समाचारं

सुप्रसिद्धः दिग्गजः घोषयति: सहस्राणि परिच्छेदाः

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्त दिनाङ्के बहुविधमाध्यमानां समाचारानुसारं जनरल् मोटर्स् इत्यस्य "सॉफ्टवेयर-सेवाविभागस्य" सुव्यवस्थितसमीक्षां कृत्वा विश्वव्यापीरूपेण १,००० तः अधिकान् वेतनप्राप्तकर्मचारिणः परिच्छेदनस्य योजना अस्ति

छंटनीषु मुख्यतया जनरल् मोटर्स् इत्यस्य "सॉफ्टवेयर-सेवाविभागः" सम्मिलितः अस्ति, यस्मिन् डेट्रोइट्-नगरस्य समीपे जनरल्-मोटर्स्-प्रौद्योगिकी-उद्याने प्रायः ६०० कार्याणि सन्ति जनरल् मोटर्स् इत्यनेन योजनाकृतानां परिच्छेदानां कुलसंख्यां प्रकटयितुं अनागतम्, परन्तु विषये परिचिताः जनाः अवदन् यत् प्रभावितकर्मचारिभ्यः १९ दिनाङ्के प्रातःकाले सूचितम्। गतवर्षस्य अन्ते जनरल् मोटर्स् इत्यस्य विश्वे कुलम् ७६,००० वेतनप्राप्ताः कर्मचारीः आसन्, तथा च कम्पनीयाः कुलवेतनप्राप्तकर्मचारिणां प्रायः १.३% भागः परिच्छेदः अभवत्

विश्लेषणेन सूचितं यत् जीएम-सङ्घस्य परिच्छेदस्य मुख्यकारणं व्ययस्य कटौती, वाहन-उद्योगस्य विकासस्य आव्हानानां सामना, तत्सहकालं च नूतनक्षेत्रेषु निवेशं केन्द्रीक्रियते इति सम्प्रति जनरल् मोटर्स् इत्यनेन शुद्धविद्युत्वाहनानि, "सॉफ्टवेयर-निर्धारितवाहनानि" इत्यादिषु क्षेत्रेषु अरब-अरब-रूप्यकाणां निवेशः कृतः ।

ज्ञातं यत् जनरल् मोटर्स् इत्यस्य "सॉफ्टवेयर-सेवाविभागः" कार-अन्तर्गत-मनोरञ्जन-प्रणाली, सुरक्षा-सेवाः, सदस्यता-सेवाः इत्यादयः क्षेत्राणि च समाविष्टानि सन्ति कम्पनी सॉफ्टवेयर-विक्रयणं वा सदस्यता-सेवाः प्रदातुं वा दीर्घकालीन-लाभवृद्धिं प्राप्तुं आशास्ति गतवर्षस्य मेमासे एप्पल्-संस्थायाः पूर्वकार्यकारी माइक एबट् जीएम-संस्थायाः नूतनसॉफ्टवेयरविभागस्य प्रमुखत्वेन नियुक्तः, परन्तु अस्मिन् वर्षे एप्रिलमासे स्वास्थ्यकारणात् सः राजीनामा दत्तवान् ।

पुनः मुद्रितम् : CCTV Finance

स्रोतः - दाझोङ्ग न्यूज-दाझोंग दैनिक