समाचारं

"भाडागृहे ३३ वर्षीयायाः महिलायाः मृत्युः अभवत्" इति अग्रे अवदत् : सार्वजनिकलिखितपरीक्षासु बहुवारं प्रथमस्थाने? आधिकारिक प्रतिक्रिया

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्णं संस्करणं पश्यन्तु
00:00
00:00
00:00
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया APP उद्घाटयन्तु
पुनः प्रयासं कुरुत
APP उद्घाटयन्तु
द्रष्टुं APP इत्यत्र गच्छन्तु

Sohu Video APP डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं APP इत्यत्र गच्छन्तु

[स्रोतः : झेङ्गुआन्, गुइयाङ्ग इवनिंग न्यूज, जिमु न्यूज, बेन्लिउ न्यूज, चीन डॉट कॉम]

"मम गृहे मम किरायेदारः मृतः। तस्य शरीरं एतावत् क्षीणम् आसीत् यत् तस्य मुखं अचिन्त्यम् आसीत्।"

इयं कथा "झेङ्गुआन्" इति सार्वजनिकलेखात् आगता।

अगस्त १६ दिनाङ्के प्रकाशितम्"नगरात् बहिः स्थिता बालिका मम भाडे अपार्टमेण्टे मृता" इति लेखः ।लेखकः ट्वेल्व् ओक्स् इति कथयति यत् क्षियान्-नगरे स्वस्य ३० तमे तलस्य किरायेण स्थापिते अपार्टमेण्टे निङ्गक्सिया-देशस्य एकस्याः महिलायाः मृत्युः अभवत् । लेखस्य प्रकाशनानन्तरं केचन नेटिजनाः सामग्रीयाः प्रामाणिकतायां प्रश्नं कृतवन्तः । १८ अगस्त दिनाङ्के "झेङ्गुआन्" इत्यनेन लेखः विलोपितः, लेखे वर्णिताः घटनाः सत्याः इति च उक्तम् ।

"झेङ्गुआन्" इत्यनेन उपर्युक्ते लेखे लिखितम् यत् या बालिका मृता तस्याः जन्म १९९१ तमे वर्षे अभवत्, सा च २११ विश्वविद्यालयात् स्नातकपदवीं प्राप्तवती, सा च शी'नगरे कार्यं अन्विष्यमाणा आसीत् अन् तदा । स्नातकपदवीं प्राप्त्वा बालिका सिविलसेवापरीक्षां कृत्वा स्वगृहप्रान्ते सार्वजनिकसंस्थानां लिखितपरीक्षायां प्रथमस्थानं बहुवारं प्राप्तवती, परन्तु साक्षात्कारे पुनः पुनः असफलतां प्राप्तवती अस्मिन् वर्षे एप्रिलमासे बालिका "झेङ्गुआन्" इत्यस्मिन् उपर्युक्तस्य लेखस्य लेखकस्य स्वामित्वे ५० वर्गमीटर् व्यासस्य अपार्टमेण्टं १०,००० युआन् इत्यस्मात् अधिकस्य अर्धवर्षस्य भाडायाः कृते भाडेन गृहीतवती अस्मिन् वर्षे जूनमासस्य २५ दिनाङ्के बालिका कतिपयान् दिनानि यावत् किरायेगृहे मृता अभवत्, ततः पुलिसैः अपि हस्तक्षेपः कृतः ।

लेखस्य प्रकाशनानन्तरं व्यापकं ध्यानं आकर्षितवान्, लेखे प्रासंगिकवर्णनानां प्रामाणिकतायां प्रश्नः अपि अभवत् । १८ अगस्त दिनाङ्के "झेङ्गुआन्" इत्यनेन उपर्युक्तं लेखं विलोपितम् ।