशी स्थायिविकासं प्रति" इति प्रदर्शनी आयोजिता ब्राजीलस्य उपराष्ट्रपतिः आल्क्मिन् इत्यनेन घटनास्थले भाषणं कृत्वा उक्तं यत् ब्राजील-चीन-सम्बन्धानां द्वयोः देशयोः सामरिकं महत्त्वं वर्तते। चीनस्य विकाससाधनानां मध्ये ब्राजीलदेशः चीनस्य केवलं ४० वर्षेषु लक्षशः जनान् दरिद्रतायाः बहिः उत्थापयितुं क्षमतया अतीव प्रेरितः अस्ति "दारिद्र्यात् मुक्तिः अपि अद्यत्वे ब्राजीलस्य मूललक्ष्यम् अस्ति, चीनदेशः अस्मान् एतत् लक्ष्यं प्राप्तुं अधिकं आत्मविश्वासं ददाति। यथा महाप्राचीरः इष्टका इष्टकेन निर्मितः भवति तथा अस्माकं द्वयोः देशयोः सम्बन्धः अपि कोणशिलाभ्यः निर्मितः अस्ति। उपरि गत ५० वर्षेषु अधिकाधिकं जातम् यथा यथा बलवत्तरं भवति।”
चीन-ब्राजील्-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० तमे वर्षे विदेशमन्त्रालये एकः संगोष्ठी अपि आयोजिता, तथैव "ब्राजील्-चीन-देशः: कूटनीतिकसम्बन्धस्य ५० वर्षाणि" इति पुस्तकस्य विमोचनसमारोहः अपि आयोजितः
अगस्तमासस्य १५ दिनाङ्के ब्राजीलस्य राजधानी ब्रासिलिया-नगरे अतिथयः विमोचनसमारोहे "ब्राजील्-चीन-देशः: कूटनीतिकसम्बन्धस्य ५० वर्षाणि" इति नूतनं पुस्तकं प्राप्तवन्तः ।
तस्मिन् एव दिने अपराह्णे ब्राजीलस्य काङ्ग्रेसेन "चीन-आप्रवासदिवसस्य" उत्सवस्य विशेषसमागमः, द्वयोः देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि च आयोजयित्वा, स्थापनायाः ५० वर्षाणि पूर्णानि इति स्मारकपट्टिकां च निर्गतवती ब्राजीलस्य टकसालद्वारा निर्मितस्य चीनस्य ब्राजीलस्य च कूटनीतिकसम्बन्धस्य । ब्राजील-काङ्ग्रेस-पक्षे ब्राजील-चीन-संसद-मोर्चा-सङ्घस्य अध्यक्षः फाउस्टो-पिनाटो-इत्यनेन सभायां भाषणं कृत्वा उक्तं यत् चीन-ब्राजील्-देशयोः संयुक्तरूपेण वैश्विक-शासन-प्रक्रियायां अन्तिमेषु वर्षेषु सकारात्मक-भूमिका निर्वहति |. अद्यतनं विश्वं जटिलं संकटैः, आव्हानैः च परिपूर्णं च चीन-पाकिस्तान-देशयोः हस्तं मिलित्वा वैश्विक-शान्ति-विकासयोः अधिकं योगदानं दातुं समर्थौ भविष्यतः |
तस्मिन् सायंकाले ब्राजील्-देशे चीन-देशस्य दूतावासेन चीन-ब्राजील्-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि इति भव्यं स्वागतं कृतम् । ब्राजीलस्य प्रतिनिधिसभायाः अध्यक्षः लिरा, प्रतिनिधिराजदूतः दा रोजा, विज्ञानं, प्रौद्योगिकी, नवीनता च मन्त्री सन्तोस्, संस्कृतिमन्त्री मेनेजेस्, संयुक्तकर्मचारिप्रमुखः फ्रायर् इत्यादयः ब्राजीलस्य सर्वकारस्य अधिकारिणः, सर्वेषां वर्गानां मित्रवतः जनाः च सन्ति जीवनस्य आयोजने उपस्थिताः आसन्। राजदूतः झू किङ्ग्कियाओ स्वभाषणे अवदत् यत् विगतपञ्चाशत् वर्षेषु