समाचारं

जापानीमाध्यमाः : "तण्डुलस्य अशान्तिः" जनचिन्तानां प्रवर्तनं करोति, जापानीजनाः भोजनस्य भण्डारं कर्तुं उद्विग्नाः सन्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] २० दिनाङ्के याहू न्यूज जापान इत्यस्य प्रतिवेदनानुसारं जापानस्य कृषि, वानिकी, मत्स्यपालनमन्त्रालयेन एकं प्रतिवेदनं प्रकाशितम् यत् अस्मिन् वर्षे जूनमासस्य अन्ते जापानस्य ब्राउन् राइसस्य भण्डारः अभिलेखस्य न्यूनतमस्तरं प्राप्तवान्, तथा च औसतव्यवहारमूल्यं वर्षे वर्षे १४% वर्धमानं प्रायः ११ वर्षे सर्वोच्चम् । आँकडानां अनुरूपं जापानदेशस्य अनेकेषु विपण्येषु तण्डुलस्य आपूर्तिः माङ्गं अतिक्रान्तवती अस्ति, येन जनचिन्ता जापानीमाध्यमेन "रेवानगरे तण्डुलस्य अशान्तिः" इति सिद्धान्तः अपि अग्रे स्थापितः ।

योमिउरी टीवी गत्वा ज्ञातवान् यत् टोक्योनगरस्य बहवः सुपरमार्केट्-संस्थाः ५ किलोग्रामात् अधिकस्य गृहनिर्मितस्य तण्डुलस्य पुटस्य क्रयणप्रतिबन्धं कृतवन्तः, तस्य स्थाने २ किलोग्रामं वा अमेरिकादेशे उत्पादितानि महतीनि प्रजातयः प्रदास्यन्ति सैतामा-प्रान्तस्य एकस्य सुपरमार्केटस्य प्रभारी व्यक्तिः अवदत् यत् "तण्डुल-अस्थिरतायाः" वर्णनं अतिशयोक्तिः नास्ति इति बहवः ग्राहकाः तण्डुलानां स्थाने साधारण-नूडल्स्, तण्डुल-केक्-इत्येतत् स्वस्य मुख्याहाररूपेण स्थापितवन्तः इति अवदन्

जापानीमाध्यमानां सामान्यतया मतं यत् "तण्डुलस्य अशान्तिः" गतवर्षस्य तीव्रतापस्य कारणेन तण्डुलस्य फलानां विफलतायाः, जापानदेशं गच्छन्तीनां पर्यटकानाम् उदयात् च उद्भूतः, येन उपभोक्तृमागधा विस्तारिता। योमिउरी टीवी-अनुसारं केइओ विश्वविद्यालयस्य प्राध्यापकः युकी किशी अपि जापानी-सरकारी-देशस्य पूर्व-आर्थिक-अधिकारी आसीत्, सः अपि विश्लेषितवान् यत् कृषि-वन-मत्स्यपालन-मन्त्रालयस्य नीति-दोषैः अपि तण्डुल-उत्पादने न्यूनता अभवत् हिरोयुकी किशी उक्तवान् - "कृषि-वन-मत्स्यपालन-मन्त्रालयेन कृषकान् अवदत् यत् तण्डुलानां माङ्गल्यं न्यूनीभवति, अन्नतण्डुलस्य उत्पादनस्य आवश्यकता नास्ति । अपि तु पशुभोजनस्य उत्पादनं प्रोत्साहयति । नीतेः प्रतिक्रियां दत्तवन्तः कृषकाः प्राप्तुं शक्नुवन्ति अनुदानं ददाति। फलतः तण्डुलानां आपूर्तिः स्वाभाविकतया न्यूनीभवति।" "

सुपरमार्केट्-रेस्टोरन्ट्-शृङ्खलां संचालयति अकिडाई-कम्पनी-लिमिटेड्-संस्थायाः अध्यक्षः हिरोमिची-अकिबा-इत्यनेन योमिउरी-टीवी-सञ्चारमाध्यमेन उक्तं यत् यथा यथा नूतनाः तण्डुलाः क्रमेण विपण्यां प्रविशन्ति तथा तथा जनानां आतङ्कस्य आवश्यकता नास्ति, अत्यधिकं भोजनस्य संग्रहणं च भवति अकिबा हिरोमिचिः "तण्डुलस्य अशान्तिः" इति माध्यमेन कृषिपर्यावरणे केन्द्रितः आसीत् : "तण्डुलस्य मूल्यम् अधुना अतीव न्यूनम् अस्ति, कृषिः अलाभकारी अस्ति, वृद्धानां संख्या न्यूना भवति, परित्यक्ताः कृषिभूमिः दिने दिने वर्धते, अपि च कार्यभारं ग्रहीतुं युवानः नास्ति" इति . अतः केवलं उष्णवायुः तण्डुलस्य अशान्तिं जनयति।" मूल्येषु तीव्रवृद्धिः अभवत्, अस्माभिः एतत् पक्षं नियन्त्रितव्यम् (Qing Gui)।"