समाचारं

TSMC इत्यस्य जर्मनकारखानस्य भूमिपूजनसमारोहः, यत्र Scholz, von der Leyen च उपस्थितौ

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिका-जापान-देशयोः वेफर-कारखानेषु निवेशं कृत्वा चिप्-निर्माण-विशालकायः टीएसएमसी-संस्थायाः पूर्वीयजर्मनी-देशस्य ड्रेस्डेन्-नगरस्य "सैक्सन्-सिलिकन्-उपत्यकायाः" २० दिनाङ्के प्रथमस्य यूरोपीय-चिप्-कारखानस्य भूमिपूजन-समारोहः अभवत्

TSMC इत्यस्य मुख्यकार्यकारी वी झेजिया इत्यनेन जर्मनीदेशस्य कुलपतिः श्कोल्ज्, यूरोपीयआयोगस्य अध्यक्षः वॉन् डेर् लेयेन् च समारोहे उपस्थिताः भूत्वा भाषणं कृतवन्तः। तेषु जर्मन-अर्धचालक-उद्योगस्य कृते उच्च-अनुदानस्य रक्षणं कृत्वा श्कोल्ज्-महोदयस्य वचनेन मीडिया-माध्यमानां बहु ध्यानं आकर्षितम् । २० दिनाङ्के जर्मनीदेशस्य "स्टार" साप्ताहिकप्रतिवेदनानुसारं श्कोल्ज् इत्यनेन उक्तं यत् उच्चसहायतायाः कारणेन जर्मनकम्पनीनां चिप्-माङ्गं रोजगारस्य च अवसराः सुनिश्चिताः भवितुम् अर्हन्ति तथा च सम्पूर्णक्षेत्रीय-अर्थव्यवस्थायाः "अतिरिक्त-उत्साहः" प्रदातुं शक्यते

जर्मनीदेशस्य कुलपतिः श्कोल्ज् (दक्षिणे) यूरोपीयआयोगस्य अध्यक्षः वॉन् डेर् लेयेन् (वामभागे) च टीएसएमसी इत्यस्य प्रथमस्य यूरोपीयचिप् कारखानस्य भूमिपूजनसमारोहे भागं गृहीतवन्तौ स्रोतः विदेशीयमाध्यमाः

रिपोर्ट्-अनुसारं TSMC इत्यस्य नूतनकारखानस्य ७०% भागः भविष्यति, तथा च भागीदारः जर्मनीदेशस्य Bosch, Infineon, Dutch chip manufacturer NXP च प्रत्येकं १०% भागं धारयिष्यति नूतनस्य कारखानस्य नाम यूरोपीय Semiconductor Manufacturing Company (ESMC) इति भविष्यति परियोजनायां १० अरब यूरो (लगभग ७९.१ अरब युआन्) अधिकं निवेशः भविष्यति, यस्मात् ५ अरब यूरो जर्मन संघीयसर्वकारेण वहितं भविष्यति, यस्य उद्देश्यं यूरोपीयसङ्घस्य अर्धचालकआपूर्तिशृङ्खलायाः सुरक्षां प्रवर्तयितुं भवति २०२७ तमस्य वर्षस्य अन्ते अस्य कारखानस्य उत्पादनं आरभ्यते, तत्र २००० कार्याणि सृज्यन्ते इति अपेक्षा अस्ति । तदतिरिक्तं कारखानस्य उत्पादनस्य ध्यानं वाहनचिप्स् इत्यत्र अस्ति तथा च वाहनस्य औद्योगिकचिप्सस्य स्थानीयकरणस्य यूरोपीयसङ्घस्य माङ्गं पूर्तयितुं विनिर्मितम् अस्ति

श्कोल्ज् इत्यनेन भूमिपूजनसमारोहे उक्तं यत्, "जर्मनी-देशस्य समग्ररूपेण च यूरोपस्य कृते अर्धचालक-उत्पादन-क्षमतायाः वृद्धिः अतीव महत्त्वपूर्णा अस्ति । यदि जर्मनी-देशः स्थायि-भविष्यस्य प्रौद्योगिकी-प्राप्त्यर्थं अर्धचालकानाम् उपरि अवलम्बितुं इच्छति तर्हि अन्येभ्यः अर्धचालकानाम् आपूर्तिं कर्तुं वयं अवलम्बितुं न शक्नुमः parts of the world." "सः "सुसमाचारः" इति आह्वयत् यत् TSMC तथा तस्य यूरोपीयसाझेदाराः यूरोपीयसङ्घस्य चिप् अनुदानकार्यक्रमस्य समर्थनेन जर्मनीदेशे निवेशं कर्तुं आवश्यकाः प्रोत्साहनाः सन्ति।