पक्षद्वयं सर्वदा परस्परं सम्मानं कृतवान्, परस्परं समानरूपेण व्यवहारं कृतवान्, विजय-विजय-परिणामानां कृते च सहकार्यं कृतवान्, द्विपक्षीयसम्बन्धानां निरन्तर-स्थिर-गहन-विकासाय प्रवर्धयति | . राष्ट्रपतिः लूला गतवर्षस्य एप्रिलमासे चीनदेशं गतः, राष्ट्रपतिः शी जिनपिङ्गः सः च संयुक्तरूपेण नूतनयुगे चीन-ब्राजील-सम्बन्धानां नूतनं भविष्यं उद्घाटयितुं मार्गं कृतवन्तौ। अद्य राष्ट्रप्रमुखद्वयेन कूटनीतिकसम्बन्धस्थापनस्य ५० तमे वर्षे अभिनन्दनसन्देशस्य आदानप्रदानं कृतं यत् चीन-पाकिस्तान-सम्बन्धाय नूतनयुगं दातुं पक्षद्वयं एतत् नूतनं आरम्भबिन्दुरूपेण गृह्णीयात् इति। चीनदेशः पाकिस्तानेन सह विकासरणनीतयः संरेखणं सुदृढं कर्तुं, विभिन्नक्षेत्रेषु आदानप्रदानं सहकार्यं च गभीरं कर्तुं, द्वयोः देशयोः मध्ये व्यापकं सामरिकं साझेदारीम् नूतनं ऊर्ध्वतां प्रति उन्नतुं, संयुक्तरूपेण क चीनस्य पाकिस्तानस्य च कृते उज्ज्वलं भविष्यं साझाभविष्यस्य सह, तथा च चीन-पाकिस्तान-सम्बन्धानां प्रवर्धनं प्रमुखविकासशीलदेशानां मध्ये सम्बन्धेषु सर्वदा अग्रणी अस्ति।
ब्राजीलस्य राजधानी ब्रासिलिया-नगरे अगस्तमासस्य १५ दिनाङ्के चीन-ब्राजील्-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि इति स्वागते बीजिंग-नृत्य-अकादमीयाः राष्ट्रिय-नृत्य-दलस्य अभिनेतारः नृत्यं कृतवन्तः
आयोजने वातावरणं उष्णम् आसीत् ब्राजीलस्य सेनायाः सैन्यसमूहेन द्वयोः देशयोः राष्ट्रगीतानि लाइव् वादितानि तथा च झेजियांग वू ओपेरा कलासंशोधनसंस्था जातीयनृत्यानि, पारम्परिकाः लोककलाः, लोकसङ्गीतप्रदर्शनानि अन्ये च कार्यक्रमानि प्रदर्शितवन्तः चीनी सांस्कृतिक आकर्षणेन परिपूर्णाः सन्ति। स्वागतस्य समये चीन-ब्राजीलयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षस्य स्मरणार्थं संकलनं प्रथमवारं प्रदर्शितम्, "चीन-ब्राजील-मैत्रीयाः ५० वर्षाणि" इत्यादीनां प्रचार-वीडियोनां श्रृङ्खला वादिता, "चीन-देशात्" उत्कृष्टानि कार्याणि च प्रदर्शितानि -ब्राजील्: Partners with a Shared Destiny" इति चित्रसङ्ग्रहः प्रदर्शितः ।
तस्मिन् एव काले ब्राजीलदेशस्य अनेकेषु नगरेषु चीनदेशेन सह कूटनीतिकसम्बन्धस्थापनस्य ५० वर्षाणि यावत् प्रकाशप्रदर्शनानि आयोजितानि आसन् । तस्याः रात्रौ ब्राजीलस्य राजधानी ब्रासिलिया-नगरस्य स्थलचिह्नभवनानि, रियो-डी-जनेरियो-मनाउस्-इत्यादीनि बहवः महत्त्वपूर्णानि नगराणि च चीन-ब्राजील्-देशयोः प्रतिनिधित्वं कृत्वा रक्त-पीत-हरित-प्रकाशैः प्रकाशितानि, येन द्वयोः देशयोः अर्धशताब्दस्य मैत्री-स्मरणं भवति स्म चीनं ब्राजीलं च संयुक्तरूपेण आशीर्वादं दत्तवान् पाकिस्तान-पाकिस्तान-सम्बन्धानां कृते उज्ज्वलतरं भविष्यम्।
