समाचारं

"प्रत्यक्षं पत्रकारसम्मेलनम् 1" २०२४ तमे वर्षे विश्वशक्तिबैटरीसम्मेलनं यिबिन्-नगरे सितम्बर्-मासस्य प्रथमदिनात् द्वितीयपर्यन्तं भविष्यति ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिचुआन न्यूज नेटवर्क-प्रथम पृष्ठस्य समाचार संवाददाता झोउ किओङ्ग द्वारा छायाचित्रण रिपोर्ट
अगस्तमासस्य २१ दिनाङ्के २०२४ तमे वर्षे विश्वशक्तिबैटरीसम्मेलनस्य पत्रकारसम्मेलनं सिचुआन्-पत्रकारसम्मेलनभवने आयोजितम् । समागमात् संवाददाता ज्ञातवान् यत् २०२४ तमस्य वर्षस्य विश्वशक्तिबैटरीसम्मेलनं सिचुआन्-प्रान्तस्य यिबिन्-नगरे सितम्बर्-मासस्य प्रथमदिनात् द्वितीयपर्यन्तं भविष्यति।
पत्रकार सम्मेलन स्थल
"विश्वशक्तिबैटरीसम्मेलनं देशस्य प्रथमः शक्तिबैटरीउद्योगस्य आयोजनम् अस्ति। २०२२ तमे वर्षे सिचुआन्नगरे एतत् आयोजितं भविष्यति, वर्षद्वयं यावत् सफलतया आयोजितम् अस्ति। कुलम् १०० तः अधिकाः प्रमुखाः परियोजनाः हस्ताक्षरिताः सन्ति, यत्र अधिकस्य सहमतनिवेशः अस्ति २०० अरब युआन्, तथा च नूतनानां प्रौद्योगिकीनां उत्पादानाञ्च श्रृङ्खला विमोचिता अस्ति "एतेन प्रभावीरूपेण उद्योगसहमतिः एकत्रिता, प्रौद्योगिकी पुनरावृत्तिः गभीरता, औद्योगिकसमुच्चयः, हरितविकासस्य च सहायता कृता, उच्चगुणवत्तायां सकारात्मकं योगदानं च दत्तम्।" शक्तिबैटरीनां विकासः, नवीनऊर्जावाहनानां च विकासः" इति सिचुआनप्रान्तीयजनसर्वकारस्य उपमहासचिवः याङ्गः सभायां अवदत् । ज़िन् २०२४ तमे वर्षे विश्वशक्तिबैटरीसम्मेलनस्य समग्रव्यवस्थाः सज्जता च परिचयं दत्तवान्
याङ्ग शीनस्य मते पूर्ववर्षद्वये सम्मेलनस्य आयोजनस्य अनुभवस्य पूर्णतया सारांशस्य आधारेण वयं "हरित, व्यावसायिकं सरलं च" इति सिद्धान्तानां पालनम् कुर्मः, सम्मेलनं मितव्ययीतया व्यावहारिकतया च चालयामः, गुणवत्तां सुधारयामः, स्लिम डाउन कुर्मः, pioneer and innovate, and strive to make this year’s conference power battery industry इत्यस्य उच्चगुणवत्तायुक्तविकासे निरन्तरं नूतनं दृढं च गतिं प्रविष्टं कृत्वा सम्मेलने भागं गृह्णन्ती प्रत्येकं कम्पनी अतिथिं च मूर्तलाभं प्राप्तुं समर्थं करिष्यति। उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य, परिवहनमन्त्रालयस्य, विपण्यविनियमनराज्यप्रशासनस्य, राष्ट्रिय ऊर्जाप्रशासनस्य अन्येषां च राष्ट्रियमन्त्रालयानाम् आयोगानां च मार्गदर्शनेन समर्थनेन च समाजस्य सर्वेषां क्षेत्राणां संयुक्तप्रयत्नेन च... सम्मेलनस्य सज्जताकार्यं मूलतः सम्पन्नम् अस्ति।
