समाचारं

इजरायलसेना गाजासुरङ्गात् षट् बन्धकशरीराणि पुनः आनयत् इति वदति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायल-अधिकारिणः २० अगस्त-दिनाङ्के स्थानीयसमये अवदन् यत् इजरायल-रक्षा-सेनाः सुरक्षा-सेवा च गाजा-पट्टिकायाः ​​खान-यूनिस्-नगरे संयुक्तरात्रौ सैन्य-कार्यक्रमे हमास-सङ्घस्य “भूमिगत-सुरङ्गात्” षट्-इजरायल-बन्धकानाम् शवः सफलतया पुनः आनयन्

आईडीएफ-सुरक्षासेवा च संयुक्तवक्तव्ये उक्तं यत्, अस्य कार्यस्य लाभः "उभयोः एजेन्सीयोः गुप्तचरसेवाभिः, आईडीएफगुप्तचरसेवायाः बन्धकमुख्यालयेन च प्रदत्तस्य सटीकगुप्तचरस्य लाभः अभवत्" इति

"अद्य रात्रौ अस्माकं सैनिकाः हमास-सङ्घटनेन धारितानां षट्-बन्धकानां शवः पुनः आनयत्, प्रत्यागतवन्तः च।"

षट् इजरायली बन्धकाः

संयुक्तवक्तव्यस्य अनुसारं षट् बन्धकाः ८० वर्षीयः योराम मेट्ज्गरः, अलेक्जेण्डर् डान्सिग्, ७९ वर्षीयः अब्राहम मुण्डर्, ८० वर्षीयः चैम् पेरी, ब्रिटिश-इजरायल-द्वय-राष्ट्रियौ नादव-पोप्लेवेल्, यागेव-बुचष्टाब् च सन्ति गाजा-पट्टिकायाः ​​किबुत्स्-नगरात् षट् जनाः अपहृताः, हमास-सङ्घटनेन अपहृताः इति अवगम्यते ।