समाचारं

८ वर्षीयः बालकः मञ्चे तस्य शिक्षकेन बहुवारं थप्पड़ मारितः तस्य मातापितरौ मध्यस्थतासम्झौते हस्ताक्षरं कृतवन्तौ, अद्यापि तस्य मनोवैज्ञानिकचिकित्सायाः आवश्यकता वर्तते।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यद्यपि तस्य ताडनस्य प्रायः वर्षद्वयं गतम् अस्ति तथापि मम पुत्रः तीव्रमानसिकरोगेण पीडितः अस्ति। वर्तमानचिकित्सायाः कृते प्रायः ८०,००० युआन् व्ययः अभवत्, अग्रे चिकित्सायाः आवश्यकता अस्ति। परन्तु अहं शिक्षकेन सह मध्यस्थतासम्झौते हस्ताक्षरं कृतवान्, अद्यापि दावान् कर्तुं शक्नोमि वा क्षतिपूर्तिः?" अधुना एव हुनान्-नगरस्य चेन्-महोदयेन चीनीयव्यापार-दैनिक-दफेङ्ग-न्यूज-पत्रिकायाः ​​साहाय्यार्थं पृष्टम् ।

चित्राणां ग्रन्थानां च किमपि सम्बन्धः नास्ति

शारीरिकदण्डः - मञ्चे सहपाठिनां पुरतः ८ वर्षीयः बालकः तस्य शिक्षकेन बहुवारं थप्पड़ं मारितवान्

चेन् महोदया हुनान् प्रान्तस्य चेन्झौ-नगरे निवसति तस्याः पुत्रः टोङ्गटोङ्ग् (छद्मनाम) अस्मिन् वर्षे १० वर्षीयः अस्ति सा अवदत्- "२०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २१ दिनाङ्के मध्याह्ने मम पुत्रस्य विद्यालयात् गृहम् आगमनस्य अनन्तरं मया किमपि दोषः इति ज्ञातम्।" तस्य मुखं च प्रफुल्लितम् आसीत्, अतः अहं पृष्टवान् यत् मम पुत्रः अवदत् यत् सः तस्मिन् दिने सहपाठिभिः सह क्रीडति, सहपाठिनः च कक्षायाः द्वारं कुण्डीकृतवन्तः, अतः सः द्वारं पादेन पादं पातितवान्, तथा च आचार्यः तत् दृष्टवान् ।

चेन् महोदया अवदत् यत् पश्चात् अध्यापिका स्वपुत्रं सहपाठिनां पुरतः मञ्चे बहुवारं थप्पड़ं मारितवती, ततः तं कक्षायाः पृष्ठभागे सम्पूर्णं वर्गं यावत् स्थापयति स्म। तस्याः पुत्रस्य तस्मिन् दिने चक्करः, उदरेण, टिनिटस् इत्यादीनि लक्षणानि अभवन्, अतः सा स्वपुत्रं चेन्झोउ प्रथमजनचिकित्सालये नीतवती, यत्र तस्य शिरसि आघातः, आघातः च इति निदानं जातम्

मध्यस्थता : उभयपक्षेण मध्यस्थतासम्झौते हस्ताक्षरं कृतम्, शिक्षकः च शिक्षापद्धतिः अतिशयेन इति स्वीकृतवान्