समाचारं

मानवतायाः प्रथमः वाणिज्यिकः अन्तरिक्षयात्रा, वाहनातिरिक्तः अन्तरिक्षसूटः परीक्षायाः सम्मुखीभवति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रविवरणम् : चित्रे SpaceX extravehicular spacesuit इत्यस्य परीक्षणं भवति इति दृश्यते । (स्रोतः अमेरिकीमाध्यमाः)
चित्रविवरणम् : चित्रे "पोलारिस् डॉन" अन्तरिक्षयात्रिकाणां अन्तरिक्षयात्रायै केबिनं त्यक्त्वा गच्छन्तीनां अनुकरणं दृश्यते । (स्रोतः अमेरिकीमाध्यमाः)
अस्माकं विशेष संवाददाता चेन् याङ्ग
अमेरिकी-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनी (SpaceX) इत्यनेन प्रचारितः प्रथमः व्यावसायिकः अन्तरिक्ष-यात्रा-कार्यक्रमः अगस्त-मासस्य २६ दिनाङ्के आरभ्यते । यत् बहिः जगतः बहु ध्यानं आकर्षितवान् तत् न केवलं अस्मिन् अभियाने परीक्षितव्यानि वस्तूनि, अपितु अमेरिकन-अन्तरिक्षयात्रिकैः धारितानि विशेषाणि वाहनातिरिक्त-अन्तरिक्ष-सूटानि अपि सन्ति - नासा-द्वारा "आर्टेमिस्" मानवयुक्तस्य चन्द्रस्य कृते विकसितस्य नूतन-पीढीयाः बाह्य-वाहन-अन्तरिक्ष-उड्डयनस्य कारणात् landing program.सूटविकासस्य प्रगतिः गम्भीररूपेण पश्चात् अस्ति, तथा च SpaceX द्वारा विकसितः अतिरिक्तवाहनसूटः विकल्पसमाधानं भवितुम् अर्हति।
दूरतमस्थानं प्राप्य मनुष्याः ५० वर्षाणाम् अधिककालात् पृथिव्याः सन्ति
CNN इत्यनेन १९ तमे दिनाङ्के ज्ञापितं यत् SpaceX इत्यनेन प्रथमस्य वाणिज्यिकस्य अन्तरिक्षयात्रायाः अभियानस्य निष्पादनकार्यक्रमः निर्धारितः, यत् SpaceX इत्यस्य मानवयुक्तेन "Dragon" अन्तरिक्षयानेन २६ अगस्त दिनाङ्के " "Polaris Dawn" इति अन्तरिक्षयात्रायाः कोडनामभिः चतुर्भिः अन्तरिक्षयात्रिकैः सह कर्तुं शक्यते, ते पृथिव्याः प्रायः १४०० किलोमीटर् दूरे कक्षायां ५ दिवसेषु परीक्षणस्य श्रृङ्खलां सम्पन्नं करिष्यन्ति ।
अमेरिकी सीएनबीसी-जालस्थलस्य अनुसारं "पोलारिस् डॉन" इति मिशनस्य आरम्भे २०२२ तमे वर्षे घोषणा अभवत्, तस्य आरम्भः मुख्यतया अमेरिकन-अरबपतिः जेरेड् आइजैक्मैन् इत्यनेन कृतः दीर्घकालीन अस्तित्वस्य मार्गः” इति । अस्मिन् अभियाने प्रथमं व्यावसायिकं अन्तरिक्षयात्रा, अन्तरिक्षे मानवस्वास्थ्यस्य विषये शोधकार्यक्रमाः, "स्टारलिङ्क्" अन्तर्जालसञ्चारैः सह अन्तरिक्षयानस्य सुसज्जीकरणस्य परीक्षणम् इत्यादयः, तथैव पृथिव्याः उपरि १४०० किलोमीटर् अधिकं उच्चकक्षां प्राप्तुं च समाविष्टाः भविष्यन्ति - एतत् मानवजातेः दूरतमम् अस्ति अपोलोयुगात् पृथिव्याः कक्षायां भवति । स्पेसएक्स्-क्लबस्य मुख्याधिकारी मस्कः १९ तमे दिनाङ्के अवदत् यत् "एतत् महाकाव्यं भविष्यति" इति प्रौद्योगिकीः पृथिव्याः कक्षायां, चन्द्रे, मंगलग्रहे अपि प्रेषिताः।
ज्ञातव्यं यत् अमेरिकी "अपोलो" मानवयुक्तस्य चन्द्रारोहणकार्यक्रमस्य समाप्तेः अनन्तरं पृथिव्याः दूरतमं मानवीयं मिशनम् अपि एतत् भविष्यति । तुलनायै अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य दैनिक-कक्षा-उच्चता प्रायः ४०० किलोमीटर्-पर्यन्तं भवति । "पोलारिस् डॉन" उड्डयनस्य समये मानवयुक्तं "ड्रैगन" अन्तरिक्षयानं वैन एलेन् विकिरणमेखलाभिः गमिष्यति, ये पृथिव्याः चुम्बकीयक्षेत्रेण गृहीतैः उच्च ऊर्जायुक्तैः कणैः पूरिताः सन्ति ते अन्तरिक्षयानस्य विकिरणप्रतिरोधस्य तीव्रपरीक्षां कुर्वन्ति .
आइजैकमैन् इत्यनेन उक्तं यत् प्रथमदिनस्य उड्डयनयोजनानुसारं अन्तरिक्षयानस्य उड्डयनानन्तरं सूक्ष्मउल्कापिण्डस्य कक्षीयमलिनतां गन्तुं न्यूनतमजोखिमयुक्तं समयं अन्वेषयिष्यति, तत्सहकालं मानवयुक्तस्य "अजगरस्य" कार्यक्षमतां च अन्वेषयिष्यति। अन्तरिक्षयानस्य परीक्षणं वैन एलेन् विकिरणमेखलायां भविष्यति, "१४०० किलोमीटर् ऊर्ध्वतां प्राप्तुं पूर्वं अन्तरिक्षयानेन सह कोऽपि दोषः नास्ति इति पुष्टिः वास्तवमेव महत्त्वपूर्णा अस्ति।
द्वितीयदिने प्रायः ४० अन्तरिक्षविज्ञानं प्रयोगाश्च केन्द्रीकृताः भविष्यन्ति । विशेषतः उच्चकक्षायां ब्रह्माण्डीयविकिरणवातावरणं भवति चेत् अन्तरिक्षयात्रिकाः चिकित्सादत्तांशसङ्ग्रहं करिष्यन्ति येन विकिरणवातावरणं मानवशरीरं कथं प्रभावितं करोति इति अधिकतया अवगन्तुं शक्नुवन्ति। ते अन्येषां स्वास्थ्याध्ययनानाम् अपि श्रेणीं करिष्यन्ति, यत्र रक्ते वायुबुद्बुदानां मापनं कृत्वा विसंपीडनरोगस्य अध्ययनं करिष्यन्ति । तस्मिन् एव काले यदा अन्तरिक्षयात्री सूक्ष्मगुरुत्वाकर्षणवातावरणे भवति तदा शरीरे मेरुदण्डस्य द्रवस्य दाबः प्रत्यक्षतया मस्तिष्कस्य, मेरुदण्डस्य, नेत्रस्य च परितः महत्त्वपूर्णेषु तंत्रिकाभिः सह सम्बद्धः भवति धुन्धला दृष्टिः इत्यादीनि विक्षोभजनकाः लक्षणानि "अन्तरिक्ष-उड्डयन-सम्बद्धानि न्यूरो-नेत्र-लक्षणम्" इति नाम्ना प्रसिद्धाः अन्तरिक्षयात्रिकाः मिशनस्य समये स्वस्य दबावस्य मापनार्थं केषाञ्चन अनाक्रामक-तकनीकानां उपयोगं कृतवन्तः
मिशनस्य तृतीयदिने अत्यन्तं महत्त्वपूर्णं अन्तरिक्षयात्रा अस्ति, यत् द्वौ घण्टां यावत् स्थास्यति इति अपेक्षा अस्ति । इसाकमैन् इत्यनेन उक्तं यत् सः अन्तरिक्षयात्रायाः जोखिमान् अवगच्छति "अर्थः यत् सः तस्य सहचराः च मृत्युना परितः भविष्यन्ति" परन्तु ते अस्य कृते विशेषतया प्रशिक्षणं कुर्वन्ति स्म
वाहनातिरिक्त-अन्तरिक्ष-सूटस्य नूतना पीढी परीक्षिता भवति
सीएनएन इत्यनेन उक्तं यत् "पोलारिस् डॉन्" इति मिशनस्य मूलं अन्तरिक्षयात्रा एव अस्ति । वर्षाणां यावत् नासा-अन्तरिक्षयात्रिकाः यदा अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य बाह्य-रक्षणस्य आवश्यकता भवति तदा वाहनातिरिक्त-क्रियाकलापाः कुर्वन्ति, परन्तु पूर्वं कोऽपि निजी-उद्योगः एतादृशं अन्तरिक्ष-यात्रायाः प्रयासं न कृतवान् योजनानुसारं मानवयुक्ते ड्रैगन-अन्तरिक्षयानस्य आइजैक्मैन्, गिलिस् च वाहनातिरिक्तपदयात्रायाः उत्तरदायी भविष्यतः, पोटीट्, मेनन् च समर्थनं दातुं अन्तरिक्षयाने एव तिष्ठतः इसाकमैन् इत्यनेन उक्तं यत् यतः अन्तरिक्षयानस्य अन्तः बहिश्च बहवः कॅमेरा-यंत्राः सन्ति, अतः सम्पूर्णा अन्तरिक्षयात्राप्रक्रिया लाइव् प्रसारिता भविष्यति।
गिलिस् इत्यनेन सीएनएन-सञ्चारमाध्यमेन साक्षात्कारे उक्तं यत्, "अस्मिन् मिशन-मध्ये अस्माकं एयरलॉक् नासीत्" इति । गिलिस् इत्यस्य मते पोलारिस् डॉन् मिशनं श्वसनपूर्वप्रक्रियायां "अति नूतनं भिन्नं च दृष्टिकोणं" गृह्णीयात्, यत्र "केबिनस्य दाबं धीरेण न्यूनीकर्तुं आक्सीजनसान्द्रतां वर्धयितुं च" अस्ति
अस्मिन् अभियाने स्पेसएक्स् इत्यनेन विकसितस्य विशेषस्य वाहनातिरिक्तस्य अन्तरिक्षसूटस्य अपि प्रथमवारं परीक्षणं भविष्यति । पूर्वं कम्पनी बहुवारं प्रयुक्तानां केबिन-अन्तर्गत-सूट-वस्त्रेभ्यः भिन्नं, अन्तरिक्ष-पदयात्रायाः समये, अन्तरिक्षयात्रिकाणां कृते अन्तरिक्षे उच्च-ऊर्जा-कणानां, अत्यन्तं तापमान-परिवर्तनस्य, सूक्ष्म-उल्कापिण्ड-प्रभावस्य च कारणेन उत्पद्यमानं विकिरणं सहितुं आवश्यकं भवति, तथैव किञ्चित् प्रमाणं सुनिश्चितं भवति of freedom of movement अतः वाहनातिरिक्त-अन्तरिक्ष-सूटस्य विकासः अतीव कठिनः अस्ति ।
आइजैकमैन् इत्यनेन उक्तं यत् अस्मिन् समये सुसज्जितः वाहनातिरिक्तः अन्तरिक्षसूटः स्पेसएक्स् इत्यनेन शतशः घण्टानां भिन्नसामग्रीणां परीक्षणस्य परिणामः अस्ति। अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके वर्तमानकाले प्रयुक्तानां पुरातन-वाहन-बाह्य-अन्तरिक्ष-सूटानां तुलने मे-मासे स्पेस-एक्स्-द्वारा विमोचिताः नवीन-वाहन-बाह्य-अन्तरिक्ष-सूटाः अधिकं हल्काः, लचीलाः, आधुनिकाः च सन्ति, "सामग्रीनिर्माणस्य, संयुक्त-निर्माणस्य, वर्धितायाः अतिरेक-संरक्षणस्य, हेल्मेटस्य च धन्यवादः A series of advances in मुखमास्कस्य शिरः-उपरि प्रदर्शनस्य (HUDs) एकीकरणं” इति ।