अगस्तमासस्य १७ दिनाङ्के ब्राजीलस्य राजधानी ब्रासिलियानगरे झेजिआङ्ग वु ओपेरा कलासंशोधनसंस्थायाः अभिनेतारः समुद्रतटकलामहोत्सवस्य चीनदिवसस्य आयोजने प्रदर्शनं कृतवन्तः ।
अगस्तमासस्य १७ दिनाङ्के ब्रासिलिया-समुद्रतटकलामहोत्सवे विशेषः "चीनदिवसः" इति कार्यक्रमः आयोजितः, तत्र प्रायः १०,००० ब्राजीलदेशिनः चीनदेशस्य विशेषप्रदर्शनं लाइव्-रूपेण दृष्टवन्तः । झेजिआङ्ग वू ओपेरा कलासंशोधनसंस्थायाः ओपेराकार्यक्रमैः सह पारम्परिकचीनीकला प्रस्तुता, ब्राजीलस्य एकः समूहः च स्थानीयलोकशैल्याः अनेकानि चीनीयशास्त्रीयगीतानि रचनात्मकरूपेण प्रदर्शितवान्, येन अनन्ततालीः प्राप्ताः
प्रेक्षकाणां जयजयकारस्य मध्ये शतशः ड्रोन्-यानानि रात्रौ आकाशे चीन-पाकिस्तानयोः राष्ट्रियध्वजाः, द्वयोः देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि इति चिह्नं, "अमिजादे (मैत्री)" इत्यादीनि चकाचौंधं जनयन्तः प्रतिमानाः व्यवस्थिताः । , पाण्डा, महाप्राचीरं च, चीन-पाकिस्तानयोः मैत्रीं पर्वत-समुद्रयोः पारं सजीवरूपेण बोधयति । आयोजनस्य अन्ते द्वयोः देशयोः एकतायाः प्रगतेः च प्रतीकं कृत्वा आतिशबाजीप्रदर्शनेन पुनः वातावरणं पराकाष्ठां प्राप्तम् अनेके प्रेक्षकाः सम्पूर्णे आयोजने छायाचित्रं गृहीतवन्तः, अद्भुतस्य आश्चर्यजनकस्य च आयोजनस्य प्रशंसाम् अकरोत्, चीन-पाकिस्तान-मैत्रीं दीर्घकालीनमैत्रीं च कामनाम् अकरोत्
अगस्तमासस्य १७ दिनाङ्के ब्राजीलस्य राजधानी ब्रासिलिया-नगरे समुद्रतटकलामहोत्सवस्य चीनदिवसस्य आयोजने जनाः ड्रोन्-प्रदर्शनं दृष्टवन्तः ।
ब्रासिलिया समुद्रतटकला महोत्सवः ब्राजीलदेशस्य बृहत्तमेषु सांस्कृतिककार्यक्रमेषु अन्यतमः अस्ति चीनदेशः २०२४ तमे वर्षे अतिथिदेशरूपेण विशेषरूपेण आमन्त्रितः अस्ति ।अनेन ४५,००० वर्गमीटर् क्षेत्रफलं विस्तृतं चीनीयशैल्याः उद्यानं निर्मितम्, यत्र पारम्परिकचीनीसांस्कृतिकं चतुराईपूर्वकं समावेशः कृतः अस्ति elements with modern urban landscape, and "सुन्दरं चीनं, सुन्दरं ब्राजील्" इति छायाचित्रप्रदर्शनं प्रदर्शयन्तु। अस्मिन् सत्रे ब्रासिलिया-समुद्रतट-कला-महोत्सवः जून-मासस्य २८ दिनाङ्कात् सेप्टेम्बर्-मासस्य २२ दिनाङ्कपर्यन्तं सर्वेषां कृते उद्घाटितः भविष्यति, तत्र कुलम् ३,००,००० प्रतिभागिनः आकर्षयन्ति इति अपेक्षा अस्ति
लेखकः झाङ्ग जुनरोंग
पाठः झाङ्ग जुनरोङ्गः, ब्रासिलियानगरे अस्माकं संवाददाता चित्रम् : सम्पादकः शेन् किन्हान् सम्पादकः लियू चाङ्गः
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया