समाचारं

विगतमासद्वये WPS त्रीणि वाराः दुर्घटनाम् अभवत् आधिकारिकलेखेन क्षमायाचना कृता यत् तस्य मरम्मतं तत्कालं क्रियते, पुनर्प्राप्तेः अनन्तरं यथाशीघ्रं सूचितं भविष्यति।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के प्रातःकाले #WPScrumbled# इति विषयः उष्णसन्धानविषयः अभवत्, येन नेटिजनानाम् मध्ये उष्णविमर्शाः उत्पन्नाः ।

अनेके नेटिजनाः पोस्ट् कृतवन्तः: तात्कालिक! कथं वयं भवद्भिः विना जीवामः ?

अधुना एव WPS इत्यत्र सेवाविकृतयः अभवन् इति कथ्यते ।

तस्मिन् समये किङ्ग्सॉफ्ट् आफिस इत्यनेन मीडियाभ्यः प्रतिक्रिया दत्ता यत् दुर्घटनायाः कारणं क्लाउड् सेवायां असामान्यतायाः सह सम्बद्धं भवितुम् अर्हति इति ।

तदतिरिक्तं अस्मिन् वर्षे जुलै-मासस्य ८ दिनाङ्के प्रातःकाले "WPS crashed" इति अपि Weibo इत्यत्र उष्णः अन्वेषणविषयः अभवत्, येन नेटिजनानाम् मध्ये उष्णचर्चा आरब्धा । तदनन्तरं WPS ग्राहकसेवा क्षमायाचनां कृतवती यत्, "असामान्यसेवायाः कारणात् सर्वेषां कृते कष्टं जातम्। वयं सर्वैः निवेदितानां समस्यानां शीघ्रं अन्वेषणं कृत्वा निराकरणं कुर्मः, सेवा च सामान्यतां प्राप्तवती" इति।

[स्रोतः: जिउपाई न्यूज व्यापक डब्ल्यूपीएस आधिकारिक खाता, चेंगशी इंटरएक्टिव, कैलियनशे, बैलु विडियो]

कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च कोऽपि स्रोतदोषः अथवा उल्लङ्घनः अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल पता : [email protected]

प्रतिवेदन/प्रतिक्रिया