इवेण्ट् सेटिंग्स् इत्यस्य दृष्ट्या "नवीनशक्तिः हरितभविष्यश्च" इति विषयेण सम्मेलने उद्घाटनसम्मेलनं, ६ विशेषसमागमाः, २ ऑनलाइन लाइव् साक्षात्काराः, उपलब्धिप्रदर्शनम् इत्यादीनां क्रियाकलापानाम् आयोजनं भविष्यति -लुकिंग प्रौद्योगिकी, नवीन ऊर्जा भण्डारणं, नवीन ऊर्जा उद्योगशृङ्खला आपूर्तिश्रृङ्खला, विद्युत् बैटरी नियमाः मानकानि च इत्यादयः प्रदर्शनीक्रियाकलापाः अत्याधुनिकप्रौद्योगिकी अनुप्रयोगपरिदृश्यानां प्रदर्शने केन्द्रीभवन्ति यथा विद्युत्साधनं, न्यून-उच्चता अर्थव्यवस्था, मानवरूपी रोबोट्, तथा च विद्युत् जहाजाः । सम्मेलने संसाधनानाम् अधिकसङ्ग्रहाय, दृढसम्बद्धानां निर्माणार्थं च प्रमुखपरियोजनानां सङ्ख्यायां हस्ताक्षरं कर्तुं केन्द्रीक्रियते। तस्मिन् एव काले सम्मेलने संयुक्त अरब अमीरातदेशः अतिथिदेशरूपेण सेवां कर्तुं, अतिथिदेशस्य राष्ट्रियमण्डपस्य उद्घाटनसमारोहं कर्तुं, विद्युत्बैटरी-उद्योगस्य विकासाय संयुक्तरूपेण अन्तर्राष्ट्रीयसहकार्यमञ्चस्य निर्माणं च करिष्यति।
सम्मेलने उपस्थितानां अतिथिनां दृष्ट्या सम्प्रति प्रायः ४०० अतिथयः सन्ति येषां उपस्थितिः स्वस्य अभिप्रायस्य पुष्टिः कृता अस्ति, येषु चीनदेशे संयुक्त अरब अमीरातस्य अतिथिदेशस्य राजदूतः चेङ्गडु-चोङ्गकिङ्ग्-नगरयोः वाणिज्यदूतावासस्य केचन अधिकारिणः च सन्ति, येषां शिक्षाविदः... अकादमीद्वयम् अन्ये च विशेषज्ञाः विद्वांसः च, तथा च आन्तरिकविदेशीय-उद्योगसङ्घस्य प्रमुखाः, प्रमुखकम्पनीनां च प्रतीक्षां कुर्वन्तः। सम्मेलनं निगमसंस्थानां प्रकाशनं कर्तुं केन्द्रितं भवति तथा च CATL, BYD, Tesla इत्यादीनां १८० तः अधिकाः कम्पनयः प्रदर्शन्यां स्वस्य सहभागितायाः पुष्टिं कृतवन्तः सन्ति energy vehicle industry chain companies एकत्र कार्यं कुर्मः औद्योगिकसहकार्यस्य चर्चां कुर्मः औद्योगिकपारिस्थितिकीतन्त्रस्य निर्माणं च कुर्मः।
सेवागारण्टी इत्यस्य दृष्ट्या यिबिन् सिटी सम्मेलनस्य कृते संचारः, चिकित्सासेवा, स्वयंसेवकाः इत्यादीनां स्वागतसेवागारण्टीकार्यस्य समन्वयने अग्रणीः भवति वयं नगरस्य स्वरूपं पर्यावरणं च प्रबलतया अनुकूलनं सुधारयितुम्, स्मार्टरेल्, नवीन ऊर्जावाहनानां अन्येषां हरितयात्राविधानानां च व्यापकं उपयोगं करिष्यामः, अतिथिभ्यः उष्णं विचारणीयं च सम्मेलनसेवाः प्रदातुं सर्वं गमिष्यामः।
"अस्मिन् वर्षे चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति, तथा च १४ तमे पञ्चवर्षीययोजनायाः लक्ष्याणि कार्याणि च प्राप्तुं महत्त्वपूर्णं वर्षम् अस्ति याङ्ग ज़िन् २०२४ तमे वर्षे विश्वशक्तिबैटरीसम्मेलनस्य आतिथ्यं कृत्वा एषः महत्त्वपूर्णः समयबिन्दुः उद्यमानाम् मध्ये आदानप्रदानं सहकार्यं च प्रवर्तयितुं भवति, शक्तिबैटरी उद्योगस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं एकः शक्तिशाली उपायः। "वयं सर्वं गत्वा सर्वेषु सज्जताकार्येषु उत्कृष्टतायै प्रयत्नशीलाः भविष्यामः, सम्मेलनं अद्वितीयं, प्रभावशालीं, प्रभावी च कर्तुं अधिकव्यावहारिकशैल्याः, उच्चतरमानकानां, कठोरतरानाम् आवश्यकतानां च उपयोगं करिष्यामः।
प्रतिवेदन/प्रतिक्रिया