समाचारं

२०२४ तमस्य वर्षस्य डिजिटल एक्स्पो व्यावसायिकप्रदर्शनस्य टिकटक्रयणचैनलम् आधिकारिकतया उद्घाटितम् अस्ति! "डिजिटल नियुक्ति" इत्यत्र भवन्तं आमन्त्रयन्तु।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियदत्तांशप्रशासनेन आयोजितस्य २०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-बृहत्-आँकडा-उद्योग-प्रदर्शनस्य ("डाटा-एक्सपो" इति उच्यते) व्यावसायिक-प्रदर्शनस्य टिकट-क्रयण-चैनलः आधिकारिकतया अगस्त-मासस्य २१ दिनाङ्के उद्घाटितः भविष्यति इतः परं आगन्तुकाः चतुर्भिः माध्यमैः एक्स्पो-व्यावसायिक-प्रदर्शनस्य टिकटं क्रेतुं आरक्षितुं च शक्नुवन्ति : एक्स्पो-स्य आधिकारिकजालस्थलं, एक्स्पो-स्य वीचैट्-आधिकारिक-खातं, एक्स्पो-स्य वीचैट्-एप्लेट्, एक्स्पो-एपीपी च
२०२४ तमस्य वर्षस्य डिजिटल-एक्सपो-व्यावसायिक-प्रदर्शनी गुइयाङ्ग-अन्तर्राष्ट्रीय-सम्मेलन-प्रदर्शन-केन्द्रे अगस्त-मासस्य २८ तः ३० पर्यन्तं भवितुं निश्चिता अस्ति ", प्रदर्शनी डिजिटल औद्योगीकरणे, औद्योगिक-अङ्कीयीकरणे स्थापिता अस्ति, आँकडा-मूल्यांकनस्य, डिजिटल-शासनस्य, नवीन-डिजिटल-अन्तर्निर्मितस्य, आँकडा-सुरक्षायाः च षट् प्रमुखाः विभागाः सर्वतोमुखी-बहुकोण-नवीन-प्रौद्योगिकीः, नवीन-उत्पादाः, नवीन-समाधानं, तथा च प्रदर्शयन्ति बृहत् आँकडा क्षेत्रे नवीनाः अनुप्रयोगाः, उद्योगस्य अभिजातवर्गस्य कृते सेतुनिर्माणं, व्यावसायिकं प्रामाणिकं च सूचनां आदानप्रदानं सहकार्यं च मञ्चं प्रदाति।
"दशवर्षस्य डिजिटल एक्स्पो" इत्यनेन सह संयोगेन अस्य डिजिटल एक्स्पो इत्यस्य व्यावसायिकप्रदर्शनी अन्तर्राष्ट्रीयदृष्टौ राष्ट्रियरणनीत्यां च अधिकं केन्द्रीभूता भविष्यति, प्रदर्शनस्य व्यावसायिकतां अत्याधुनिकप्रकृतिं च प्रकाशयिष्यति, नूतनानां आउटलेट्-परिसरस्य परितः प्रदर्शनस्य सावधानीपूर्वकं डिजाइनं करिष्यति च , उद्योगे नवीनाः हॉटस्पॉट्-नवीन-प्रवृत्तिः च व्यावसायिक-आगन्तुकानां प्रदर्शनी-अनुभवं वर्धयति, सम्पूर्णा प्रदर्शनी आकर्षणैः, हाइलाइटैः च परिपूर्णा अस्ति, येन प्रमुखाः घरेलु-विदेशीय-बृहत्-आँकडा-कम्पनयः प्रदर्शन्यां भागं ग्रहीतुं आकर्षयन्ति। अधुना यावत् ३०० तः अधिकाः कम्पनयः यूनिट् च प्रदर्शन्यां स्वस्य सहभागितायाः पुष्टिं कृतवन्तः, येषु चीन इलेक्ट्रॉनिक्स टेक्नोलॉजी, सिनोपेक्, चाइना साउथर्न पावर ग्रिड्, चाइना टेलिकॉम, चाइना यूनिकॉम, चाइना मोबाईल्, चाइना इलेक्ट्रॉनिक्स, कोमाक्, चाइना पावर कन्स्ट्रक्शन, चाइना एनर्जी च सन्ति निर्माण, Sinotrans, Huawei, Alibaba, Tencent, JD.com, Baidu, NetEase, 360, H3C, Zhipu Huazhang, iFlytek, Dameng Database, Renmin वित्तविश्वविद्यालयः, iSoftStone, Mafengwo इत्यादयः सुप्रसिद्धाः उद्यमाः, तथा च 31 तः देशेभ्यः क्षेत्रेभ्यः च ७० तः अधिकाः विदेशीयाः कम्पनयः अपि अस्मिन् प्रदर्शने उपस्थिताः भविष्यन्ति ।