जर्मनीदेशस्य डाई ज़ेट् इत्यस्य २० दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं वॉन् डेर् लेयेन् इत्यनेन भूमिपूजनसमारोहे बोधितं यत् ड्रेस्डेन् इत्यस्मात् बहिः क्षेत्रेषु अपि तस्य लाभः अनुभूयते इति। नूतन-उत्पादनेन यूरोपीय-अर्थव्यवस्थायाः लाभः भविष्यति ।

"टीएसएमसी-नगरस्य ड्रेस्डेन्-कारखानस्य भूमिपूजनसमारोहः यूरोपीय-अर्धचालक-उद्योगस्य ग्रहण-दौडस्य आरम्भः अस्ति, परन्तु जर्मनी-देशे अन्ये अपि अनेकाः बृहत्-परियोजनाः स्थगिताः सन्ति, जर्मनी-देशस्य "अर्थशास्त्र-साप्ताहिक-पत्रिकायाः" २० दिनाङ्के TSMC-कारखानः एकस्य यूरोपे चिपनिवेशानां श्रृङ्खला।नियोजितरूपेण प्रथमं प्रचलति, जर्मनीदेशे अन्ये अर्धचालककारखानापरियोजनानि, यथा अमेरिकीचिपनिर्मातृकम्पन्योः इन्टेल्, वुल्फस्पीड् च, निगमवित्तपोषणस्य अन्यविषयाणां च कारणेन स्थगितानि सन्ति TSMC इत्यस्य प्रतिद्वन्द्वी GlobalFoundries Semiconductor इत्यस्य प्रमुखः गतसप्ताहे जर्मनीदेशस्य Handelsblatt इत्यनेन सह साक्षात्कारे अवदत् यत् अन्येषां चिप् निर्मातृभ्यः किमपि अनुदानं न प्राप्तम्, येन प्रतिस्पर्धायाः आधारः विकृतः भवति।

जर्मन-माध्यमेन ज्ञातं यत् एतेषां निवेशानां मूलतः यूरोपीय-चिप्-उत्पादनक्षमता २०३० तमे वर्षे विश्वस्य वर्तमानभागस्य १०% तः २०% यावत् वर्धयितुं योजना आसीत् परन्तु तत् अवलोक्य भवन्तः पश्यन्ति यत् यद्यपि TSMC इत्यस्य निवेशस्य सम्भावनाः उज्ज्वलाः सन्ति तथापि तस्य सफलतायाः गारण्टी कठिना अस्ति। "एशिया डिजिटल टाइम्स्" इत्यनेन पूर्वं एकस्मिन् प्रतिवेदने निष्कर्षः कृतः यत् TSMC इत्यस्य जर्मनकारखानस्य लाभप्रदतां प्राप्तुं त्रीणि प्रमुखाणि बाधानि सन्ति, यथा सशक्ताः स्थानीयश्रमिकसङ्घः, उच्चोत्पादनसञ्चालनव्ययः, सीमितव्यावसायिककर्मचारिणः च

ब्लूमबर्ग् इत्यस्य मते जापानदेशे टीएसएमसी इत्यस्य प्रथमः कारखानः अस्य वर्षस्य अन्ते यावत् सामूहिकं उत्पादनं आरभुं शक्नोति । परन्तु अमेरिकादेशे ६५ अर्ब अमेरिकीडॉलराधिकनिवेशेन अस्य कारखानस्य निर्माणप्रगतिः मन्दः अस्ति । कार्यस्य अभावः, कर्मचारिणां मध्ये सांस्कृतिकसङ्घर्षः च कम्पनीविस्तारे प्रमुखाणि आव्हानानि आनयत् ।

प्रतिवेदन/प्रतिक्रिया