समाचारं

"मानसिकरूपेण मन्दबुद्धेः चोरीप्रकरणस्य" निर्दोषतायाः अनन्तरं अग्रजः उक्तवान् यत् यः व्यक्तिः स्वस्य अनुजस्य उपरि अन्यायं कृतवान् सः अद्यापि उत्तरदायी न अभवत्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दवन न्यूजस्य अनुसारं गुआङ्गडोङ्गप्रान्तस्य शान्टोउनगरस्य लोङ्गहुमण्डलस्य जनन्यायालयेन हालमेव ली सिकियाङ्गस्य परिवाराय राज्यक्षतिपूर्तिनिर्णयः जारीकृतः, यत्र ली सिकियाङ्गस्य परिवाराय मानसिकक्षतिसोलेटियमस्य क्षतिपूर्तिः कर्तुं निर्णयः कृतः तथा च ली सिकियाङ्गस्य व्यक्तिगतस्वतन्त्रताक्षतिपूर्तिः कुलम् २३४ लक्षयुआनतः अधिकं भवति , तथा च उल्लङ्घनस्य व्याप्तेः अन्तः पीडितः ली सिकियाङ्गः प्रभावं समाप्तं कृत्वा स्वस्य प्रतिष्ठां पुनः स्थापयितव्यः, क्षमायाचनां च कर्तव्यः।

परन्तु ली सिकियाङ्गस्य भ्रातुः ली कुक्सिङ्ग् इत्यस्य दृष्टौ तस्य भ्रातुः अन्यायपूर्णः कारावासः अद्यापि न समाप्तः । १९ अगस्त दिनाङ्के दवन न्यूजस्य संवाददाता ली कुक्सिङ्ग् इत्यस्य साक्षात्कारं कृतवान् । सः अवदत् यत् सः इदानीं राज्यक्षतिपूर्तिविषये न विचारयति, ये जनाः गलत् प्रकरणं सम्पादितवन्तः तेषां निवारणं कानूनानुसारं भविष्यति इति आशास्ति।

अनुजः निर्दोषः अभवत्, परन्तु अग्रजः कर्करोगेण पीडितः आसीत्, तस्मात् सः विवादे न उपस्थितः ।

अगस्तमासस्य अन्ते अनहुई-प्रान्तस्य बोझोउ-नगरस्य लिक्सिन्-मण्डलस्य सुन्जी-नगरस्य लिझाई-ग्रामे एकस्मिन् क्षेत्रे मक्का वर्धमानः आसीत् । तथा च एतत् भ्रातुः ली कुक्सिङ्ग् इत्यस्य गृहात् प्रायः १ किलोमीटर् दूरे अस्ति।

अस्मिन् वर्षे एप्रिल-मासस्य १९ दिनाङ्के गुआङ्गडोङ्ग-प्रान्तस्य चाओझौ-नगरस्य क्षियाङ्गकियाओ-मण्डलस्य जनन्यायालये ली सिकियाङ्ग-इत्यस्य चोरी-प्रकरणस्य पुनर्विचारः कृतः । अष्टवर्षेभ्यः शिकायतया अन्ततः ली कुक्सिङ्ग् इत्यनेन स्वभ्रातुः ली सिकियाङ्ग इत्यस्य निर्दोषता सिद्धा अभवत् । परीक्षणदिने ली कुक्सिङ्ग् कर्करोगेण चिकित्सालये चिकित्सां प्राप्नोति स्म, तस्मात् सः परीक्षणे उपस्थितः भवितुम् असमर्थः आसीत् । ली कुक्सिङ्ग् इत्यनेन उक्तं यत्, निर्दोषतायाः वार्ता ज्ञात्वा वर्षेषु तस्य प्रयत्नाः अन्ततः प्रगतिम् अकरोत् इति सः अनुभवति स्म ।

१९ अगस्तस्य सायंकाले लिक्सिन्-मण्डले वर्षा भवति स्म, अस्मिन् समये सः शयने शयनं कृत्वा विश्रामं कुर्वन् आसीत् ।