समाचारं

वित्तीय प्रातः सहभागिता |.अगस्त LPR उद्धरणं विमोचनं भवति: 1-वर्षं 5-वर्षं च ततः अधिकस्य व्याजदराणि अपरिवर्तितानि सन्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मा ज़िकिंग द्वारा सम्पादित

|., बुधवार, 21 अगस्त, 2024 |

NO.1अगस्त एलपीआर उद्धरणं विमोचितम् : १ वर्षस्य ५ वर्षस्य च अवधिपर्यन्तं व्याजदराणि अपरिवर्तितानि एव सन्ति

२० अगस्त दिनाङ्के केन्द्रीयबैङ्कस्य जालपुटे एकः घोषणा प्रकाशिता, यस्मिन् दर्शितं यत् अगस्तमासे ऋणविपण्यस्य उद्धृतव्याजदरेण (एलपीआर) उद्धरणं प्रकाशितम्, यदा गतमासे ३.३५% आसीत् ५ वर्षेषु एलपीआर ३.८५% आसीत्, यदा तु गतमासे ३.८५ % आसीत् । तदतिरिक्तं तस्मिन् दिने केन्द्रीयबैङ्केन १४९.१ अरब युआन् ७ दिवसीयविपरीतपुनर्क्रयणकार्यक्रमः कृतः, विजयी व्याजदरः च १.७०% आसीत्, पूर्ववत् एव

प्राच्यजिन्चेङ्गस्य मुख्यस्थूलविश्लेषकः वाङ्ग किङ्ग् इत्यस्य दलस्य मतं यत् "वर्षे अद्यापि एलपीआर-कोटेशनस्य किञ्चित् न्यूनीकरणस्य स्थानं वर्तते। आर्थिकसञ्चालनस्य स्थितिं मूल्यस्तरं च गृहीत्वा केन्द्रीयबैङ्कः मुख्यनीतिं न्यूनीकर्तुं शक्नोति चतुर्थे त्रैमासिके पुनः व्याजदरेण अर्थात् ७ दिवसीयः विपरीतः रेपोदरस्य न्यूनता १० तः २० आधारबिन्दुपर्यन्तं अनुमानितम् अस्ति, येन एलपीआर-उद्धरणेषु अनुवर्तन-कमीकरणं भविष्यति

टिप्पणियाँ : १.गतमासे परिपक्वताप्रकारद्वयस्य एलपीआरकोटेशनं क्रमशः १० आधारबिन्दुभिः न्यूनीकृतम् आसीत् तदतिरिक्तं केन्द्रीयबैङ्कस्य मुख्यनीतिव्याजदराणि अस्य कोटेशनात् पूर्वं स्थिराः एव आसन् अतः अगस्तमासे परिपक्वताप्रकारद्वयस्य अपरिवर्तिताः एलपीआरकोटेशनाः सामान्यविपण्यप्रत्याशायाः अनुरूपाः सन्ति। तस्मिन् एव काले अस्मिन् स्तरे स्थूल-अर्थव्यवस्था सामान्यतया पुनर्प्राप्तेः सकारात्मकं गतिं निर्वाहयति, विविधाः जोखिमाः प्रभावीरूपेण नियन्त्रिताः भवन्ति, मौद्रिकनीतिः च सशर्तरूपेण स्थिरस्वरं स्थापयितुं समर्था भवति तथा निरन्तरं न्यूनीकरणस्य अनुसरणं कर्तुं LPR उद्धरणस्य मार्गदर्शनं कुर्वन्तु।

NO.2“उच्चद्वयं” “स्वयं-शोधनस्य” “अन्यैः धनशोधनस्य” अपराधानां पहिचानस्य मापदण्डान् स्पष्टीकर्तुं न्यायिकव्याख्यां निर्गतवान् ।