अन्तरिक्षसूटस्य मुख्यभागः फाल्कन-रॉकेट-ड्रैगन-अन्तरिक्षयानेषु प्रयुक्तानि नवीनताप-प्रबन्धन-वस्त्राणि, ज्वाला-निरोधक-सामग्री च उधारं गृह्णाति मुद्रणप्रौद्योगिकी, तथा च मुखकवचः एंटी-ग्लेयर-एण्टी-फॉग-लेपनैः सुसज्जितः भवति यदा अन्तरिक्षयात्रिकाः अन्तरिक्षे गच्छन्ति तदा हेल्मेट्-मध्ये निर्मितः शिरः-उपरि प्रदर्शनः वास्तविकसमये दबावः, तापमानं, सापेक्षिक-आर्द्रता-पठनं च प्रदास्यति
अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके प्रयुक्तानां पुरातन-वाहन-बाह्य-अन्तरिक्ष-सूटानां विपरीतम्, "पोलारिस् डॉन"-मिशन-इत्यत्र प्रयुक्तः अन्तरिक्ष-सूटः विशाल-जीवन-समर्थन-प्रणाल्याः सुसज्जितः नास्ति, तस्य स्थाने, अन्तरिक्षयानेन सह सम्बद्धस्य दीर्घ-नलिकेः माध्यमेन आक्सीजन-समर्थनं प्राप्नोति, परन्तु एतदपि अस्मिन् अभियाने भागग्रहणम् इति अर्थः ।
नासा-संस्थायाः चयनं कर्तुं शक्यते वा इति बहु ध्यानं आकर्षितम् अस्ति
सीएनबीसी-जालस्थले उक्तं यत् स्पेसएक्स् इत्यनेन केवलं सार्धद्विवर्षं यावत् समयः अभवत् यत् एतत् नूतनं वाहनातिरिक्त-अन्तरिक्ष-सूट्-समूहस्य विकासाय । स्पेसएक्स् इत्यनेन उक्तं यत् अस्य स्पेससूट् इत्यस्य उच्चविकिरणयुक्तेषु अत्यन्तं शीतेषु च वातावरणेषु व्यापकपरीक्षणं कृतम्, अपि च न्यू मेक्सिकोदेशस्य व्हाइट् सैण्ड्स् क्षेपणास्त्रपरिधिं प्रति अपि नीतः यत् एतत् अनुकरणं कर्तुं शक्यते यत् प्रति घण्टा।प्रहारं गृहीत्वा छिद्राणि परिहरन्तु।
स्पेसएक्स इत्यनेन बोधितं यत् वाहनातिरिक्तं स्पेससूटं मापनीयतां मनसि कृत्वा डिजाइनं कृतम् अस्ति तथा च व्यक्तिभ्यः "विभिन्नजनानाम् शरीरप्रकारानाम्" अनुरूपं अनुकूलितुं शक्नोति येन चन्द्रे, मंगलग्रहे, तथा च निम्न-पृथिवीकक्षायां कार्यं कुर्वतां जनानां कृते एतत् प्रदत्तं कर्तुं शक्यते भविष्ये शतशः वा सहस्राणि वा अन्तरिक्षसूटाः।
सीएनएन-संस्थायाः उल्लेखः अस्ति यत् यतः वर्तमानकाले प्रयुक्ताः पुरातनाः वाहनातिरिक्त-अन्तरिक्ष-सूटाः १९८० तमे दशके निर्मिताः आसन्, तस्मात् नासा-संस्थायाः २१ शताब्द्याः आरम्भे एव वाहन-बाह्य-अन्तरिक्ष-सूटस्य नूतन-पीढीयाः विकासः आरब्धः, परन्तु प्रगतिः सर्वदा मन्दः एव अभवत् अतः स्पेसएक्स् इत्यनेन विकसितं वाहनातिरिक्तं अन्तरिक्षसूटं भविष्ये नासा-संस्थायाः चयनं भविष्यति वा इति अपि सर्वेषां वर्गानां महत् ध्यानं आकर्षितवान् ▲
प्रतिवेदन/प्रतिक्रिया