अस्य डिजिटल-प्रदर्शनस्य व्यावसायिकप्रदर्शनी त्रयः दिवसाः यावत् भवति, टिकटस्य मूल्यं च ५० युआन्/व्यक्ति/दिनम् अस्ति । टिकटं ऑनलाइन क्रीतवान् ततः परं टिकटेन (QR कोड) स्वस्य आईडी च सह प्रदर्शनं द्रष्टुं गुइयाङ्ग अन्तर्राष्ट्रीयसम्मेलनप्रदर्शनकेन्द्रे प्रवेशं कर्तुं शक्नोति। प्रदर्शनीटिकटस्य उपयोगः केवलं तस्मिन् एव दिने प्रदर्शनीं द्रष्टुं शक्यते।
ज्ञातव्यं यत् व्यावसायिकदर्शनस्य, वार्तायां, आदानप्रदानस्य च उत्तमं वातावरणं निर्मातुं अस्मिन् एक्स्पो केवलं १८ वर्षाणाम् अधिकवयस्कानाम् एव स्वीकारः भवति
२०२४ डिजिटल एक्स्पो व्यावसायिक प्रदर्शनी उद्घाटन समय
२८ अगस्त, १३:००-१७:०० (प्रवेशः १६:०० वादने समाप्तः)
२९ अगस्त, ०९:००-१७:०० (प्रवेशः १६:०० वादने समाप्तः)
३० अगस्त, ०९:००-१६:०० (अन्तिमप्रवेशः १५:०० वादने)
टिकटक्रयण/आरक्षणविधिः : १.
1. बिग डाटा एक्स्पो (https://www.bigdata-expo.cn/) इत्यस्य आधिकारिकजालस्थले प्रवेशं कुर्वन्तु → टिकटं गत्वा क्रियताम् → टिकटक्रयणं पूर्णं कर्तुं तत्सम्बद्धं समयावधिं चिनोतु → उत्पन्नेन QR कोडेन सह प्रविष्टं कुर्वन्तु तथा परिचयपत्रम्।
डिजिटल एक्स्पो आधिकारिक वेबसाइट टिकट क्रयण प्रवेश
2. डिजिटल एक्स्पो इत्यस्य WeChat आधिकारिकखाते अन्वेषणं कुर्वन्तु → अधः वाममेनूपट्टिकायां "टिकटं गच्छन्तु तथा च क्रयणं कुर्वन्तु" इत्यत्र क्लिक् कुर्वन्तु → टिकटक्रयणं पूर्णं कर्तुं तत्सम्बद्धं समयावधिं चिनोतु → उत्पन्नेन QR कोडेन आईडी कार्डेन च प्रवेशं कुर्वन्तु।
डिजिटल एक्स्पो WeChat सार्वजनिक खाता टिकट क्रयण प्रवेश द्वार
3. WeChat इत्यत्र "China International Big Data Industry Expo" इति लघुकार्यक्रमं अन्वेष्टुम् अथवा अधोलिखितं QR कोडं प्रत्यक्षतया स्कैन् कुर्वन्तु → टिकटं क्रियताम् → भ्रमणार्थं टिकटं क्रियताम् → टिकटक्रयणं पूर्णं कर्तुं तत्सम्बद्धं समयावधिं चयनं कुर्वन्तु → उत्पन्नेन QR कोडेन सह प्रवेशं कुर्वन्तु तथा परिचयपत्रम्।
डिजिटल एक्स्पो वीचैट मिनी प्रोग्राम क्यूआर कोड
