समाचारं

पाई वा जालम् ? “जीरो डाउन पेमेण्ट्” इति गृहक्रयणं पुनः दृश्ये अस्ति, अनेकेषु स्थानेषु सर्वकारेण जोखिमानां विषये चेतावनीः जारीकृताः सन्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गृहक्रयणार्थं "शून्यपूर्वभुगतानम्" अद्यतनकाले एकः उष्णविषयः जातः अस्ति यत् अस्याः "कोऽपि सीमाः नास्ति" इति प्रतीयमानस्य गृहक्रयणपद्धतेः पृष्ठतः निगूढाः जोखिमाः प्रासंगिकसरकारीविभागेभ्यः महत् ध्यानं आकर्षितवन्तः। अधुना एव अनेकस्थानेषु सर्वकारेण गृहक्रेतृभ्यः स्मरणार्थं चेतावनीदस्तावेजाः जारीकृताः यत् ते "शून्यपूर्वभुगतान" नीतिं तर्कसंगतरूपेण पश्यन्तु तथा च गृहक्रेतारः स्वस्य वास्तविकस्थित्याधारितं स्वक्षमतायाः अन्तः कार्यं कुर्वन्तु इति।

“जीरो डाउन पेमेण्ट्” पुनः दृश्ये अस्ति

अधुना गृहक्रयणस्य “शून्यपूर्वभुक्तिः” पुनरागमनं जातम् । केषुचित् सामाजिकमञ्चेषु अनेकनगरेषु स्थावरजङ्गम-एजेण्ट्-जनाः गृहक्रेतृणां स्वरे "शून्य-पूर्व-भुगतानेन मम जीवनस्य प्रथमं गृहं प्राप्तुं", "शून्य-पूर्व-भुगतानेन मम जीवनं रक्षितवान्" इत्यादीनि पोस्ट्-पत्राणि प्रकाशितवन्तः येन यातायातस्य आकर्षणं कृतम्

पोस्टरे उक्तं यत् - "गुआङ्गझौ-नगरे गृहं क्रेतुं सुलभं न भवति। उत्तमाः अतीव महत्, सस्तीः च अतिदूरस्थाः सन्ति। अपि च, मम अद्यापि ३० युआन् ऋणं वर्तते। मम अविरामप्रयत्नस्य अनन्तरं, अचलसम्पत्-उद्योगे प्रवेशस्य च अनन्तरं अन्ततः एकं गृहं प्राप्तम् यत्र उत्तमं स्थानं भवति , तथा च प्रशंसा सर्वाधिकं महत्त्वपूर्णं यत् मया मम ऋणं परिशोधितं तथा च शून्यं पूर्वभुक्तिः अस्ति।

वुहानतः केचन पोस्टराः उक्तवन्तः यत्, "मूल-८,००,००० युआन्-रूप्यकाणां गृहे सामान्य-१.५% पूर्व-देयतानुसारं १२०,००० युआन्-रूप्यकाणां पूर्व-भुक्तिः आवश्यकी भवति । परन्तु मम मित्रस्य धनस्य अभावः अस्ति, तस्य सेण्ट्-रूप्यकाणि अपि नास्ति । मध्यस्थः एकं आश्चर्यं प्रकाशितवान् - गृहं ऋणं दातुं शक्यते up to 1 million yuan , गृहस्वामी अतिरिक्तं प्रत्यागमिष्यति।”