4. Big Data Expo आधिकारिकजालस्थलस्य (https://www.bigdata-expo.cn/media) मुखपृष्ठे "Data Download" इति स्तम्भे स्वस्य मोबाईलफोनसंस्करणस्य अनुरूपं Big Data Expo APP डाउनलोड् कुर्वन्तु → टिकटं क्रियताम् → टिकटं गत्वा क्रयणं कुर्वन्तु → टिकटं क्रयणं पूर्णं कर्तुं तत्सम्बद्धं समयावधिं चिनोतु → उत्पन्नेन QR कोडेन आईडी कार्डेन च प्रविशन्तु।
एक्स्पो इत्यस्य आधिकारिकजालस्थलस्य मुखपृष्ठे "Data Download" इति स्तम्भपृष्ठम्
टिकट परामर्शः चू Xiaoxi 13426045320
सभ्यं, सामञ्जस्यपूर्णं, सुरक्षितं च प्रदर्शनीवातावरणं निर्मातुं सुन्दरं अविस्मरणीयं च प्रदर्शनानुभवं निर्मातुं वयम् अधुना बहुसंख्यकप्रदर्शकानां आगन्तुकानां च कृते एकां उपक्रमं निर्गच्छामः: प्रदर्शकाः इति नाम्ना, कचरान् बहुधा पुनःप्रयोगं कुर्मः, प्रदर्शन्याः समये कोऽपि लेशः न त्यजन्ति, तथा च कुर्मः आयोजनस्थलात् बहिः न स्थापितं, आगन्तुकत्वेन संस्कृतिस्य सम्मानः करणीयः, तान्त्रिकजाँचः करणीयः, पङ्क्तिः क्रमेण भवितुमर्हति, युवानः वृद्धाः च चिन्तिताः सन्ति। कृपया सुरक्षितरूपेण, हरितरूपेण, सभ्यरूपेण च यात्रां कुर्वन्तु इति अनुशंसितं यत् सामान्यजनाः यथासम्भवं सार्वजनिकयानं चिन्वन्तु ये स्वकीयानि वाहनानि चालयन्ति ते वाणिज्यिकपार्किङ्गस्थाने व्यवस्थितरूपेण स्ववाहनानि पार्कं कर्तुं शक्नुवन्ति आयोजनस्थलस्य परितः बहु।
सार्वजनिकयानयात्राविकल्पाः : १.
1. गुइयांग् बसं क्रमाङ्कं 29, 48, 58, 60, 111, 208, 218, 263, 269, 280, 290, 321 तथा 702 गृहीत्वा "अन्तर्राष्ट्रीयसम्मेलनकेन्द्रं (बीजिंग)" )" बसतः अवतीर्य पदातिना गच्छन्तु गुइयाङ्ग अन्तर्राष्ट्रीयसम्मेलनप्रदर्शनकेन्द्रं प्रति २५० मीटर् दूरे ।
2. गुइयांग् मेट्रो लाइन् 1 गृहीत्वा "अन्तर्राष्ट्रीयपारिस्थितिकीसम्मेलनकेन्द्रम्" इति स्टेशनं गत्वा, एग्जिट् सीतः निर्गन्तुं, गुइयांग् अन्तर्राष्ट्रीयसम्मेलनप्रदर्शनकेन्द्रं प्रति 550 मीटर् यावत् चलित्वा गच्छन्तु।
२०२४ तमस्य वर्षस्य डिजिटल-एक्सपो-व्यावसायिक-प्रदर्शनी भवन्तं दशवर्षीयनियुक्तौ भागं ग्रहीतुं, भव्य-कार्यक्रमे भागं ग्रहीतुं, डिजिटल-अवकाशान् साझां कर्तुं, डिजिटल-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासस्य नूतनं अध्यायं लिखितुं च मिलित्वा कार्यं कर्तुं आमन्त्रयति |. वयं सर्वेषां वर्गानां स्वागतं कुर्मः यत् ते ध्यानं दत्त्वा सक्रियरूपेण भागं गृह्णन्ति, साइट् प्रति आगत्य चेक-इनं कृत्वा तस्य अनुभवं कुर्वन्तु, तथा च भवतः अङ्गुलीय-अग्रभागे "डिजिटल-यात्रा" कुर्वन्तु!
प्रतिवेदन/प्रतिक्रिया